Occurrences

Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Ṛgveda

Jaiminīyabrāhmaṇa
JB, 1, 81, 15.0 sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate //
Jaiminīyaśrautasūtra
JaimŚS, 9, 12.0 sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate śaṃ rājann oṣadhībhya iti //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 1, 7.2 ye cārvate pacanaṃ saṃbharanty uto teṣām abhigūrtir na invatu //
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 8.0 śaṃ janāyeti dvipade śam arvata ity ekaśaphāya //
Ṛgveda
ṚV, 1, 43, 6.1 śaṃ naḥ karaty arvate sugam meṣāya meṣye /
ṚV, 1, 63, 5.2 vy asmad ā kāṣṭhā arvate var ghaneva vajriñchnathihy amitrān //
ṚV, 1, 111, 3.1 ā takṣata sātim asmabhyam ṛbhavaḥ sātiṃ rathāya sātim arvate naraḥ /
ṚV, 1, 151, 3.2 yad īm ṛtāya bharatho yad arvate pra hotrayā śimyā vītho adhvaram //
ṚV, 1, 162, 6.2 ye cārvate pacanaṃ saṃbharanty uto teṣām abhigūrtir na invatu //
ṚV, 5, 86, 5.2 arhantā cit puro dadhe 'ṃśeva devāv arvate //
ṚV, 6, 36, 2.2 syūmagṛbhe dudhaye 'rvate ca kratuṃ vṛñjanty api vṛtrahatye //
ṚV, 9, 11, 3.1 sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate /
ṚV, 9, 62, 2.2 tanā kṛṇvanto arvate //