Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Kāvyālaṃkāra
Nāṭyaśāstra
Mṛgendraṭīkā

Arthaśāstra
ArthaŚ, 1, 17, 33.1 tasmād dharmyam arthyaṃ cāsyopadiśen nādharmyam anarthyaṃ ca //
ArthaŚ, 4, 1, 2.1 arthyapratīkārāḥ kāruśāsitāraḥ saṃnikṣeptāraḥ svavittakāravaḥ śreṇīpramāṇā nikṣepaṃ gṛhṇīyuḥ //
Mahābhārata
MBh, 1, 58, 48.2 tathyam arthyaṃ ca pathyaṃ ca tasya te jagṛhustadā //
MBh, 2, 2, 5.1 arthyaṃ tathyaṃ hitaṃ vākyaṃ laghu yuktam anuttamam /
MBh, 2, 12, 10.1 te pṛcchyamānāḥ sahitā vaco 'rthyaṃ mantriṇastadā /
MBh, 5, 86, 11.1 dharmyam arthyaṃ sa dharmātmā dhruvaṃ vaktā janārdanaḥ /
MBh, 8, 24, 38.1 tuṣṭuvur vāgbhir arthyābhir bhayeṣv abhayakṛttamam /
MBh, 8, 24, 123.2 tuṣṭuvur vāgbhir arthyābhiḥ sthāṇum apratimaujasam //
MBh, 12, 51, 18.2 prabrūhi dharmārthasamādhiyuktam arthyaṃ vaco 'syāpanudāsya śokam //
MBh, 12, 322, 46.2 etad arthyaṃ ca dharmyaṃ ca yaśasyaṃ caitad uttamam //
Rāmāyaṇa
Rām, Ār, 41, 32.2 tam artham arthaśāstrajñaḥ prāhur arthyāś ca lakṣmaṇa //
Rām, Yu, 62, 1.2 arthyaṃ vijñāpayaṃścāpi hanūmantaṃ mahābalam //
Kumārasaṃbhava
KumSaṃ, 2, 3.2 vāgīśaṃ vāgbhir arthyābhiḥ praṇipatyopatasthire //
Kāvyālaṃkāra
KāvyAl, 1, 19.2 agrāmyaśabdamarthyaṃ ca sālaṃkāraṃ sadāśrayam //
KāvyAl, 1, 35.1 alaṃkāravad agrāmyamarthyaṃ nyāyyam anākulam /
KāvyAl, 6, 28.1 kramāgataṃ śrutisukhaṃ śabdamarthyamudīrayet /
Nāṭyaśāstra
NāṭŚ, 1, 14.3 dharmyamarthyaṃ yaśasyaṃ ca sopadeśyaṃ sasaṅgraham /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //