Occurrences

Ṛgveda
Amarakośa
Daśakumāracarita
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Rasaprakāśasudhākara
Rājanighaṇṭu

Ṛgveda
ṚV, 1, 27, 13.1 namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama āśinebhyaḥ /
Amarakośa
AKośa, 2, 259.1 potaḥ pāko 'rbhako ḍimbhaḥ pṛthukaḥ śāvakaḥ śiśuḥ /
Daśakumāracarita
DKCar, 1, 1, 56.2 tadīyārbhakayoryamayordhātrībhāvena parikalpitāhaṃ madduhitāpi tīvragatiṃ bhūpatimanugantumakṣame abhūva /
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 2, 8, 167.0 idaṃ tu jñātvā devyāhamājñaptaḥ tāta nālījaṅgha jīvatānenārbhakeṇa yatra kvacidavadhāya jīva //
Viṣṇupurāṇa
ViPur, 1, 17, 10.2 papāṭha bālapāṭhyāni gurugehaṃ gato 'rbhakaḥ //
ViPur, 1, 17, 51.2 tato 'tra kopam atyarthaṃ yoktum arhasi nārbhake //
ViPur, 3, 18, 26.2 havīṃṣyanaladagdhāni phalāyet arbhakoditam //
ViPur, 4, 20, 51.1 subhadrāyāṃ cārbhakatve 'pi yo 'sāv atibalaparākramaḥ samastārātirathajetā so 'bhimanyur ajāyata //
ViPur, 4, 24, 15.1 tasmād arbhakaḥ //
ViPur, 5, 4, 16.2 arbhakā yuvayoḥ ko vā nāyuṣo 'nte vihanyate //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 5.2 pitaraṃ sarvasuhṛdam avitāram ivārbhakāḥ //
BhāgPur, 1, 18, 32.1 tasya putro 'titejasvī viharan bālako 'rbhakaiḥ /
BhāgPur, 1, 19, 29.2 tato nivṛttā hyabudhāḥ striyo 'rbhakā mahāsane sopaviveśa pūjitaḥ //
BhāgPur, 3, 1, 40.1 aho pṛthāpi dhriyate 'rbhakārthe rājarṣivaryeṇa vināpi tena /
BhāgPur, 3, 14, 6.1 yayottānapadaḥ putro muninā gītayārbhakaḥ /
BhāgPur, 4, 8, 62.1 ity uktas taṃ parikramya praṇamya ca nṛpārbhakaḥ /
BhāgPur, 4, 8, 66.1 apy anāthaṃ vane brahman mā smādanty arbhakaṃ vṛkāḥ /
BhāgPur, 4, 8, 73.1 dvitīyaṃ ca tathā māsaṃ ṣaṣṭhe ṣaṣṭhe 'rbhako dine /
BhāgPur, 4, 8, 79.1 yadaikapādena sa pārthivārbhakas tasthau tadaṅguṣṭhanipīḍitā mahī /
BhāgPur, 4, 9, 3.2 dṛgbhyāṃ prapaśyan prapibann ivārbhakaś cumbann ivāsyena bhujair ivāśliṣan //
BhāgPur, 4, 9, 46.1 surucis taṃ samutthāpya pādāvanatam arbhakam /
BhāgPur, 4, 12, 52.2 hitvārbhakaḥ krīḍanakāni māturgṛhaṃ ca viṣṇuṃ śaraṇaṃ yo jagāma //
BhāgPur, 11, 7, 11.2 guṇabuddhyā ca vihitaṃ na karoti yathārbhakaḥ //
BhāgPur, 11, 7, 34.1 madhuhā hariṇo mīnaḥ piṅgalā kuraro 'rbhakaḥ /
Bhāratamañjarī
BhāMañj, 14, 137.1 parikṣīṇe kurulaye yasmājjāto 'yamarbhakaḥ /
Kathāsaritsāgara
KSS, 5, 1, 209.2 anenaivārbhakāḥ sarve nagare 'mutra bhakṣitāḥ //
KSS, 5, 2, 101.1 kṣaṇāt tatra samāśvasya so 'rbhakaḥ pitaraṃ ca tam /
KSS, 5, 2, 103.2 kapālaṃ sphoṭayāmāsa kāṣṭhenaikena so 'rbhakaḥ //
Narmamālā
KṣNarm, 3, 108.2 śarāvakarparādānakalahe yācakārbhakaiḥ /
Rasaprakāśasudhākara
RPSudh, 11, 137.1 arbhakāḥ pātayetsarvāḥ madhyabhājanakopari /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 18.1 bālaḥ pāko'rbhako garbhaḥ potakaḥ pṛthukaḥ śiśuḥ /
RājNigh, Manuṣyādivargaḥ, 19.1 jāto 'rbhakaḥ pakṣadinena māsataḥ pākastribhistairatha potakābhidhaḥ /
RājNigh, Siṃhādivarga, 40.0 sukulaḥ suvinītāśvaḥ kiśorasturagārbhakaḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 55.1 vallarī cātha kalabho dhustūre ca gajārbhake /