Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Bhāradvājagṛhyasūtra
BhārGS, 1, 26, 13.0 vijñāyate ca tasmād dvināmā brāhmaṇo 'rdhuka iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 4, 12.2 vijñāyate ca tasmāddvināmā brāhmaṇo 'rdhuka iti //
Jaiminīyabrāhmaṇa
JB, 1, 192, 13.0 tenaibhyaḥ samṛddhena svāyāṃ janatāyām ardhukaṃ bhavati //
JB, 1, 320, 2.0 ardhukam asmai svāyāṃ janatāyāṃ bhavati ya evaṃ vidvān dhuro na vigāyatīti //
Kāṭhakasaṃhitā
KS, 6, 4, 11.0 kaniṣṭhas tv asya putrāṇām ardhuko bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 4, 32.0 tad āhur jyāyāṃsaṃ vā eṣa yajñakratum upaiti bhūyasīṃ prajāṃ bhūyasaḥ paśūn bhūyo 'nnādyaṃ vasīyān bhavaty ardhuko 'sya putraḥ kaniṣṭho bhavatīti //
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 6.6 anūcyevāsya prajārdhukā bhavati /
Taittirīyasaṃhitā
TS, 6, 2, 3, 38.0 ārāgrām avāntaradīkṣām upeyād yaḥ kāmayetāsmin me loke 'rdhukaṃ syād iti //
TS, 6, 2, 3, 40.0 asminn evāsmai loke 'rdhukam bhavati //
TS, 6, 2, 3, 41.0 parovarīyasīm avāntaradīkṣām upeyād yaḥ kāmayetāmuṣmin me loke 'rdhukaṃ syād iti //
TS, 6, 2, 3, 43.0 amuṣminn evāsmai loke 'rdhukam bhavati //
TS, 6, 3, 1, 3.7 tasmād dvināmā brāhmaṇo 'rdhukaḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 7, 8.1 yadi kāmayeta jyeṣṭhato 'sya prajārdhukā syād iti pūrṇaṃ prathamam unnayet tata ūnataramūnataram /
Śatapathabrāhmaṇa
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //