Occurrences

Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Vārāhagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Gṛhastharatnākara
Haribhaktivilāsa

Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 18.1 teṣām abhyutthāyāsanaṃ pādyam arhaṇam arghyaṃ vā prayuñjīta //
Gopathabrāhmaṇa
GB, 1, 3, 5, 14.0 tāsām ardhaṃ pratilulopa prathamārhaṇaṃ ca prathamapadaṃ caitad dakṣiṇāṃ caitat pariśiṣeded iti brāhmaṇam //
Vārāhagṛhyasūtra
VārGS, 11, 21.3 daivīṃ gām aditiṃ janānām ārabhantām arhatām arhaṇāya /
Ṛgveda
ṚV, 10, 92, 7.2 pra ye nv asyārhaṇā tatakṣire yujaṃ vajraṃ nṛṣadaneṣu kāravaḥ //
Mahābhārata
MBh, 1, 1, 88.1 duryodhanam upāgacchann arhaṇāni tatas tataḥ /
MBh, 2, 32, 8.2 duryodhanastvarhaṇāni pratijagrāha sarvaśaḥ //
MBh, 2, 32, 10.1 na kaścid āharat tatra sahasrāvaram arhaṇam /
MBh, 2, 33, 22.2 kriyatām arhaṇaṃ rājñāṃ yathārham iti bhārata //
MBh, 2, 34, 1.3 mahīpatiṣu kauravya rājavat pārthivārhaṇam //
MBh, 2, 36, 9.1 yudhiṣṭhirābhiṣekaṃ ca vāsudevasya cārhaṇam /
MBh, 3, 134, 13.3 saptarṣayaḥ sapta cāpyarhaṇāni saptatantrī prathitā caiva vīṇā //
MBh, 12, 235, 8.3 teṣāṃ havyaṃ ca kavyaṃ cāpyarhaṇārthaṃ vidhīyate //
MBh, 13, 46, 2.1 arhaṇaṃ tat kumārīṇām ānṛśaṃsyatamaṃ ca tat /
MBh, 13, 70, 15.2 vaivasvato 'rghyādibhir arhaṇaiśca bhavatkṛte pūjayāmāsa māṃ saḥ //
Manusmṛti
ManuS, 3, 54.2 arhaṇaṃ tat kumārīṇām ānṛśaṃsyaṃ ca kevalam //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 70.1 arhatām arhaṇaṃ kṛtvā gandhavāsasragādibhiḥ /
Matsyapurāṇa
MPur, 16, 39.2 ṣaḍapyṛtūnnamaskṛtya gandhadhūpārhaṇādibhiḥ //
Viṣṇupurāṇa
ViPur, 5, 18, 34.2 yāvatkaromi kālindyāmāhnikārhaṇamambhasi //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 41.2 arhaṇam upapeda īkṣaṇīyo mama dṛśigocara eṣa āvirātmā //
BhāgPur, 1, 10, 36.1 tatra tatra ha tatratyairhariḥ pratyudyatārhaṇaḥ /
BhāgPur, 1, 18, 21.1 athāpi yatpādanakhāvasṛṣṭaṃ jagad viriñcopahṛtārhaṇāmbhaḥ /
BhāgPur, 2, 4, 15.1 yatkīrtanaṃ yatsmaraṇaṃ yadīkṣaṇaṃ yadvandanaṃ yacchravaṇaṃ yadarhaṇam /
BhāgPur, 2, 9, 14.2 sunandanandaprabalārhaṇādibhiḥ svapārṣadāgraiḥ parisevitaṃ vibhum //
BhāgPur, 3, 16, 9.2 viprāṃs tu ko na viṣaheta yadarhaṇāmbhaḥ sadyaḥ punāti sahacandralalāmalokān //
BhāgPur, 3, 21, 24.1 na vai jātu mṛṣaiva syāt prajādhyakṣa madarhaṇam /
BhāgPur, 3, 21, 49.1 gṛhītārhaṇam āsīnaṃ saṃyataṃ prīṇayan muniḥ /
BhāgPur, 3, 24, 32.1 tvāṃ sūribhis tattvabubhutsayāddhā sadābhivādārhaṇapādapīṭham /
BhāgPur, 3, 33, 34.2 stūyamānaḥ samudreṇa dattārhaṇaniketanaḥ //
BhāgPur, 4, 1, 24.1 praṇamya daṇḍavad bhūmāv upatasthe 'rhaṇāñjaliḥ /
BhāgPur, 4, 7, 25.1 dakṣo gṛhītārhaṇasādanottamaṃ yajñeśvaraṃ viśvasṛjāṃ paraṃ gurum /
BhāgPur, 4, 14, 9.1 arājakabhayādeṣa kṛto rājātadarhaṇaḥ /
BhāgPur, 4, 20, 19.1 bhagavānatha viśvātmā pṛthunopahṛtārhaṇaḥ /
BhāgPur, 4, 21, 9.2 so 'bhiṣiktaḥ pṛthurviprairlabdhāśeṣasurārhaṇaḥ /
BhāgPur, 4, 22, 4.2 vidhivatpūjayāṃcakre gṛhītādhyarhaṇāsanān //
BhāgPur, 10, 2, 34.2 vedakriyāyogatapaḥsamādhibhistavārhaṇaṃ yena janaḥ samīhate //
BhāgPur, 11, 6, 12.2 yaḥ supraṇītam amuyārhaṇam ādadan no bhūyāt sadāṅghrir aśubhāśayadhūmaketuḥ //
Garuḍapurāṇa
GarPur, 1, 88, 5.1 gṛhī samastadevānāṃ pitṝṇāṃ ca tathārhaṇam /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 26.0 strīdhanānīti prasaṅgād atroktaṃ upajīvanti upabhuñjate etena kanyāyā arhaṇārthadattadhanopayogān kurvāṇānāṃ na niṣedha ityuktam //
GṛRĀ, Āsuralakṣaṇa, 31.3 arhaṇaṃ tu kumārīṇām ānṛśaṃsyaṃ ca kevalam //
Haribhaktivilāsa
HBhVil, 1, 106.2 athāpi yatpādanakhāvasṛṣṭaṃ jagad viriñcopahṛtārhaṇāmbhaḥ /