Occurrences

Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Ṛgveda
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaratnākara
Rasārṇava
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Janmamaraṇavicāra
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Maitrāyaṇīsaṃhitā
MS, 2, 8, 14, 2.17 arbudaṃ ca nyarbudaṃ ca /
Āpastambaśrautasūtra
ĀpŚS, 16, 31, 1.2 ekasyāṃ sīda daśasu sīda śate sīda sahasre sīdāyute sīda niyute sīda prayute sīdārbude sīda nyarbude sīda samudre sīda madhye sīda padme sīdānte sīda parārdhe sīda /
Ṛgveda
ṚV, 8, 32, 3.1 ny arbudasya viṣṭapaṃ varṣmāṇam bṛhatas tira /
Avadānaśataka
AvŚat, 8, 5.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 9, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 10, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 17, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 20, 2.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 22, 2.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 23, 4.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
Aṣṭasāhasrikā
ASāh, 4, 1.55 yeṣām api keṣāṃcidbhagavan akṣiṣvarbudaṃ vā timiraṃ vā akṣirogo vā paṭalaṃ vā bhavet teṣāṃ ca tanmaṇiratnamakṣiṣu sthāpyeta teṣāṃ sthāpitamātreṇaiva te 'kṣidoṣā nirghātaṃ praśamaṃ gaccheyuḥ /
Carakasaṃhitā
Ca, Sū., 18, 33.1 rogāścotsedhasāmānyadadhimāṃsārbudādayaḥ /
Ca, Sū., 28, 14.1 adhimāṃsārbudaṃ kaliṃ galaśālūkaśuṇḍike /
Ca, Śār., 4, 10.1 dvitīye māsi ghanaḥ sampadyate piṇḍaḥ peśyarbudaṃ vā /
Ca, Śār., 4, 10.2 tatra ghanaḥ puruṣaḥ peśī strī arbudaṃ napuṃsakam //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Lalitavistara
LalVis, 6, 52.9 na hi caramabhavikasya bodhisattvasya kalalārbudaghanapeśībhāvaṃ kāyaḥ saṃtiṣṭhate sma /
Mahābhārata
MBh, 1, 31, 18.1 bahūnīha sahasrāṇi prayutānyarbudāni ca /
MBh, 1, 47, 23.1 evaṃ śatasahasrāṇi prayutānyarbudāni ca /
MBh, 1, 52, 2.2 sahasrāṇi bahūnyasmin prayutānyarbudāni ca /
MBh, 1, 88, 23.2 gobhiḥ suvarṇena dhanaiśca mukhyais tatrāsan gāḥ śatam arbudāni //
MBh, 1, 155, 11.3 upayāja kṛte tasmin gavāṃ dātāsmi te 'rbudam //
MBh, 1, 155, 29.2 tat karma kuru me yāja nirvapāmyarbudaṃ gavām //
MBh, 1, 165, 16.1 arbudena gavāṃ brahman mama rājyena vā punaḥ /
MBh, 1, 165, 19.1 arbudena gavāṃ yastvaṃ na dadāsi mamepsitām /
MBh, 2, 47, 26.2 mahāgamān dūragamān gaṇitān arbudaṃ hayān //
MBh, 2, 48, 36.2 rathānām arbudaṃ cāpi pādātā bahavastathā //
MBh, 2, 58, 3.1 ayutaṃ prayutaṃ caiva kharvaṃ padmaṃ tathārbudam /
