Occurrences

Lalitavistara

Lalitavistara
LalVis, 1, 50.1 udāraśca bhagavataḥ kīrtiśabdaśloko loke 'bhyudgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavit paraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān pañcacakṣuḥsamanvāgataḥ //
LalVis, 1, 67.1 tadyathā bhagavatā padmottareṇa ca dharmaketunā ca dīpaṃkareṇa ca guṇaketunā ca mahākareṇa ca ṛṣidevena ca śrītejasā ca satyaketunā ca vajrasaṃhatena ca sarvābhibhuvā ca hemavarṇena ca atyuccagāminā ca pravāhasāgareṇa ca puṣpaketunā ca vararūpeṇa ca sulocanena ca ṛṣiguptena ca jinavaktreṇa ca unnatena ca puṣpitena ca ūrṇatejasā ca puṣkareṇa ca suraśminā ca maṅgalena ca sudarśanena ca mahāsiṃhatejasā ca sthitabuddhidattena ca vasantagandhinā ca satyadharmavipulakīrtinā ca tiṣyeṇa ca puṣyeṇa ca lokasundareṇa ca vistīrṇabhedena ca ratnakīrtinā ca ugratejasā ca brahmatejasā ca sughoṣeṇa ca supuṣpeṇa ca sumanojñaghoṣeṇa ca suceṣṭarūpeṇa ca prahasitanetreṇa ca guṇarāśinā ca meghasvareṇa ca sundaravarṇena ca āyustejasā ca salīlagajagāminā ca lokābhilāṣitena ca jitaśatruṇā ca saṃpūjitena ca vipaśyinā ca śikhinā ca viśvabhuvā ca kakucchandena ca kanakamuninā ca kāśyapena ca tathāgatenārhatā samyaksaṃbuddhena bhāṣitapūrvaḥ taṃ bhagavānapyetarhi saṃprakāśayet bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
LalVis, 7, 36.9 devabhūtaḥ sa bhagavān tathāgato 'rhan samyaksaṃbuddho vayaṃ tu manuṣyamātrāḥ /
LalVis, 7, 41.23 jñāsyantyānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ pūrvaṃ mitrāṇyete sattvāstathāgatānām asmākamapyete mitrāṇi bhavantīti /
LalVis, 7, 41.27 anuparindiṣyāmo vayamanāgatānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike te 'smākamapi mitrāṇīti viditvā yathābhiprāyaṃ paripūrayiṣyanti /
LalVis, 7, 41.37 yāni tathāgatasya mitrāṇyanāgatāstathāgatā arhantaḥ samyaksaṃbuddhāḥ /
LalVis, 7, 86.15 sacetpunaragārādanagārikāṃ pravrajiṣyati tathāgato bhaviṣyati arhan samyaksaṃbuddho netā ananyaneyaḥ śāstā loke saṃbuddhaḥ /
LalVis, 12, 1.4 ayaṃ sarvārthasiddhakumāro naimittikairbrāhmaṇaiḥ kṛtaniścayaiśca devairyadbhūyasaivaṃ nirdiṣṭo yadi kumāro 'bhiniṣkramiṣyati tathāgato bhaviṣyatyarhan samyaksaṃbuddhaḥ /