Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 2, 44.1 kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā /
RRS, 3, 88.1 tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /
RRS, 4, 16.2 ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet //
RRS, 5, 184.1 evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /
RRS, 10, 54.2 pūrṇacchagaṇato 'rdhāni giriṇḍāni vinikṣipet /
RRS, 14, 49.1 asyārdhamāṣaṃ maricārdhamāṣaṃ tāmbūlavallīrasabhāvitaṃ ca /
RRS, 14, 49.1 asyārdhamāṣaṃ maricārdhamāṣaṃ tāmbūlavallīrasabhāvitaṃ ca /
RRS, 14, 52.1 paktvā pacedarkadaladravārdrān bhūyo 'rdhabhāgena karīṣakāṇām /
RRS, 14, 52.2 asyārdhapādaṃ maricārdhabhāgaṃ gandhāśmaniṣkaṃ ca ghṛtena lihyāt //
RRS, 14, 52.2 asyārdhapādaṃ maricārdhabhāgaṃ gandhāśmaniṣkaṃ ca ghṛtena lihyāt //
RRS, 14, 57.1 ardhapādo rasādbhakṣyaḥ kevalādrājayakṣmibhiḥ /
RRS, 14, 70.1 ardhapādaṃ ca poṭalyāḥ kākinyau dve viṣasya ca /
RRS, 15, 11.2 amṛtaṃ rasakaṃ caiva tālakārdhavibhāgikam //
RRS, 15, 14.1 sārdhāṃgulamitotsedhaṃ mṛtsnayā tāṃ vilepya ca /
RRS, 15, 15.2 ruddhvāsyaṃ tadadho vahniṃ jvālayetsārdhavāsaram //
RRS, 15, 38.2 palaṃ kampillakasyāpi viṣasyārdhapalaṃ tathā //
RRS, 16, 8.1 guṃjaikāṃ vārdhaguñjāṃ vā balaṃ jñātvā pradāpayet /
RRS, 16, 19.2 nikṣipet svedanīyantre paktvārdhaghaṭikāvadhi //
RRS, 16, 33.1 nāgabhasmarasavyomagandhair ardhapalonmitaiḥ /
RRS, 16, 72.2 sarvaṃ samāṃśikaṃ kṛtvā rase cārdhāṃśikaṃ kṣipet //
RRS, 16, 96.1 tasyārdhamāṣaṃ madhunā prabhāte śambukabhasmājyamadhūni lihyāt /
RRS, 16, 111.1 śāṇaṃ viṣasyārdhapalaṃ maricasya vimiśrayet /
RRS, 16, 125.1 sārdhaniṣkamitā śreṣṭhā madhyamā niṣkamānikā /