Occurrences

Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Suśrutasaṃhitā
Ayurvedarasāyana
Rasamañjarī
Rasaratnākara
Ānandakanda
Bhāvaprakāśa
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Yogaratnākara

Kātyāyanaśrautasūtra
KātyŚS, 6, 2, 8.0 devasya tvety abhrim ādāya yūpāvaṭaṃ parilikhatīdam aham ity āhavanīyasya purastād antarvedyardham //
Kāṭhakasaṃhitā
KS, 8, 4, 95.0 devānām evārdhaṃ pariyanti devānām ardham upacaranti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 32.1 pittāvasānaṃ vamanaṃ virekād ardhaṃ kaphāntaṃ ca virekam āhuḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 166.2 śāṭakaṃ pāṭayitvāham ardhaṃ tasyai vitīrṇavān //
Matsyapurāṇa
MPur, 167, 23.2 salile'rdhamatho magnaṃ jīmūtamiva sāgare //
Suśrutasaṃhitā
Su, Sū., 37, 33.1 samastaṃ vargamardhaṃ vā yathālābhamathāpi vā /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 27.0 uktaṃ ca suśrutena samastaṃ vargamardhaṃ vā yathālābhamathāpi vā //
Rasamañjarī
RMañj, 2, 11.1 dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam /
RMañj, 2, 20.1 sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam /
RMañj, 3, 87.2 amlavargayute cādau dinam ardhaṃ vibhāvayet //
Rasaratnākara
RRĀ, R.kh., 8, 12.1 svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām /
Ānandakanda
ĀK, 1, 5, 3.2 gandhanāgaṃ tato'rdhaṃ tu krameṇaiva tu melayet //
ĀK, 1, 17, 25.1 pādamardhaṃ tripādaṃ vā yathā sevāñjaliṃ pibet /
ĀK, 1, 17, 30.1 ardhaṃ vā prāñjaliṃ vāri pibennityaṃ prayatnataḥ /
ĀK, 1, 25, 1.2 ardhaṃ siddharasaṃ devi triṣvekaṃ hemabhasma ca //
Bhāvaprakāśa
BhPr, 6, 8, 47.1 ardhaṃ sarvāṅgajaṃ vātaṃ śūlaṃ ca pariṇāmajam /
BhPr, 7, 3, 192.1 athavā pāradasyārdhaṃ śuddhagandhakameva hi /
Rasakāmadhenu
RKDh, 1, 1, 65.4 uparyagnir ghaṭasyārdhaṃ kharparaṃ sammukhasthitam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 16.3, 7.2 ruddhvā tadā tayoḥ saṃdhimardhaṃ ca nālakaṃ dihet //
Yogaratnākara
YRā, Dh., 248.1 paladvayaṃ śuddharasaṃ palārdhaṃ śuddhagandhakam /