Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 27, 9.1 sa vājaṃ viśvacarṣaṇir arvadbhir astu tarutā /
ṚV, 1, 64, 13.2 arvadbhir vājam bharate dhanā nṛbhir āpṛcchyaṃ kratum ā kṣeti puṣyati //
ṚV, 1, 73, 9.1 arvadbhir agne arvato nṛbhir nṝn vīrair vīrān vanuyāmā tvotāḥ /
ṚV, 6, 45, 12.1 dhībhir arvadbhir arvato vājāṁ indra śravāyyān /
ṚV, 7, 90, 6.2 indravāyū sūrayo viśvam āyur arvadbhir vīraiḥ pṛtanāsu sahyuḥ //
ṚV, 8, 2, 36.1 sanitā vipro arvadbhir hantā vṛtraṃ nṛbhiḥ śūraḥ /
ṚV, 8, 19, 10.2 so arvadbhiḥ sanitā sa vipanyubhiḥ sa śūraiḥ sanitā kṛtam //
ṚV, 8, 92, 11.1 ayāma dhīvato dhiyo 'rvadbhiḥ śakra godare /
ṚV, 10, 96, 7.2 arvadbhir yo haribhir joṣam īyate so asya kāmaṃ harivantam ānaśe //
ṚV, 10, 96, 8.2 arvadbhir yo haribhir vājinīvasur ati viśvā duritā pāriṣaddharī //