Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara

Carakasaṃhitā
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Mahābhārata
MBh, 1, 57, 68.44 parāśaro brahmacārī prajārthī mama vaṃśadhṛt /
MBh, 1, 57, 68.79 ahaṃ prabhuḥ pradāne tu prajāpālaḥ prajārthinām /
MBh, 1, 92, 32.4 prajārthinī rājaputraṃ śaṃtanuṃ pṛthivīpatim /
MBh, 1, 145, 4.9 kāryārthinaścarantīti tarkayanta iti bruvan /
MBh, 2, 5, 81.2 arthipratyarthinaḥ prāptān apāsyasi kathaṃcana //
MBh, 3, 34, 31.2 artham ṛcchati kāmārthī na kāmādanyamṛcchati //
MBh, 3, 220, 16.2 vṛkṣeṣu jātās tā devyo namaskāryāḥ prajārthibhiḥ //
MBh, 3, 294, 3.3 nāhaṃ dattam ihecchāmi tadarthibhyaḥ pradīyatām //
Manusmṛti
ManuS, 8, 62.2 arthyuktāḥ sākṣyam arhanti na ye kecid anāpadi //
ManuS, 8, 79.1 sabhāntaḥ sākṣiṇaḥ prāptān arthipratyarthisaṃnidhau /
Rāmāyaṇa
Rām, Bā, 47, 18.1 ṛtukālaṃ pratīkṣante nārthinaḥ susamāhite /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 75.2 pūritārthisamūhāśa tavāśā pūryatām iti //
BKŚS, 10, 230.1 taṃ ceyaṃ siddham evārtham arthibhāvād abudhyata /
BKŚS, 18, 352.2 mahāpadmanidhiprāptiramyaṃ yatrārthidarśanam //
BKŚS, 20, 201.2 arthī vikacikaḥ kanyām anyāṃ mṛgayatām iti //
BKŚS, 23, 29.2 vitaraty arthivargāya tasyaiṣa tumulo dhvaniḥ //
BKŚS, 23, 30.2 viṣādamuṣitālāpā dhyāyanti śivam arthinaḥ //
Daśakumāracarita
DKCar, 2, 2, 163.1 so 'haṃ mūlaharatvametyārthivargādasmyavajñātaḥ //
DKCar, 2, 6, 152.1 indhanānyantaḥsārāṇyambhasā samabhyukṣya praśamitāgnīni kṛṣṇāṅgārīkṛtya tadarthibhyaḥ prāhiṇot //
Kātyāyanasmṛti
KātySmṛ, 1, 70.1 anirṇīte tu yady arthe sambhāṣeta raho 'rthinā /
KātySmṛ, 1, 86.1 kāle kāryārthinaṃ pṛcchet praṇataṃ purataḥ sthitam /
KātySmṛ, 1, 89.1 samarpito 'rthinā yo 'nyaḥ paro dharmādhikāriṇi /
KātySmṛ, 1, 91.1 arthinā saṃniyukto vā pratyarthiprahito 'pi vā /
KātySmṛ, 1, 123.2 tasyārthivādo dātavyo na yaḥ pūrvaṃ nivedayet //
KātySmṛ, 1, 132.1 anyad uktaṃ likhed anyad yo 'rthipratyarthināṃ vacaḥ /
KātySmṛ, 1, 135.2 dātavyas tatra kālaḥ syād arthipratyarthinor api //
KātySmṛ, 1, 144.1 śrāvyamāṇo 'rthinā yatra yo hy artho na vighātitaḥ /
KātySmṛ, 1, 170.1 yo 'rthinārthaḥ samuddiṣṭaḥ pratyarthī yadi taṃ tathā /
KātySmṛ, 1, 212.2 pratyarthino 'rthino vāpi kriyākaraṇam iṣyate //
KātySmṛ, 1, 215.2 arthī tṛtīyapāde tu kriyayā pratipādayet //