MBh, 3, 165, 19.1 bahūni ca sahasrāṇi prayutānyarbudāni ca /
MBh, 4, 67, 22.2 rathānām arbudaṃ pūrṇaṃ nikharvaṃ ca padātinām //
MBh, 5, 7, 16.1 matsaṃhananatulyānāṃ gopānām arbudaṃ mahat /
MBh, 5, 101, 8.1 bahūnīha sahasrāṇi prayutānyarbudāni ca /
MBh, 5, 162, 18.1 bahūnīha sahasrāṇi prayutānyarbudāni ca /
MBh, 5, 181, 34.1 tadā śatasahasrāṇi prayutānyarbudāni ca /
MBh, 6, 5, 6.1 bahūni ca sahasrāṇi prayutānyarbudāni ca /
MBh, 6, 14, 12.2 jaghāna yudhi yodhānām arbudaṃ daśabhir dinaiḥ //
MBh, 6, 15, 14.2 jaghāna yudhi yodhānām arbudaṃ daśabhir dinaiḥ //
MBh, 6, 46, 52.2 pṛṣṭham arbudam evāsīt sahasrāṇi ca viṃśatiḥ /
MBh, 6, 110, 23.1 tato barhiṇavājānām ayutānyarbudāni ca /
MBh, 8, 4, 4.3 hatvā pāṇḍavayodhānām arbudaṃ daśabhir dinaiḥ //
MBh, 8, 12, 29.1 tataḥ śarasahasrāṇi prayutāny arbudāni ca /
MBh, 8, 24, 20.1 teṣāṃ dānavamukhyānāṃ prayutāny arbudāni ca /
MBh, 8, 45, 35.1 tato rājan sahasrāṇi prayutāny arbudāni ca /
MBh, 9, 44, 110.1 tādṛśānāṃ sahasrāṇi prayutānyarbudāni ca /
MBh, 10, 8, 134.1 ayutāni ca tatrāsan prayutānyarbudāni ca /
MBh, 12, 226, 23.2 arbudāni daśaikaṃ ca sarāṣṭro 'bhyapatad divam //
MBh, 12, 278, 22.3 varṣāṇām abhavad rājan prayutānyarbudāni ca //
MBh, 12, 308, 117.1 kalalād arbudotpattiḥ peśī cāpyarbudodbhavā /
MBh, 12, 308, 117.1 kalalād arbudotpattiḥ peśī cāpyarbudodbhavā /
MBh, 13, 14, 52.2 tena sarvāmaraiśvaryaṃ śarvāt prāptaṃ samārbudam //
MBh, 13, 14, 53.2 mahādevavarācchakraṃ varṣārbudam ayodhayat //
MBh, 13, 15, 24.1 sahasrāṇi munīnāṃ ca ayutānyarbudāni ca /
MBh, 13, 18, 34.1 mokṣaṃ prāpsyasi śūlācca jīviṣyasi samārbudam /
MBh, 13, 106, 13.1 daśārbudānyadadaṃ gosavejyāsv ekaikaśo daśa gā lokanātha /
MBh, 16, 8, 38.1 bahūni ca sahasrāṇi prayutānyarbudāni ca /
Rāmāyaṇa
Rām, Ki, 21, 6.1 yasmin harisahasrāṇi prayutāny arbudāni ca /
Rām, Ki, 37, 31.1 arbudair arbudaśatair madhyaiś cāntaiś ca vānarāḥ /
Rām, Ki, 37, 31.1 arbudair arbudaśatair madhyaiś cāntaiś ca vānarāḥ /
Rām, Yu, 3, 26.1 arbudaṃ rakṣasām atra uttaradvāram āśritam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 9.2 sthaulyāgnisādasaṃnyāsamehagaṇḍārbudādikān //
AHS, Sū., 11, 10.1 māṃsaṃ gaṇḍārbudagranthigaṇḍorūdaravṛddhitāḥ /
AHS, Sū., 12, 45.1 tadāśrayā maṣavyaṅgagaṇḍālajyarbudādayaḥ /
AHS, Sū., 17, 27.1 mūtrakṛcchrārbudagranthiśukrāghātāḍhyamārute /
AHS, Sū., 25, 20.1 ghrāṇārbudārśasām ekacchidrā nāḍyaṅguladvayā /
AHS, Sū., 25, 37.2 kolāsthidalatulyāsyā nāsārśo'rbudadāhakṛt //
AHS, Sū., 30, 4.1 bhagandarārbudagranthiduṣṭanāḍīvraṇādiṣu /
