Occurrences

Carakasaṃhitā
Agnipurāṇa
Daśakumāracarita
Kirātārjunīya
Pañcārthabhāṣya
Suśrutasaṃhitā
Ratnadīpikā
Āryāsaptaśatī
Āyurvedadīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Sū., 26, 84.5 na jātukaśākaṃ na nikucaṃ pakvaṃ madhupayobhyāṃ sahopayojyam etaddhi maraṇāyāthavā balavarṇatejovīryoparodhāyālaghuvyādhaye ṣāṇḍhyāya ceti /
Agnipurāṇa
AgniPur, 20, 15.2 savanaścālaghuḥ śukraḥ sutapāḥ sapta carṣayaḥ //
Daśakumāracarita
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 3, 213.1 prasādhitātmā devapādavirahṛduḥkhadurbhagān bhogān nirviśan bhūyo 'sya pitṛsakhasya siṃhavarmaṇo lekhyāccaṇḍavarmaṇaścampābhiyogamavagamya śatruvadho mitrarakṣā cobhayamapi karaṇīyameva ityalaghunā laghusamutthānena sainyacakreṇābhyasaram //
Kirātārjunīya
Kir, 7, 1.2 saṃmūrchann alaghuvimānarandhrabhinnaḥ prasthānaṃ samabhidadhe mṛdaṅganādaḥ //
Kir, 10, 13.2 dadhad alaghu tapaḥ kriyānurūpaṃ vijayavatīṃ ca tapaḥsamāṃ samṛddhim //
Kir, 10, 16.2 alaghuni bahu menire ca tāḥ svaṃ kuliśabhṛtā vihitaṃ pade niyogam //
Kir, 16, 1.1 tataḥ kirātādhipater alaghvīm ājikriyāṃ vīkṣya vivṛddhamanyuḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 276.0 svalpamapi anupāyato'rjitamalaghu prabhūtamapi upāyato'rjitaṃ laghveva draṣṭavyam //
Suśrutasaṃhitā
Su, Sū., 46, 472.1 aprāptakālaṃ bhuñjānaḥ śarīre hyalaghau naraḥ /
Su, Cik., 13, 9.2 teṣu yat kṛṣṇamalaghu snigdhaṃ niḥśarkaraṃ ca yat //
Ratnadīpikā
Ratnadīpikā, 1, 16.2 tuṅgavajraṃ praśaṃsanti ṣaṭkoṇālaghubhāskaram //
Āryāsaptaśatī
Āsapt, 2, 64.1 ambaramadhyaniviṣṭaṃ tavedam aticapalam alaghu jaghanataṭam /
Āsapt, 2, 149.1 eraṇḍapattraśayanā janayantī svedam alaghujaghanataṭā /
Āsapt, 2, 478.1 rakṣati na khalu nijasthitim alaghuḥ sthāpayati nāyakaḥ sa yathā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 43.7, 7.0 śīto'laghuśca ityakārapraśleṣād alaghuḥ //
ĀVDīp zu Ca, Sū., 26, 43.7, 7.0 śīto'laghuśca ityakārapraśleṣād alaghuḥ //
Kokilasaṃdeśa
KokSam, 2, 58.2 tvāmāsīnāmasakṛdanayā gāḍhamāliṅgya rāgād aṅkārūḍhāmalaghujaghane nocitaṃ vaktum anyat //
Mugdhāvabodhinī
MuA zu RHT, 16, 29.2, 3.0 alaghunā bījena analpaparimāṇena mahābījena sāritaḥ san samasāritaḥ san baddho bhavet ityadhyāhāraḥ //