Occurrences

Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Śukasaptati

Mahābhārata
MBh, 1, 136, 15.2 bilena tena nirgatya jagmur gūḍham alakṣitāḥ //
MBh, 1, 136, 19.34 gaṅgām uttīrya vegena jagmur gūḍham alakṣitāḥ //
MBh, 1, 137, 8.2 pāṃsubhiḥ pratyapihitaṃ puruṣaistair alakṣitam /
MBh, 1, 137, 21.2 kathaṃ nu vipramucyema bhayād asmād alakṣitāḥ //
MBh, 4, 32, 20.1 yad eva mānuṣaṃ bhīma bhaved anyair alakṣitam /
MBh, 7, 51, 13.2 rājaputraśataṃ cāgryaṃ vīrāṃścālakṣitān bahūn //
MBh, 7, 121, 37.2 vṛddhakṣatrasya nṛpater alakṣitam ariṃdama //
MBh, 12, 120, 13.2 māyūreṇa guṇenaiva strībhiścālakṣitaścaret /
Nyāyasūtra
NyāSū, 2, 2, 8.0 lakṣiteṣvalakṣaṇalakṣitatvāt alakṣitānāṃ tatprameyasiddheḥ //
NyāSū, 2, 2, 10.0 tatsiddheḥ alakṣiteṣu ahetuḥ //
Rāmāyaṇa
Rām, Utt, 35, 43.1 rāhor vikrośamānasya prāg evālakṣitaḥ svaraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 229.2 lokenālakṣitā kāṃścit sahasva divasān iti //
Daśakumāracarita
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
Kāmasūtra
KāSū, 2, 5, 41.2 uddiśya svakṛtaṃ cihnaṃ hased anyair alakṣitā //
Kātyāyanasmṛti
KātySmṛ, 1, 812.2 carann alakṣitair vāpi prāpnuyāt pūrvasāhasam //
Matsyapurāṇa
MPur, 154, 517.2 sugandhidhūpasaṃghātamanaḥprārthyamalakṣitam //
MPur, 156, 23.2 alakṣito gaṇeśena praviṣṭo'tha purāntakam //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 19.2 alakṣitaḥ svair avadhūtaveṣo vratāni cere haritoṣaṇāni //
BhāgPur, 3, 1, 38.2 alakṣito yaccharakūṭagūḍho māyākirāto giriśas tutoṣa //
Bhāratamañjarī
BhāMañj, 7, 246.1 jayadratho vadatyeṣa dinamekamalakṣitaḥ /
BhāMañj, 7, 495.2 dūrādalakṣito drauṇiścichedāśu patatribhiḥ //
BhāMañj, 9, 36.2 cacārālakṣitatanur mārgairgaruḍavikramaḥ //
BhāMañj, 13, 528.2 alakṣito yayau tūrṇaṃ prāptajño dhīmatāṃ varaḥ //
BhāMañj, 13, 712.2 ahorātragaṇaireva sravatyetad alakṣitam //
BhāMañj, 13, 885.1 prayāti taralā lakṣmīḥ sravatyāyuralakṣitam /
BhāMañj, 13, 1075.1 netrābhyāṃ cārunayanā viśantī tamalakṣitā /
BhāMañj, 13, 1211.2 paśyatyalakṣitaḥ sarvaṃ bhagavāniti kautukam //
Hitopadeśa
Hitop, 3, 104.13 rājāpi tair alakṣitaḥ satvaram antaḥpuraṃ praviṣṭaḥ /
Kathāsaritsāgara
KSS, 1, 1, 50.2 alakṣito yogavaśātpraviveśa sa tatkṣaṇāt //
KSS, 1, 3, 56.2 uvāsālakṣitastatra putrakaḥ śīrṇasadmani //
KSS, 1, 4, 50.1 alakṣitaṃ praviṣṭaṃ tamupakośedamabravīt /
KSS, 1, 5, 19.1 asya tālataroḥ pṛṣṭhe tiṣṭha rātrāvalakṣitaḥ /
KSS, 1, 5, 120.2 alakṣitaṃ svagehe taṃ śakaṭālo nyaveśayat //
KSS, 1, 7, 83.2 smṛtamātrāgato rātrau tato 'naiṣīdalakṣitam //
KSS, 2, 5, 87.2 cikīrṣavo yayuḥ śīghraṃ tāmraliptīmalakṣitāḥ //
KSS, 2, 5, 104.1 sāpi dṛṣṭvā tamāyāntaṃ vṛkṣe tasmin alakṣitam /
KSS, 3, 2, 57.2 prajighāya tataścāraṃ dhṛtihetoralakṣitam //
KSS, 3, 2, 86.1 udayāpekṣiṇī patyuḥ suptevālakṣitasthitā /
KSS, 3, 3, 118.2 āgatyālakṣitātraiva praviveśa svamandiram //
KSS, 3, 4, 157.2 vidūṣako 'pi taṃ tūṣṇīmanvagacchadalakṣitaḥ //
KSS, 3, 4, 160.1 vidūṣakaśca tatrāsīdyuktyā paśyannalakṣitaḥ /
KSS, 3, 6, 136.1 tatraikadeśe yāvacca kṣaṇaṃ tiṣṭhaty alakṣitaḥ /
KSS, 4, 1, 64.2 devadattas tu nīto 'bhūd anyadeśam alakṣitaḥ //
KSS, 5, 3, 36.1 dattāskando vahan pṛṣṭhe śaktidevam alakṣitam /
KSS, 6, 1, 185.2 paścād alakṣitastasya dūram adhvānam abhyagām //
Śukasaptati
Śusa, 20, 2.10 prātiveśmikayoktam evamastviti śrutvā patistuṣṭo bhūtvālakṣita eva jagāma /