AHS, Sū., 30, 22.2 yojyas tīkṣṇo 'nilaśleṣmamedojeṣvarbudādiṣu //
AHS, Sū., 30, 29.2 padmapattratanuḥ kṣāralepo ghrāṇārbudeṣu ca //
AHS, Śār., 1, 49.2 dvitīye māsi kalalād ghanaḥ peśyathavārbudam //
AHS, Nidānasthāna, 16, 17.2 tridoṣajaṃ tyajet srāvi stabdham arbudakāri ca //
AHS, Cikitsitasthāna, 8, 57.1 granthyarbudāpacīsthaulyapāṇḍurogāḍhyamārutān /
AHS, Cikitsitasthāna, 12, 35.2 gaṇḍamālārbudagranthisthaulyakuṣṭhabhagandarān //
AHS, Cikitsitasthāna, 21, 61.1 nāḍīvraṇārbudabhagandaragaṇḍamālājatrūrdhvasarvagadagulmagudotthamehān /
AHS, Kalpasiddhisthāna, 1, 11.2 pibejjvarāruciṣṭhevagranthyapacyarbudodarī //
AHS, Utt., 8, 24.2 sāsraiḥ syād arbudo doṣair viṣamo bāhyataścalaḥ //
AHS, Utt., 8, 26.2 kuṭṭayet pakṣmasadanaṃ chindyāt teṣvapi cārbudam //
AHS, Utt., 9, 41.2 bhinnasya kṣāravahnibhyāṃ succhinnasyārbudasya ca //
AHS, Utt., 17, 15.1 vidradhiḥ pūrvavaccānyaḥ śopho 'rśo 'rbudam īritam /
AHS, Utt., 18, 37.1 arśo'rbudeṣu nāsāvad āmā karṇavidārikā /
AHS, Utt., 19, 26.1 arśo'rbudāni vibhajed doṣaliṅgair yathāyatham /
AHS, Utt., 20, 24.1 atipravṛddhe nāḍīvad dagdheṣvarśo'rbudeṣu ca /
AHS, Utt., 21, 8.1 kharjūrasadṛśaṃ cātra kṣīṇe rakte 'rbudaṃ bhavet /
AHS, Utt., 21, 10.2 jalabudbudavad vātakaphād oṣṭhe jalārbudam //
AHS, Utt., 21, 39.1 padmākṛtistālumadhye raktācchvayathurarbudam /
AHS, Utt., 21, 53.1 janayanti sthiraṃ raktaṃ nīrujaṃ tad galārbudam /
AHS, Utt., 21, 62.2 antaḥkapolam āśritya śyāvapāṇḍu kapho 'rbudam //
AHS, Utt., 21, 66.2 karālo māṃsaraktauṣṭhāvarbudāni jalād vinā //
AHS, Utt., 22, 77.2 nave 'rbude tvasaṃvṛddhe chedite pratisāraṇam //
AHS, Utt., 23, 22.1 yathādoṣodayaṃ brūyāt piṭikārbudavidradhīn /
AHS, Utt., 24, 20.2 āmapakve yathāyogyaṃ vidradhipiṭikārbude //
AHS, Utt., 29, 14.2 marmakaṇṭhodarasthāśca mahat tu granthito 'rbudam //
AHS, Utt., 30, 8.1 arbude granthivat kuryāt yathāsvaṃ sutarāṃ hitam /
AHS, Utt., 32, 7.2 medo'rbudakriyāṃ kuryāt sutarāṃ śarkarārbude //
AHS, Utt., 33, 26.2 māṃsottham arbudaṃ pākaṃ vidradhiṃ tilakālakān //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 5.4 tatra bāhyāpakarṣaṇaṃ granthyarbudopapakṣmakṛmiśalyādiṣu śastrahastayantrādibhiḥ /
ASaṃ, 1, 22, 11.3 tadāśrayā gaṇḍapiṭikālajyapacīcarmakīlārbudādhimāṃsamaṣavyaṅgādayo bahirbhāgāśca śothārśogulmavisarpavidradhyādayaḥ /
Divyāvadāna
Divyāv, 4, 12.0 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavahuhuvamutpalaṃ padmaṃ mahāpadmamavīciparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 11, 34.1 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Liṅgapurāṇa
