Occurrences

Ṛgveda
Avadānaśataka
Mahābhārata
Divyāvadāna

Ṛgveda
ṚV, 1, 51, 6.2 mahāntaṃ cid arbudaṃ ni kramīḥ padā sanād eva dasyuhatyāya jajñiṣe //
ṚV, 2, 11, 20.1 asya suvānasya mandinas tritasya ny arbudaṃ vāvṛdhāno astaḥ /
ṚV, 2, 14, 4.2 yo arbudam ava nīcā babādhe tam indraṃ somasya bhṛthe hinota //
ṚV, 8, 32, 26.2 himenāvidhyad arbudam //
Avadānaśataka
AvŚat, 1, 5.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 2, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 3, 9.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 4, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 6, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 7, 8.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
Mahābhārata
MBh, 1, 213, 12.37 prekṣyāvartaṃ tataḥ śailam arbudaṃ ca nagottamam /
MBh, 3, 80, 74.1 tato gaccheta dharmajña himavatsutam arbudam /
Divyāvadāna
Divyāv, 19, 64.1 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhavamutpalaṃ padmaṃ mahāpadmaṃ narakaṃ gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti //