Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Ṛgveda
Bṛhatkathāślokasaṃgraha
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 7, 16, 8.0 tam agnir uvāca viśvān nu devān stuhy atha tvotsrakṣyāma iti sa viśvān devāṃs tuṣṭāva namo mahadbhyo namo arbhakebhya ity etayarcā //
Atharvaveda (Paippalāda)
AVP, 1, 48, 2.2 kim idaṃ pāpayāmuyā pucche bibharṣy arbhakam //
Atharvaveda (Śaunaka)
AVŚ, 1, 27, 3.1 na bahavaḥ sam aśakan nārbhakā abhi dādhṛṣuḥ /
AVŚ, 7, 56, 6.2 atha kiṃ pāpayāmuyā pucche bibharṣy arbhakam //
AVŚ, 11, 2, 29.1 mā no mahāntam uta mā no arbhakaṃ mā no vahantam uta mā no vakṣyataḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 9, 4, 20.0 namo bṛhadbhyo 'rbhakebhyaś ca vo namaḥ //
Ṛgveda
ṚV, 1, 114, 7.1 mā no mahāntam uta mā no arbhakam mā na ukṣantam uta mā na ukṣitam /
ṚV, 4, 32, 23.1 kanīnakeva vidradhe nave drupade arbhake /
ṚV, 7, 33, 6.1 daṇḍā ived goajanāsa āsan paricchinnā bharatā arbhakāsaḥ /
ṚV, 8, 30, 1.1 nahi vo asty arbhako devāso na kumārakaḥ /
ṚV, 8, 69, 15.1 arbhako na kumārako 'dhi tiṣṭhan navaṃ ratham /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 126.1 athojjayanyāḥ kathamapy upāgatair jarāndhajātyandhajaḍārbhakair api /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 24.1 te mayyapetākhilacāpale 'rbhake dānte 'dhṛtakrīḍanake 'nuvartini /
BhāgPur, 3, 4, 8.2 apāśritārbhakāśvattham akṛśaṃ tyaktapippalam //