Occurrences

Atharvaveda (Śaunaka)
Jaiminigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Mṛgendratantra
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Rasārṇava
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Gūḍhārthadīpikā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 9, 9, 17.2 sā kadrīcī kaṃ svid ardhaṃ parāgāt kva svit sūte nahi yūthe asmin //
AVŚ, 13, 1, 41.2 sā kadrīcī kaṃ svid ardhaṃ parāgāt kva svit sūte nahi yūthe asmin //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 10.0 pratyag agner erakāṃ tejanīṃ vānyad vaivaṃjātīyaṃ saṃveṣṭya nidadhyād yathā prasāryamāṇaṃ paścārdhaṃ barhiṣaḥ prāpnoti //
Kāṭhakasaṃhitā
KS, 8, 4, 94.0 imam ardham agninā pariyantīmam ardham upacaranti //
KS, 8, 4, 94.0 imam ardham agninā pariyantīmam ardham upacaranti //
KS, 8, 4, 95.0 devānām evārdhaṃ pariyanti devānām ardham upacaranti //
KS, 15, 5, 12.0 ardhaṃ vedyāḥ kurvanti //
KS, 15, 5, 13.0 ardhaṃ svayaṃkṛtam ardhaṃ barhiṣo dānti //
KS, 15, 5, 13.0 ardhaṃ svayaṃkṛtam ardhaṃ barhiṣo dānti //
Maitrāyaṇīsaṃhitā
MS, 3, 2, 10, 9.0 tasmād dakṣiṇam ardhaṃ vayāṃsy anuparyāvartante //
Āpastambaśrautasūtra
ĀpŚS, 16, 4, 2.0 yac cānyad dṛḍhārtha upārdhaṃ manyate //
Ṛgveda
ṚV, 1, 164, 17.2 sā kadrīcī kaṃ svid ardham parāgāt kva svit sūte nahi yūthe antaḥ //
ṚV, 6, 47, 21.1 dive dive sadṛśīr anyam ardhaṃ kṛṣṇā asedhad apa sadmano jāḥ /
ṚV, 10, 28, 5.2 tvaṃ no vidvāṁ ṛtuthā vi voco yam ardhaṃ te maghavan kṣemyā dhūḥ //
Carakasaṃhitā
Ca, Cik., 1, 4, 21.1 sucaukṣe mārttike kumbhe māsārdhaṃ ghṛtabhāvite /
Mahābhārata
MBh, 1, 56, 32.12 ślokaṃ vāpyanugṛhṇīta tathārdhaṃ ślokam eva vā /
MBh, 1, 117, 23.7 naro mām āviśat kunti viṣṇor ardhaṃ naraṃ viduḥ /
Rāmāyaṇa
Rām, Bā, 15, 25.1 kausalyāyai narapatiḥ pāyasārdhaṃ dadau tadā /
Rām, Bā, 17, 6.2 viṣṇor ardhaṃ mahābhāgaṃ putram ikṣvākunandanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 38.1 saptāhaṃ vā daśāhaṃ vā māsārdhaṃ māsam eva ca /
AHS, Kalpasiddhisthāna, 6, 14.1 kvāthaṃ dravyapale kuryāt prasthārdhaṃ pādaśeṣitam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 24, 11.0 muhūrtārdhaṃ muhūrtaṃ vā prāṇāyāmāntare'pi vā //
Suśrutasaṃhitā
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Viṣṇusmṛti
ViSmṛ, 3, 60.1 vaiśyas tu caturtham aṃśaṃ rājñe dadyāt brāhmaṇebhyo 'rdhaṃ caturtham aṃśam ādadyāt //
Bhāgavatapurāṇa
BhāgPur, 11, 6, 43.1 nāhaṃ tavāṅghrikamalaṃ kṣaṇārdham api keśava /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 7.1 prayoktṛdehasāpekṣaṃ tadardhamakhile'dhvani /
Rasahṛdayatantra
RHT, 18, 62.2 pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam //
Rasaprakāśasudhākara
RPSudh, 2, 20.2 yāmārdhaṃ dhmāpitaḥ samyak rasakhoṭaḥ prajāyate //
Rasaratnasamuccaya
RRS, 16, 41.2 mandavahnau śanaiḥ svedyaṃ yāmārdhaṃ lauhapātrake //
Rasaratnākara
RRĀ, Ras.kh., 4, 5.2 lohapātre khare gharme tatpalārdhaṃ sadā pibet //
RRĀ, Ras.kh., 5, 18.2 dinārdhaṃ tena kalkena pūrvavatkeśarañjanam //
RRĀ, Ras.kh., 6, 8.1 pūrvadrāvairdinaṃ mardyaṃ rasārdhaṃ gandhakaṃ punaḥ /
RRĀ, Ras.kh., 6, 71.1 palārdhaṃ pāyayetkṣīraiḥ khādetkukkuṭamāṃsakam /
RRĀ, Ras.kh., 8, 159.1 māsārdhaṃ tu jarāṃ hanti jīvedācandratārakam /
RRĀ, V.kh., 19, 118.1 taṇḍulārdhaṃ tathā cunnaṃ sarvaṃ kāṣṭhena lolayet /
Rasādhyāya
RAdhy, 1, 54.1 chāṇakāni kaṭāhātte yāmārdhaṃ jvālayedyathā /
Rasārṇava
RArṇ, 17, 118.1 śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam /
RArṇ, 17, 118.1 śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam /
Tantrāloka
TĀ, 7, 51.2 aṣṭāṣṭake dvādaśite pādārdhaṃ viṃśatiṃ vasūn //
Ānandakanda
ĀK, 1, 15, 175.2 palārdhaṃ pratyahaṃ prātarjīrṇe'dyād dadhibhaktakam //
ĀK, 1, 23, 86.2 piṣṭyardhaṃ śuddhagandhaṃ ca tadardhaṃ ṭaṅkaṇaṃ kṣipet //
ĀK, 1, 23, 86.2 piṣṭyardhaṃ śuddhagandhaṃ ca tadardhaṃ ṭaṅkaṇaṃ kṣipet //
ĀK, 1, 23, 99.1 karṣadvayaṃ rasendraṃ ca tadardhaṃ śuddhagandhakam /
ĀK, 1, 23, 218.2 śuddhasūtaṃ tathā gandhaṃ sūtārdhaṃ saindhave kṣipet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 255.2 adho vahniṃ śanaiḥ kuryādyāmārdhaṃ tata uddharet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 5.0 śanairyāmārdhaṃ vahniṃ kuryāt //
Rasasaṃketakalikā
RSK, 4, 115.1 saṃbhogānte tathā stheyaṃ yāmārdhaṃ saṃpuṭena ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 24.1 tataḥ kālanimeṣārdhaṃ dṛṣṭvaikyaṃ tripurasya ca /
SkPur (Rkh), Revākhaṇḍa, 118, 30.2 tadārdhamarddhaṃ nārīṇāṃ dvitīye 'hni yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 118, 30.2 tadārdhamarddhaṃ nārīṇāṃ dvitīye 'hni yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 133, 35.2 alabdhagrāsamarddhārdhaṃ niryayur nagarādbahiḥ //