Occurrences

Gautamadharmasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Manusmṛti
Divyāvadāna
Kūrmapurāṇa
Viṣṇusmṛti

Gautamadharmasūtra
GautDhS, 2, 7, 2.1 ardhapañcamān māsān pañca dakṣiṇāyanaṃ vā //
Kauśikasūtra
KauśS, 14, 3, 20.1 trirātronāṃścaturo māsāñchiṣyebhyaḥ prabrūyād ardhapañcamān vā //
KauśS, 14, 5, 2.1 śrāvaṇyāṃ prauṣṭhapadyāṃ vopākṛtyārdhapañcamān māsān adhīyīran //
Khādiragṛhyasūtra
KhādGS, 3, 2, 24.0 ardhapañcamānmāsānadhītya pauṣīmutsargaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 10.0 ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān votsṛjata utsṛjāmahe 'dhyāyān prativiśvasantu chandāṃsi kas tvā vimuñcatīti ca //
Mānavagṛhyasūtra
MānGS, 1, 4, 7.1 ardhapañcamān māsān adhītyotsṛjati pañcārdhaṣaṣṭhān vā //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 7.0 ardhapañcamānardhaṣaṣṭhān vā māsān adhyāyānupākurvīta //
Vasiṣṭhadharmasūtra
VasDhS, 13, 5.1 ardhapañcamān māsān ardhaṣaṣṭhān vā //
Vārāhagṛhyasūtra
VārGS, 8, 7.1 ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān vā dakṣiṇāyanaṃ vādhītyāthotsṛjanty etena dharmeṇa ṛtam avādiṣaṃ satyam avādiṣaṃ brahmāvādiṣaṃ tan mām āvīt tadvaktāram āvīd āvīn mām āvīd vaktāram /
Āpastambadharmasūtra
ĀpDhS, 1, 9, 3.0 ardhapañcamāṃś caturo māsān ity eke //
Manusmṛti
ManuS, 4, 95.2 yuktaś chandāṃsy adhīyīta māsān vipro 'rdhapañcamān //
Divyāvadāna
Divyāv, 17, 420.1 devānāṃ trāyastriṃśānāṃ sudharmā devasabhā trīṇi yojanaśatānyāyāmena trīṇi yojanaśatāni vistareṇa samantaparikṣepeṇa navayojanaśatāni abhirūpā darśanīyā prāsādikā sphaṭikamayī ardhapañcamāni yojanāni tasmānnagarīto 'bhyudgatā //
Kūrmapurāṇa
KūPur, 2, 14, 58.1 utsṛjya grāmanagaraṃ māsān vipro 'rdhapañcamān /
Viṣṇusmṛti
ViSmṛ, 30, 1.1 śrāvaṇyāṃ prauṣṭhapadyāṃ vā chandāṃsy upākṛtyārdhapañcamān māsān adhīyīta //