Occurrences

Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Pañcārthabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Āryāsaptaśatī
Śāṅkhāyanaśrautasūtra

Jaiminīyabrāhmaṇa
JB, 1, 119, 12.0 uccā te jātam andhasā asya pratnām anu dyutam enā viśvāny arya ety etāsu gāyatraṃ kuryāt //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 7, 7.1 saṃ sam id yuvase vṛṣann agne viśvāny arya ā /
Śatapathabrāhmaṇa
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
Ṛgveda
ṚV, 1, 123, 1.2 kṛṣṇād ud asthād aryā vihāyāś cikitsantī mānuṣāya kṣayāya //
ṚV, 2, 35, 2.2 apāṃ napād asuryasya mahnā viśvāny aryo bhuvanā jajāna //
ṚV, 4, 1, 7.2 anante antaḥ parivīta āgācchuciḥ śukro aryo rorucānaḥ //
ṚV, 4, 16, 17.2 ghorā yad arya samṛtir bhavāty adha smā nas tanvo bodhi gopāḥ //
ṚV, 5, 16, 3.2 viśvā yasmin tuviṣvaṇi sam arye śuṣmam ādadhuḥ //
ṚV, 5, 33, 6.2 sa na enīṃ vasavāno rayiṃ dāḥ prārya stuṣe tuvimaghasya dānam //
ṚV, 5, 33, 9.2 sahasrā me cyavatāno dadāna ānūkam aryo vapuṣe nārcat //
ṚV, 5, 75, 7.2 tiraś cid aryayā pari vartir yātam adābhyā mādhvī mama śrutaṃ havam //
ṚV, 7, 6, 5.1 yo dehyo anamayad vadhasnair yo aryapatnīr uṣasaś cakāra /
ṚV, 7, 8, 1.1 indhe rājā sam aryo namobhir yasya pratīkam āhutaṃ ghṛtena /
ṚV, 7, 64, 3.1 mitras tan no varuṇo devo aryaḥ pra sādhiṣṭhebhiḥ pathibhir nayantu /
ṚV, 7, 65, 2.1 tā hi devānām asurā tāv aryā tā naḥ kṣitīḥ karatam ūrjayantīḥ /
ṚV, 8, 1, 34.2 śaśvatī nāry abhicakṣyāha subhadram arya bhojanam bibharṣi //
ṚV, 8, 19, 36.2 maṃhiṣṭho aryaḥ satpatiḥ //
ṚV, 8, 51, 9.2 tiraś cid arye ruśame parīravi tubhyet so ajyate rayiḥ //
ṚV, 10, 43, 8.1 vṛṣā na kruddhaḥ patayad rajassv ā yo aryapatnīr akṛṇod imā apaḥ /
ṚV, 10, 89, 3.2 vi yaḥ pṛṣṭheva janimāny arya indraś cikāya na sakhāyam īṣe //
Ṛgvedakhilāni
ṚVKh, 1, 5, 10.1 ajohavīt saptavadhriḥ suhasto druṇi baddho 'ryasamānaḥ kakudmān /
ṚVKh, 3, 3, 9.2 tiras cid arye ruśame pavīravi tubhyet so ajyate rayiḥ //
Buddhacarita
BCar, 8, 34.2 gato 'ryaputro hyapunarnivṛttaye ramasva diṣṭyā saphalaḥ śramastava //
Amarakośa
AKośa, 2, 278.1 aryāṇī svayamaryā syātkṣatriyā kṣatriyāṇyapi /
AKośa, 2, 587.1 ūravya ūrujā aryā vaiśyā bhūmispṛśo viśaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 6.1 atha māṃ gomukho 'vocad aryaputra kim āsyate /
BKŚS, 9, 66.2 prasādād aryaputrasya jīvitaḥ sa nabhaścaraḥ //
BKŚS, 9, 69.2 asmākam aryaputreṇa prakāraiścaturair iti //
BKŚS, 9, 70.1 tenoktaṃ kiṃ ca yuṣmākam aryaputro 'pi vidyate /
BKŚS, 9, 71.1 asmākam aryaputro 'pi devo vidyādharo 'pi vā /
BKŚS, 9, 72.1 mayoktam aryaputreṇa vayam ājñāpitā yathā /
BKŚS, 10, 7.1 caratā mṛgayākrīḍām aryaputreṇa pāpikām /
BKŚS, 10, 13.1 taṃ ca dṛṣṭvāryaputreṇa sukham āsāditaṃ yataḥ /
BKŚS, 10, 16.1 uttamo gomukhas teṣām aryaputras tu madhyamaḥ /
BKŚS, 10, 19.1 uttamo gomukhas teṣām aryaputras tu madhyamaḥ /
BKŚS, 10, 259.2 tad aryaduhitādhyāsta vidyudabhram iva dhvanat //
BKŚS, 10, 273.1 śvaḥ suyāmunadantāṃ ca tasmād aryasutāṃ ca naḥ /
BKŚS, 11, 32.2 kakṣyādvāraiḥ praviṣṭau svaḥ sthānam aryasutāsthitam //
BKŚS, 12, 2.1 aham aryasutāṃ nītvā gṛhaṃ svagṛham āgataḥ /
BKŚS, 13, 2.1 prasādād aryapādānāṃ kulastrītvam upāgatām /
BKŚS, 13, 18.2 manye 'ryaputrayā yūyam anicchāḥ pāyitā iti //
BKŚS, 13, 21.1 mayoktam aryapādeṣu samitreṣu samāśatam /
BKŚS, 15, 156.1 tenoktam aryaduhitur vegavatyāḥ sahāyatām /
BKŚS, 23, 84.1 tvadanyasya gṛhe nānnam aryajyeṣṭhena sevitam /
BKŚS, 28, 105.2 bhagīrathayaśāḥ prāptā gacchatv aryasuteti mām //
Daśakumāracarita
DKCar, 2, 4, 10.0 athāsyāṃ kāśīpuryāmaryavaryasya kasyacidgṛhe corayitvā rūpābhigrāhito baddhaḥ //
Divyāvadāna
Divyāv, 18, 152.1 bhikṣumupasaṃkramyaivaṃ vadaty arya pravrajitumicchāmi //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 14, 1.0 māhātmyaṃ nāma aryam aprakāśavat //
Yājñavalkyasmṛti
YāSmṛ, 1, 301.1 bṛhaspate 'ti yad aryas tathaivānnāt parisrutaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 9, 17.2 apy evam arya bhagavān paripāti dīnānvāśreva vatsakam anugrahakātaro 'smān //
Āryāsaptaśatī
Āsapt, 2, 150.2 itthaṃ gṛhiṇīm arye stuvati prativeśinā hasitam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 4, 4.2 śūdrā yad aryajārā na poṣāya dhanāyati /
ŚāṅkhŚS, 16, 4, 6.4 śūdro yad aryajāyāḥ patir iti pratyabhimethane vikāraḥ //