Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 34, 4.0 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothās tvaṃ no vīro arvati kṣamethāḥ //
Atharvaveda (Paippalāda)
AVP, 4, 35, 3.1 payo dhenūnāṃ rasam oṣadhīnāṃ javam arvatāṃ kavayo ya invatha /
AVP, 12, 17, 1.1 śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 27, 3.1 payo dhenūnāṃ rasam oṣadhīnāṃ javam arvatāṃ kavayo ya invatha /
AVŚ, 6, 92, 2.1 javas te arvan nihito guhā yaḥ śyene vāte uta yo 'carat parīttaḥ /
AVŚ, 10, 4, 7.2 imāny arvataḥ padāhighnyo vājinīvataḥ //
Jaiminīyabrāhmaṇa
JB, 1, 81, 15.0 sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate //
Jaiminīyaśrautasūtra
JaimŚS, 9, 12.0 sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate śaṃ rājann oṣadhībhya iti //
Kātyāyanaśrautasūtra
KātyŚS, 20, 2, 1.0 yo arvantam iti vācayati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 5.1 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu payo aghnyāsu /
MS, 1, 6, 2, 2.2 śyenā te pakṣā hariṇota bāhū upastutyaṃ janima tat te arvan //
MS, 1, 11, 2, 5.1 te no arvanto havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ /
MS, 2, 2, 6, 2.1 saṃjñānaṃ no divā paśoḥ saṃjñānaṃ naktam arvataḥ /
MS, 2, 13, 7, 10.5 astam arvanta āśavo 'staṃ nityāso vājinaḥ /
MS, 2, 13, 7, 10.8 sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūrayaḥ /
MS, 2, 13, 9, 5.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ //
MS, 3, 16, 1, 3.2 abhipriyaṃ yat puroḍāśam arvatā tvaṣṭed enaṃ sauśravasāya jinvati //
MS, 3, 16, 1, 7.2 ye cārvate pacanaṃ saṃbharanty uto teṣām abhigūrtir na invatu //
MS, 3, 16, 1, 8.1 yad vājino dāma saṃdānam arvato yā śīrṣaṇyā raśanā rajjur asya /
MS, 3, 16, 1, 12.2 ye cārvato māṃsabhikṣām upāsate uto teṣām abhigūrtir na invatu //
MS, 3, 16, 1, 14.2 saṃdānam arvantaṃ paḍvīśaṃ priyā deveṣv āyāmayanti //
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 8.0 śaṃ janāyeti dvipade śam arvata ity ekaśaphāya //
Pāraskaragṛhyasūtra
PārGS, 3, 9, 5.1 pūṣā gā anvetu naḥ pūṣā rakṣatvarvataḥ /
Taittirīyasaṃhitā
TS, 6, 1, 11, 23.0 vājam arvatsv ity āha //
TS, 6, 1, 11, 24.0 vājaṃ hy arvatsu //
Vaitānasūtra
VaitS, 2, 2, 1.2 śyenasya pakṣā hariṇasya bāhū upastutyaṃ mahi jātaṃ te arvan /
VaitS, 2, 2, 1.3 yad akrandaḥ salile jāto arvant sahasvān vājin balavān balena /
VaitS, 4, 3, 8.2 devasya savituḥ save svargam arvanto jayemeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 31.1 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu paya usriyāsu /
VSM, 9, 17.1 te no arvanto havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ /
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 24.1 yo arvantaṃ jighāṃsatīti pauṃścaleyo musalena śvānaṃ hanti //
Āpastambaśrautasūtra
ĀpŚS, 20, 3, 12.1 yo arvantam iti saidhrakeṇa musalena pauṃścaleyaḥ śunaḥ prahanti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 9, 8.2 devasya savituḥ save svargān arvanto jayataḥ svargān arvato jayatīti vā //
ĀśvŚS, 9, 9, 8.2 devasya savituḥ save svargān arvanto jayataḥ svargān arvato jayatīti vā //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 23.1 te no arvantaḥ /
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
Ṛgveda
ṚV, 1, 8, 2.2 tvotāso ny arvatā //
