Occurrences

Arthaśāstra
Rāmāyaṇa
Bhallaṭaśataka
Bodhicaryāvatāra
Daśakumāracarita
Kūrmapurāṇa
Kathāsaritsāgara
Rasendracintāmaṇi
Tantrāloka
Āryāsaptaśatī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 13, 38.1 kṣepaṇaḥ kācārpaṇādīni //
Rāmāyaṇa
Rām, Su, 45, 2.1 sa tasya dṛṣṭyarpaṇasampracoditaḥ pratāpavān kāñcanacitrakārmukaḥ /
Bhallaṭaśataka
BhallŚ, 1, 3.1 baddhā yad arpaṇaraseṇa vimardapūrvam arthān kathaṃ jhaṭiti tān prakṛtān na dadyuḥ /
Bodhicaryāvatāra
BoCA, 4, 20.2 mahārṇavayugacchidrakūrmagrīvārpaṇopamam //
Daśakumāracarita
DKCar, 2, 3, 128.1 avasitārthāṃ cāraktavalitekṣaṇām īṣatsvedarekhodbhedajarjaritakapolamūlām anargalakalakalapralāpinīm akaruṇadaśanakararuhārpaṇavyatikarām atyarthapariślathāṅgīm ārtāmiva lakṣayitvā mānasīṃ śārīrīṃ ca dhāraṇāṃ śithilayannātmānamapi tayā samānārthamāpādayam //
Kūrmapurāṇa
KūPur, 2, 27, 37.2 agnipraveśamanyad vā brahmārpaṇavidhau sthitaḥ //
KūPur, 2, 28, 8.1 yastvagnīn ātmasātkṛtvā brahmārpaṇaparo dvijaḥ /
Kathāsaritsāgara
KSS, 1, 8, 10.1 tatkāvyasyārpaṇasthānamekaḥ śrīsātavāhanaḥ /
KSS, 2, 2, 102.2 aṅgulīyārpaṇavyājāttasyāntikamupāyayau //
Rasendracintāmaṇi
RCint, 3, 182.2 etatkṣetraṃ samāsena rasabījārpaṇakṣayam //
Tantrāloka
TĀ, 21, 41.2 tatra prāṇamanomantrārpaṇayogāttathā bhavet //
Āryāsaptaśatī
Āsapt, 2, 278.1 dadhikaṇamuktābharaṇaśvāsottuṅgastanārpaṇamanojñam /
Haribhaktivilāsa
HBhVil, 2, 85.2 agrato lekhyavidhinārcayed bhojyārpaṇāvadhi //
HBhVil, 2, 105.2 ātmārpaṇāntam abhyarcya lekhyena vidhinācaret //
HBhVil, 2, 109.2 hutvā dattvā baliṃ karmānyat kuryāt svārpaṇāvadhi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 32.2 vāsudevārpaṇasvasthe tathaiva manasī tayoḥ //