LiPur, 2, 3, 25.1 gavāṃ koṭyarbude caiva suvarṇasya tathaiva ca /
Matsyapurāṇa
MPur, 23, 39.1 vetālayakṣoragakiṃnarāṇāṃ padmena caikena tathārbudena /
MPur, 42, 24.2 gobhiḥ suvarṇaiśca dhanaiśca mukhyairaśvāḥ sanāgāḥ śataśastvarbudāni //
MPur, 47, 55.2 hiraṇyakaśipū rājā varṣāṇāmarbudaṃ babhau //
MPur, 60, 45.3 na viyukto bhavedrājannavārbudaśatatrayam //
MPur, 63, 27.1 navārbudasahasraṃ tu na duḥkhī jāyate naraḥ /
MPur, 82, 28.1 navārbudasahasrāṇi daśa cāṣṭau ca dharmavit /
MPur, 92, 15.2 āyurārogyasampanno yāvajjanmārbudatrayam //
MPur, 93, 139.1 brahmahatyāsahasrāṇi bhrūṇahatyārbudāni ca /
MPur, 101, 28.2 janmārbudaṃ surūpaḥ syācchatrubhiścāparājitaḥ /
Suśrutasaṃhitā
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 34.1 ata ūrdhvaṃ vyādherdarśanaṃ vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṃ ca /
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 25, 3.2 vraṇavartmārbudānyarśaścarmakīlo 'sthimāṃsagam //
Su, Sū., 25, 14.1 arbudāni visarpāś ca granthayaścāditastu ye /
Su, Sū., 29, 42.1 granthyarbudādiṣu sadā chedaśabdastu pūjitaḥ /
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Nid., 11, 1.1 athāto granthyapacyarbudagalagaṇḍānāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 11, 14.1 kurvanti māṃsopacayaṃ tu śophaṃ tamarbudaṃ śāstravido vadanti /
Su, Nid., 11, 17.1 raktakṣayopadravapīḍitatvāt pāṇḍurbhavet so 'rbudapīḍitastu /
Su, Nid., 11, 20.1 yajjāyate 'nyat khalu pūrvajāte jñeyaṃ tadadhyarbudamarbudajñaiḥ /
Su, Nid., 11, 21.2 doṣasthiratvādgrathanācca teṣāṃ sarvārbudānyeva nisargatastu //
Su, Nid., 14, 14.1 māṃsadoṣeṇa jānīyādarbudaṃ māṃsasaṃbhavam /
Su, Nid., 16, 40.1 tālugatāstu galaśuṇḍikā tuṇḍikerī adhruṣaḥ kacchapo 'rbudaṃ māṃsasaṃghātas tālupuppuṭas tāluśoṣas tālupāka iti //
Su, Nid., 16, 43.2 padmākāraṃ tālumadhye tu śophaṃ vidyādraktādarbudaṃ proktaliṅgam //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Cik., 5, 44.2 kṛmikaṇḍvaruciśvitrāṇyarbudaṃ granthim eva ca //
Su, Cik., 18, 30.1 vātārbudaṃ kṣīraghṛtāmbusiddhair uṣṇaiḥ satailair upanāhayettu /
Su, Cik., 18, 32.1 svedopanāhā mṛdavastu kāryāḥ pittārbude kāyavirecanaṃ ca /
Su, Cik., 18, 35.1 śuddhasya jantoḥ kaphaje 'rbude tu rakte 'vasikte tu tato 'rbudaṃ tat /
Su, Cik., 18, 35.1 śuddhasya jantoḥ kaphaje 'rbude tu rakte 'vasikte tu tato 'rbudaṃ tat /
Su, Cik., 18, 41.1 medo'rbudaṃ svinnamatho vidārya viśodhya sīvyedgataraktamāśu /
