Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Rasārṇava
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Mahābhārata
MBh, 1, 47, 23.1 evaṃ śatasahasrāṇi prayutānyarbudāni ca /
MBh, 1, 52, 2.2 sahasrāṇi bahūnyasmin prayutānyarbudāni ca /
MBh, 1, 88, 23.2 gobhiḥ suvarṇena dhanaiśca mukhyais tatrāsan gāḥ śatam arbudāni //
MBh, 3, 165, 19.1 bahūni ca sahasrāṇi prayutānyarbudāni ca /
MBh, 5, 101, 8.1 bahūnīha sahasrāṇi prayutānyarbudāni ca /
MBh, 5, 162, 18.1 bahūnīha sahasrāṇi prayutānyarbudāni ca /
MBh, 6, 5, 6.1 bahūni ca sahasrāṇi prayutānyarbudāni ca /
MBh, 8, 24, 20.1 teṣāṃ dānavamukhyānāṃ prayutāny arbudāni ca /
MBh, 8, 45, 35.1 tato rājan sahasrāṇi prayutāny arbudāni ca /
MBh, 9, 44, 110.1 tādṛśānāṃ sahasrāṇi prayutānyarbudāni ca /
MBh, 10, 8, 134.1 ayutāni ca tatrāsan prayutānyarbudāni ca /
MBh, 13, 15, 24.1 sahasrāṇi munīnāṃ ca ayutānyarbudāni ca /
MBh, 16, 8, 38.1 bahūni ca sahasrāṇi prayutānyarbudāni ca /
Rāmāyaṇa
Rām, Ki, 21, 6.1 yasmin harisahasrāṇi prayutāny arbudāni ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 21, 66.2 karālo māṃsaraktauṣṭhāvarbudāni jalād vinā //
Matsyapurāṇa
MPur, 42, 24.2 gobhiḥ suvarṇaiśca dhanaiśca mukhyairaśvāḥ sanāgāḥ śataśastvarbudāni //
MPur, 93, 139.1 brahmahatyāsahasrāṇi bhrūṇahatyārbudāni ca /
Suśrutasaṃhitā
Su, Sū., 25, 3.2 vraṇavartmārbudānyarśaścarmakīlo 'sthimāṃsagam //
Su, Sū., 25, 14.1 arbudāni visarpāś ca granthayaścāditastu ye /
Su, Nid., 11, 21.2 doṣasthiratvādgrathanācca teṣāṃ sarvārbudānyeva nisargatastu //
Su, Utt., 22, 5.1 catvāryarśāṃsi catvāraḥ śophāḥ saptārbudāni ca /
Rasārṇava
RArṇ, 10, 3.1 tasya nāmasahasrāṇi ayutānyarbudāni ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 55.2 yojanānāṃ sahasrāṇi ayutānyarbudāni ca //