ṚV, 1, 27, 9.1 sa vājaṃ viśvacarṣaṇir arvadbhir astu tarutā /
ṚV, 1, 43, 6.1 śaṃ naḥ karaty arvate sugam meṣāya meṣye /
ṚV, 1, 63, 5.2 vy asmad ā kāṣṭhā arvate var ghaneva vajriñchnathihy amitrān //
ṚV, 1, 64, 13.2 arvadbhir vājam bharate dhanā nṛbhir āpṛcchyaṃ kratum ā kṣeti puṣyati //
ṚV, 1, 73, 9.1 arvadbhir agne arvato nṛbhir nṝn vīrair vīrān vanuyāmā tvotāḥ /
ṚV, 1, 73, 9.1 arvadbhir agne arvato nṛbhir nṝn vīrair vīrān vanuyāmā tvotāḥ /
ṚV, 1, 91, 20.1 somo dhenuṃ somo arvantam āśuṃ somo vīraṃ karmaṇyaṃ dadāti /
ṚV, 1, 93, 12.1 agnīṣomā pipṛtam arvato na ā pyāyantām usriyā havyasūdaḥ /
ṚV, 1, 111, 3.1 ā takṣata sātim asmabhyam ṛbhavaḥ sātiṃ rathāya sātim arvate naraḥ /
ṚV, 1, 112, 21.1 yābhiḥ kṛśānum asane duvasyatho jave yābhir yūno arvantam āvatam /
ṚV, 1, 112, 22.2 yābhī rathāṁ avatho yābhir arvatas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 116, 17.1 ā vāṃ rathaṃ duhitā sūryasya kārṣmevātiṣṭhad arvatā jayantī /
ṚV, 1, 118, 2.2 pinvataṃ gā jinvatam arvato no vardhayatam aśvinā vīram asme //
ṚV, 1, 151, 3.2 yad īm ṛtāya bharatho yad arvate pra hotrayā śimyā vītho adhvaram //
ṚV, 1, 155, 1.2 yā sānuni parvatānām adābhyā mahas tasthatur arvateva sādhunā //
ṚV, 1, 162, 3.2 abhipriyaṃ yat puroᄆāśam arvatā tvaṣṭed enaṃ sauśravasāya jinvati //
ṚV, 1, 162, 6.2 ye cārvate pacanaṃ saṃbharanty uto teṣām abhigūrtir na invatu //
ṚV, 1, 162, 8.1 yad vājino dāma saṃdānam arvato yā śīrṣaṇyā raśanā rajjur asya /
ṚV, 1, 162, 12.2 ye cārvato māṃsabhikṣām upāsata uto teṣām abhigūrtir na invatu //
ṚV, 1, 162, 14.1 nikramaṇaṃ niṣadanaṃ vivartanaṃ yac ca paḍbīśam arvataḥ /
ṚV, 1, 162, 16.2 saṃdānam arvantam paḍbīśam priyā deveṣv ā yāmayanti //
ṚV, 1, 163, 1.2 śyenasya pakṣā hariṇasya bāhū upastutyam mahi jātaṃ te arvan //
ṚV, 1, 163, 3.1 asi yamo asy ādityo arvann asi trito guhyena vratena /
ṚV, 1, 163, 4.2 uteva me varuṇaś chantsy arvan yatrā ta āhuḥ paramaṃ janitram //
ṚV, 1, 163, 8.1 anu tvā ratho anu maryo arvann anu gāvo 'nu bhagaḥ kanīnām /
ṚV, 1, 163, 9.2 devā id asya haviradyam āyan yo arvantam prathamo adhyatiṣṭhat //
ṚV, 1, 163, 11.1 tava śarīram patayiṣṇv arvan tava cittaṃ vāta iva dhrajīmān /
ṚV, 1, 163, 13.1 upa prāgāt paramaṃ yat sadhastham arvāṁ acchā pitaram mātaraṃ ca /
ṚV, 2, 2, 10.1 vayam agne arvatā vā suvīryam brahmaṇā vā citayemā janāṁ ati /
ṚV, 2, 33, 1.2 abhi no vīro arvati kṣameta pra jāyemahi rudra prajābhiḥ //
ṚV, 4, 15, 6.1 tam arvantaṃ na sānasim aruṣaṃ na divaḥ śiśum /
ṚV, 4, 31, 4.1 abhī na ā vavṛtsva cakraṃ na vṛttam arvataḥ /
ṚV, 4, 37, 6.2 sa dhībhir astu sanitā medhasātā so arvatā //
ṚV, 4, 39, 2.1 mahaś carkarmy arvataḥ kratuprā dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ /
ṚV, 5, 6, 1.2 astam arvanta āśavo 'staṃ nityāso vājina iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 2.2 sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūraya iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 36, 2.2 anu tvā rājann arvato na hinvan gīrbhir madema puruhūta viśve //
ṚV, 5, 54, 14.2 yūyam arvantam bharatāya vājaṃ yūyaṃ dhattha rājānaṃ śruṣṭimantam //
ṚV, 5, 85, 2.1 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu paya usriyāsu /
ṚV, 5, 86, 5.2 arhantā cit puro dadhe 'ṃśeva devāv arvate //