Su, Cik., 18, 42.2 saśeṣadoṣāṇi hi yo 'rbudāni karoti tasyāśu punarbhavanti //
Su, Cik., 19, 55.2 pittaghnīṃ ca kriyāṃ kuryāt pittārbudavisarpavat //
Su, Cik., 20, 17.1 medo'rbudavidhānena sādhayeccharkarārbudam /
Su, Cik., 20, 49.1 vidhānenārbudoktena śodhayitvā ca ropayet /
Su, Cik., 21, 15.2 raktavidradhivaccāpi kriyā śoṇitaje 'rbude //
Su, Cik., 21, 18.1 arbudaṃ māṃsapākaṃ ca vidradhiṃ tilakālakam /
Su, Cik., 22, 79.2 jihvāgateṣvalāsastu tālavyeṣvarbudaṃ tathā //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Utt., 1, 41.1 pūyālasaścārbudaṃ ca śyāvakardamavartmanī /
Su, Utt., 3, 7.2 arbudaṃ nimiṣaścāpi śoṇitārśaśca yat smṛtam //
Su, Utt., 3, 24.2 vijñeyamarbudaṃ puṃsāṃ saraktamavalambitam //
Su, Utt., 8, 6.1 arśo'nvitaṃ bhavati vartma tu yattathārśaḥ śuṣkaṃ tathārbudamatho piḍakāḥ sirājāḥ /
Su, Utt., 15, 29.1 arśastathā yacca nāmnā śuṣkārśo 'rbudam eva ca /
Su, Utt., 17, 85.2 rāgaḥ śopho 'rbudaṃ coṣo budbudaṃ śūkarākṣitā //
Su, Utt., 20, 5.1 karṇārbudaṃ saptavidhaṃ śophaścāpi caturvidhaḥ /
Su, Utt., 20, 16.2 pradiṣṭaliṅgānyarśāṃsi tattvatastathaiva śophārbudaliṅgamīritam /
Su, Utt., 22, 5.1 catvāryarśāṃsi catvāraḥ śophāḥ saptārbudāni ca /
Su, Utt., 22, 19.1 śālākyasiddhāntamavekṣya cāpi sarvātmakaṃ saptamamarbudaṃ tu /
Su, Utt., 22, 20.2 srotaḥpathe yadvipulaṃ kośavaccārbudaṃ bhavet //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
Viṣṇusmṛti
ViSmṛ, 96, 76.1 arbudaiḥ sthālakaiśca sārdhaṃ dvāsaptatiḥ pārśvakāḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 75.2 māsy arbudaṃ dvitīye tu tṛtīye 'ṅgendriyair yutaḥ //
YāSmṛ, 3, 89.2 pārśvakāḥ sthālakaiḥ sārdham arbudaiś ca dvisaptatiḥ //
Bhāratamañjarī
BhāMañj, 1, 865.2 tubhyaṃ gavāṃ prayacchāmi hemālaṃkṛtamarbudam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 8.0 arbudaṃ garbhatvam pumān ityanena dhātukṣayaṃ viṃśatirmahadādyāḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 11.0 iti pañcamahābhūtaśarīrakṣetravit arbudaṃ ityādi //
Rasahṛdayatantra
RHT, 19, 32.1 sthaulyaṃ paṭalaṃ kācaṃ timirārbudakarṇanādaśūlāni /
Rasamañjarī
RMañj, 6, 321.2 lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet //
RMañj, 8, 9.1 vāriṇā timiraṃ hanti arbudaṃ hanti mastunā /
RMañj, 8, 16.1 timiraṃ māṃsavṛddhiṃ ca kācaṃ paṭalam arbudam /
Rasaratnākara
RRĀ, V.kh., 1, 2.2 saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //
RRĀ, V.kh., 18, 110.2 arbudāṃśāt saptaguṇe śaṅkhavedhyaṣṭame guṇe //
RRĀ, V.kh., 18, 118.1 daśakoṭyādyarbudānte ca jārite vedhake rase /