KātySmṛ, 1, 259.1 arthipratyarthivākyāni pratijñā sākṣivāk tathā /
KātySmṛ, 1, 336.1 arthinābhyarthito yas tu vighātaṃ na prayojayet /
KātySmṛ, 1, 342.1 sabhāntaḥ sākṣiṇaḥ sarvān arthipratyarthisaṃnidhau /
KātySmṛ, 1, 346.1 arthipratyarthisāṃnidhyād anubhūtaṃ tu yad bhavet /
KātySmṛ, 1, 353.2 arthinā prahitaḥ sākṣī bhavaty eko 'pi dūtakaḥ //
KātySmṛ, 1, 357.1 kāryeṣv abhyantaro yaś ca arthinā prahitaś ca yaḥ /
KātySmṛ, 1, 368.1 na sākṣyaṃ sākṣibhir vācyam apṛṣṭair arthinā sadā /
KātySmṛ, 1, 371.1 arthinā svayam ānīto yo lekhye saṃniveśyate /
KātySmṛ, 1, 372.2 smāryate hy arthinā sākṣī sa smārita ihocyate //
KātySmṛ, 1, 374.1 arthinā svārthasiddhyarthaṃ pratyarthivacanaṃ sphuṭam /
KātySmṛ, 1, 377.1 arthī yatra vipannaḥ syāt tatra sākṣī mṛtāntaraḥ /
KātySmṛ, 1, 388.1 arthipratyarthisāṃnidhye sādhyārthasya ca saṃnidhau /
Kūrmapurāṇa
KūPur, 2, 18, 116.2 dadyādannaṃ yathāśakti tvarthibhyo lobhavarjitaḥ //
Nāradasmṛti
NāSmṛ, 1, 2, 1.1 suniścitabalādhānas tv arthī svārthapracoditaḥ /
NāSmṛ, 1, 2, 3.2 arthī tṛtīyapāde tu yuktaṃ sadyo dhruvaṃ jayī //
NāSmṛ, 1, 2, 7.2 arthī tu lekhayet tāvad yāvad vastu vivakṣitam //
NāSmṛ, 1, 2, 22.1 arthinā saṃniyukto vā pratyarthiprahito 'pi vā /
NāSmṛ, 1, 2, 27.2 arthī tṛtīyapāde tu kriyayā pratipādayet //
NāSmṛ, 2, 1, 132.1 kāryeṣv abhyantaro yaḥ syād arthinā prahitaś ca yaḥ /
NāSmṛ, 2, 1, 139.2 mṛtāntaro 'rthini prete mumūrṣuśrāvitād ṛte //
NāSmṛ, 2, 1, 144.1 yo 'rthaḥ śrāvayitavyaḥ syāt tasminn asati cārthini /
NāSmṛ, 2, 18, 29.1 yadā tv arthiguruprājñabhṛtyādīn avanīpatiḥ /
Suśrutasaṃhitā
Su, Sū., 1, 20.1 brahmā provāca tataḥ prajāpatir adhijage tasmād aśvinau aśvibhyām indraḥ indrād ahaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 6.1 pratyarthino 'grato lekhyaṃ yathāveditam arthinā /
YāSmṛ, 2, 7.2 tato 'rthī lekhayet sadyaḥ pratijñātārthasādhanam //
Bhāgavatapurāṇa
BhāgPur, 11, 7, 62.2 paritaḥ kānane tasminn arthinau ceratuś ciram //
Bhāratamañjarī
BhāMañj, 13, 75.2 bhṛtyārthiśeṣaṃ ye 'śnanti te dhanyā vighasāśinaḥ //
Bījanighaṇṭu
BījaN, 1, 56.2 yad arthibhyaḥ purā guptaṃ tan mayādya prakāśitam //
Garuḍapurāṇa
GarPur, 1, 50, 78.2 dadyādannaṃ yathāśakti arthibhyo lobhavarjitaḥ //
Kathāsaritsāgara
KSS, 2, 4, 139.2 balasya hetor bhakṣyārthī svapitur nikaṭaṃ yayau //