Occurrences

Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Laṅkāvatārasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śikṣāsamuccaya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Spandakārikānirṇaya
Śivasūtravārtika
Śyainikaśāstra
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
Avadānaśataka
AvŚat, 16, 1.3 evam ayam alabdhalābho 'labdhasaṃmāno niyatam anyadeśaṃ saṃkrāntiṃ kariṣyatīti /
AvŚat, 16, 1.3 evam ayam alabdhalābho 'labdhasaṃmāno niyatam anyadeśaṃ saṃkrāntiṃ kariṣyatīti /
Carakasaṃhitā
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Mahābhārata
MBh, 1, 100, 11.2 alabdhalābhaḥ putro 'yaṃ yadyandho vai bhaviṣyati /
MBh, 3, 27, 18.2 alabdhasya ca lābhāya labdhasya ca vivṛddhaye //
MBh, 3, 27, 19.1 alabdhalābhāya ca labdhavṛddhaye yathārhatīrthapratipādanāya /
MBh, 12, 59, 57.1 alabdhalipsā labdhasya tathaiva ca vivardhanam /
MBh, 12, 95, 2.1 na cāpyalabdhaṃ lipseta mūle nātidṛḍhe sati /
MBh, 12, 138, 5.1 alabdhasya kathaṃ lipsā labdhaṃ kena vivardhate /
MBh, 12, 232, 12.1 samaḥ sarveṣu bhūteṣu labdhālabdhena vartayan /
MBh, 12, 232, 27.2 upekṣako yatāhāro labdhālabdhe samo bhavet //
MBh, 12, 290, 40.1 bahumānam alabdheṣu labdhe madhyasthatāṃ punaḥ /
Manusmṛti
ManuS, 7, 99.1 alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ /
ManuS, 7, 101.1 alabdham icched daṇḍena labdhaṃ rakṣed avekṣayā /
ManuS, 9, 247.2 deśān alabdhān lipseta labdhāṃś ca paripālayet //
Rāmāyaṇa
Rām, Yu, 101, 9.1 mayā hyalabdhanidreṇa dhṛtena tava nirjaye /
Saundarānanda
SaundĀ, 8, 23.2 upapannamalabdhacakṣuṣo na ratiḥ śreyasi ced bhavettava //
SaundĀ, 16, 82.1 te cedalabdhapratipakṣabhāvā naivopaśāmyeyurasadvitarkāḥ /
SaundĀ, 16, 95.1 alabdhasyālābho niyatamupalabdhasya vigamastathaivātmāvajñā kṛpaṇamadhikebhyaḥ paribhavaḥ /
Yogasūtra
YS, 1, 30.1 vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepās te 'ntarāyāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 54.2 alabdhapākam āśveva tayor yasmān nivartate //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 42.1 iti mantrayamāṇo 'ham alabdhaprārthitāṅkuśaḥ /
BKŚS, 10, 253.2 alabdhāvasaraḥ kālam etāvantam ayāpayam //
BKŚS, 14, 33.2 alabdhakulavidyāyāḥ sakhi tan mṛṣyatām iti //
Daśakumāracarita
DKCar, 2, 3, 78.1 ayaṃ ca niṣṭhuraḥ pitṛdrohī nāpyupapannasaṃsthānaḥ kāmopacāreṣv alabdhavaicakṣaṇyaḥ kalāsu kāvyanāṭakādiṣu mandābhiniveśaḥ śauryonmādī durvikatthano 'nṛtavādī cāsthānavarṣī //
DKCar, 2, 8, 233.0 alabdharandhraśca loko naṣṭamuṣṭicintādikathanair abhyupāyāntaraprayuktair divyāṃśatām eva mama samarthayamānaḥ madājñāṃ nātyavartata //
Kāmasūtra
KāSū, 5, 1, 16.23 kanyākāle yatnena varitā kathaṃcid alabdhābhiyuktā ca sā tadānīṃ samānabuddhiśīlamedhāpratipattisātmyā /
KāSū, 5, 6, 5.1 strīyogeṇaiva puruṣāṇām apyalabdhavṛttīnāṃ viyoniṣu vijātiṣu strīpratimāsu kevalopamardanāccābhiprāyanivṛttir vyākhyātā //
Laṅkāvatārasūtra
LAS, 1, 44.77 svacittadṛśyadharmatābhiniveśānna santi ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ /
LAS, 1, 44.79 tatra adharmāḥ katame ye'labdhātmakā lakṣaṇavikalpāpracārā dharmā ahetukāḥ teṣāmapravṛttirdṛṣṭā bhūtābhūtataḥ /
LAS, 1, 44.81 punarapyalabdhātmakā dharmāḥ katame yaduta śaśakharoṣṭravājiviṣāṇavandhyāputraprabhṛtayo dharmāḥ /
LAS, 1, 44.82 alabdhātmakatvānna lakṣaṇataḥ kalpyāḥ /
LAS, 2, 143.35 atha kramavṛttyā pravarteran alabdhasya lakṣaṇātmakatvātkramavṛttyā na pravartate /
Matsyapurāṇa
MPur, 159, 29.2 nālabdhasaṃśrayaḥ śakro vaktumevaṃ hi cārhati //
Suśrutasaṃhitā
Su, Śār., 3, 20.2 alabdhadauhṛdā garbhe labhetātmani vā bhayam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 30.1, 1.10 alabdhabhūmikatvaṃ samādhibhūmer alābhaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 318.1 alabdham īhed dharmeṇa labdhaṃ yatnena pālayet /
Śikṣāsamuccaya
ŚiSam, 1, 4.2 tad dharmaratnam atidurlabham apyalabdhaṃ labdhakṣaṇāḥ śṛṇvata sādaram ucyamānam //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 39.2 alabdhamāno 'vajñātaḥ kiṃ vā tāta ciroṣitaḥ //
BhāgPur, 3, 16, 10.1 ye me tanūr dvijavarān duhatīr madīyā bhūtāny alabdhaśaraṇāni ca bhedabuddhyā /
BhāgPur, 4, 13, 47.2 alabdhanidro 'nupalakṣito nṛbhirhitvā gato venasuvaṃ prasuptām //
Bhāratamañjarī
BhāMañj, 13, 737.1 alabdhaṃ vāñchatāṃ vittaṃ labdhaṃ ca parirakṣatām /
Hitopadeśa
Hitop, 2, 8.2 alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ /
Hitop, 2, 9.1 yato 'labdham icchato 'rthayogād arthasya prāptir eva /
Kathāsaritsāgara
KSS, 1, 1, 29.1 alabdhāntau tapobhirmāṃ toṣayāmāsatuśca tau /
KSS, 2, 2, 138.2 alabdhatadgatī kāntāprāptyupāyodyamāviva //
KSS, 6, 1, 139.1 sa ca niṣpratipakṣatvād alabdhasamarotsavaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 11.0 na cālabdhasattāke vastuny apekṣāyāḥ kim api karaṇīyam asti tasyāsattvād eva tadapekṣānupapatteḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Sū., 14, 18.1, 10.0 apamānitamalabdhaṃ śivādayaḥ garbhasyāhitaṃ bhavati //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 16.0 alabdhāntarmukhasvātmaviśrāntīni nirantaram //
Śyainikaśāstra
Śyainikaśāstra, 4, 57.1 yatra labdhopaśamanamalabdhārthopacintanam /
Haṃsadūta
Haṃsadūta, 1, 43.1 cirān mṛgyantīnāṃ paśuparamaṇīnāmapi kulair alabdhaṃ kālindīpulinavipine līnamabhitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 133, 35.2 alabdhagrāsamarddhārdhaṃ niryayur nagarādbahiḥ //