Rasārṇava
RArṇ, 10, 3.1 tasya nāmasahasrāṇi ayutānyarbudāni ca /
Tantrasāra
TantraS, 6, 55.0 ekaṃ daśa śataṃ sahasram ayutaṃ lakṣaṃ niyutaṃ koṭiḥ arbudaṃ vṛndaṃ kharvaṃ nikharvaṃ padmaṃ śaṅkuḥ samudram antyaṃ madhyam parārdham iti krameṇa daśaguṇitāni aṣṭādaśa iti gaṇitavidhiḥ //
Tantrāloka
TĀ, 6, 168.1 daśaśatasahasramayutaṃ lakṣaniyutakoṭi sārbudaṃ vṛndam /
TĀ, 8, 340.1 ekaikārbudalakṣāṃśāḥ padmākārapurā iha /
TĀ, 8, 340.2 vidyārājñyastriguṇyādyāḥ sapta saptārbudeśvarāḥ //
Ānandakanda
ĀK, 1, 2, 220.1 svarṇamarbudakoṭyantaṃ trāhi khecarasiddhida /
ĀK, 1, 4, 509.1 vedhayeddaśasāhasraṃ lakṣaṃ koṭimathārbudam /
ĀK, 1, 15, 527.2 tuṣārādrāvarbude ca sahye devagirau tathā //
ĀK, 1, 17, 89.2 kṣayamūrcchākuṣṭhamehamohagaṇḍārbudān gadān //
Āryāsaptaśatī
Āsapt, 2, 496.1 vividhāyudhavraṇārbudaviṣame vakṣaḥsthale priyatamasya /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 12.0 kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagandarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūcyate //
Agastīyaratnaparīkṣā
AgRPar, 1, 19.1 arbudendradhanur vāritaraṃ puṃvajram ucyate /
Janmamaraṇavicāra
JanMVic, 1, 78.2 parśukās talakaiḥ sārdham arbude ca dvisaptatiḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
MuA zu RHT, 19, 60.2, 3.0 balisahitaṃ piṣṭaṃ rasaṃ bhuñjīta balinā gandhakena sahitam śatādārabhya sahasralakṣakoṭyarbudānāṃ krameṇa daśaguṇottaraṃ saṃkhyā jñātavyā //
MuA zu RHT, 19, 72.2, 2.0 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ koṭyarbudādi lohān rūpyādīn vedhate tasminbaddhe sūte mukhasthe prakāśamukhayantre sthāpite sāraṇayogaiḥ sāraṇatailādibhiḥ ratnaṃ vajrādikaṃ jārayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 55.2 yojanānāṃ sahasrāṇi ayutānyarbudāni ca //
SkPur (Rkh), Revākhaṇḍa, 82, 7.2 nābhimātre jale tiṣṭhansa labhetārbudaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 115, 2.2 arbudaṃ ca nikharvaṃ ca prayutaṃ varṣasaṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 120, 8.2 pūjayaṃstu mahādevamarbudaṃ varṣasaṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 137, 7.2 adyāpi tapate ghoraṃ tapo yāvatkilārbudam //
SkPur (Rkh), Revākhaṇḍa, 159, 35.1 māsyarbudaṃ dvitīye tu tṛtīye cendriyairyutaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 15.2 bhūṣitānāṃ ca dhenūnāṃ dadāmi tava cārbudam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 11, 4.0 ayute prayute niyute 'rbude nyarbude nikharvāde samudre salile 'ntye 'nantya iti stotrāṇi //