ṚV, 6, 12, 6.1 sa tvaṃ no arvan nidāyā viśvebhir agne agnibhir idhānaḥ /
ṚV, 6, 36, 2.2 syūmagṛbhe dudhaye 'rvate ca kratuṃ vṛñjanty api vṛtrahatye //
ṚV, 6, 39, 5.2 apa oṣadhīr aviṣā vanāni gā arvato nṝn ṛcase rirīhi //
ṚV, 6, 45, 2.1 avipre cid vayo dadhad anāśunā cid arvatā /
ṚV, 6, 45, 12.1 dhībhir arvadbhir arvato vājāṁ indra śravāyyān /
ṚV, 6, 45, 12.1 dhībhir arvadbhir arvato vājāṁ indra śravāyyān /
ṚV, 6, 46, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ //
ṚV, 6, 46, 13.1 yad indra sarge arvataś codayāse mahādhane /
ṚV, 6, 54, 5.1 pūṣā gā anv etu naḥ pūṣā rakṣatv arvataḥ /
ṚV, 6, 60, 12.1 tā no vājavatīr iṣa āśūn pipṛtam arvataḥ /
ṚV, 7, 35, 12.1 śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ /
ṚV, 7, 40, 6.2 mayobhuvo no arvanto ni pāntu vṛṣṭim parijmā vāto dadātu //
ṚV, 7, 90, 6.2 indravāyū sūrayo viśvam āyur arvadbhir vīraiḥ pṛtanāsu sahyuḥ //
ṚV, 7, 90, 7.1 arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ /
ṚV, 7, 91, 7.1 arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ /
ṚV, 7, 93, 3.2 arvanto na kāṣṭhāṃ nakṣamāṇā indrāgnī johuvato naras te //
ṚV, 7, 102, 2.1 yo garbham oṣadhīnāṃ gavāṃ kṛṇoty arvatām /
ṚV, 8, 2, 36.1 sanitā vipro arvadbhir hantā vṛtraṃ nṛbhiḥ śūraḥ /
ṚV, 8, 6, 47.1 trīṇi śatāny arvatāṃ sahasrā daśa gonām /
ṚV, 8, 19, 6.1 tasyed arvanto raṃhayanta āśavas tasya dyumnitamaṃ yaśaḥ /
ṚV, 8, 19, 10.2 so arvadbhiḥ sanitā sa vipanyubhiḥ sa śūraiḥ sanitā kṛtam //
ṚV, 8, 40, 2.2 sa naḥ kadācid arvatā gamad ā vājasātaye gamad ā medhasātaye nabhantām anyake same //
ṚV, 8, 47, 11.2 sutīrtham arvato yathānu no neṣathā sugam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 62, 3.1 ahitena cid arvatā jīradānuḥ siṣāsati /
ṚV, 8, 71, 12.2 agniṃ dhīṣu prathamam agnim arvaty agniṃ kṣaitrāya sādhase //
ṚV, 8, 92, 11.1 ayāma dhīvato dhiyo 'rvadbhiḥ śakra godare /
ṚV, 8, 102, 12.1 tam arvantaṃ na sānasiṃ gṛṇīhi vipra śuṣmiṇam /
ṚV, 8, 103, 5.1 sa dṛᄆhe cid abhi tṛṇatti vājam arvatā sa dhatte akṣiti śravaḥ /
ṚV, 9, 6, 2.2 abhi vājino arvataḥ //
ṚV, 9, 10, 1.1 pra svānāso rathā ivārvanto na śravasyavaḥ /
ṚV, 9, 11, 3.1 sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate /
ṚV, 9, 47, 5.1 siṣāsatū rayīṇāṃ vājeṣv arvatām iva /
ṚV, 9, 62, 2.2 tanā kṛṇvanto arvate //
ṚV, 9, 64, 3.1 aśvo na cakrado vṛṣā saṃ gā indo sam arvataḥ /
ṚV, 9, 66, 10.2 arvanto na śravasyavaḥ //
ṚV, 9, 79, 2.1 pra ṇo dhanvantv indavo madacyuto dhanā vā yebhir arvato junīmasi /
ṚV, 10, 61, 16.2 sa kakṣīvantaṃ rejayat so agniṃ nemiṃ na cakram arvato raghudru //
ṚV, 10, 64, 6.1 te no arvanto havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ /
ṚV, 10, 74, 1.2 arvanto vā ye rayimantaḥ sātau vanuṃ vā ye suśruṇaṃ suśruto dhuḥ //
ṚV, 10, 76, 2.2 vidaddhy aryo abhibhūti pauṃsyam maho rāye cit tarute yad arvataḥ //
ṚV, 10, 94, 6.2 yacchvasanto jagrasānā arāviṣuḥ śṛṇva eṣām prothatho arvatām iva //
ṚV, 10, 96, 7.2 arvadbhir yo haribhir joṣam īyate so asya kāmaṃ harivantam ānaśe //
ṚV, 10, 96, 8.2 arvadbhir yo haribhir vājinīvasur ati viśvā duritā pāriṣaddharī //
Bhāgavatapurāṇa
BhāgPur, 11, 20, 21.2 hṛdayajñatvam anvicchan damyasyevārvato muhuḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 17, 6.2 devasya savituḥ save svargān arvanto jayata /