Occurrences

Gobhilagṛhyasūtra

Gobhilagṛhyasūtra
GobhGS, 1, 8, 6.0 madhyāt pūrvārdhāc caturavattī ced bhavati madhyāt pūrvārdhāt paścārdhād iti pañcāvattī ced bhavati //
GobhGS, 1, 8, 6.0 madhyāt pūrvārdhāc caturavattī ced bhavati madhyāt pūrvārdhāt paścārdhād iti pañcāvattī ced bhavati //
GobhGS, 1, 8, 6.0 madhyāt pūrvārdhāc caturavattī ced bhavati madhyāt pūrvārdhāt paścārdhād iti pañcāvattī ced bhavati //
GobhGS, 1, 8, 11.0 atha sviṣṭakṛta upastīryāvadyaty uttarārdhapūrvārdhāt sakṛd eva bhūyiṣṭhaṃ dvir abhighārayet //
GobhGS, 1, 8, 11.0 atha sviṣṭakṛta upastīryāvadyaty uttarārdhapūrvārdhāt sakṛd eva bhūyiṣṭhaṃ dvir abhighārayet //
GobhGS, 1, 8, 14.0 agnaye sviṣṭakṛte svāhety uttarārdhapūrvārdhe juhuyāt //
GobhGS, 1, 8, 14.0 agnaye sviṣṭakṛte svāhety uttarārdhapūrvārdhe juhuyāt //
GobhGS, 3, 7, 11.0 astamite camasadarvyāv ādāya śūrpaṃ cātipraṇītasyārdhaṃ vrajati //
GobhGS, 3, 7, 16.0 śūrpeṇa śeṣam agnāv opyānatipraṇītasyārdhaṃ vrajati //
GobhGS, 4, 2, 8.0 uttarārdhe parivṛtasya lakṣaṇaṃ kṛtvāgniṃ praṇayanti //
GobhGS, 4, 2, 16.0 dakṣiṇārdhe parivṛtasya tisraḥ karṣūḥ khanayet pūrvopakramāḥ //
GobhGS, 4, 3, 3.0 savyenaiva pāṇinolmukaṃ gṛhītvā dakṣiṇārdhe karṣūṇāṃ nidadhyād ye rūpāṇi pratimuñcamānā iti //