Occurrences

Mahābhārata
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 46, 15.1 pṛthagjanair alabhyaṃ yad bhojanācchādanaṃ param /
MBh, 3, 265, 20.2 paradārāsmyalabhyā ca satataṃ ca pativratā //
MBh, 4, 21, 37.2 alabhyām icchatastasya kīcakasya durātmanaḥ //
MBh, 5, 33, 37.2 alabhyam icchannaiṣkarmyānmūḍhabuddhir ihocyate //
MBh, 12, 106, 11.1 alabhyā ye śubhā bhāvāḥ striyaścācchādanāni ca /
MBh, 12, 219, 20.2 alabhyaṃ labhate martyastatra kā paridevanā //
Daśakumāracarita
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
Kirātārjunīya
Kir, 14, 19.1 abhūtam āsajya viruddham īhitaṃ balād alabhyaṃ tava lipsate nṛpaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 40.2 madhye yathā śyāmamukhasya tasya mṛṇālasūtrāntaram apy alabhyam //
KumSaṃ, 5, 43.1 alabhyaśokābhibhaveyam ākṛtir vimānanā subhru kutaḥ pitur gṛhe /
Kāmasūtra
KāSū, 1, 5, 17.3 kanyām alabhyāṃ vātmādhīnām artharūpavatīṃ mayi saṃkrāmayiṣyati /
KāSū, 1, 5, 28.3 alabhyām apyayatnena striyaṃ saṃsādhayen naraḥ //
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet /
KāSū, 3, 3, 1.3 tathāyuktaśca mātulakulānuvartī dakṣiṇāpathe bāla eva mātrā ca pitrā ca viyuktaḥ paribhūtakalpo dhanotkarṣādalabhyāṃ mātuladuhitaram anyasmai vā pūrvadattāṃ sādhayet /
Kūrmapurāṇa
KūPur, 1, 16, 62.1 samāsyatāṃ bhavatā tatra nityaṃ bhuktvā bhogān devatānāmalabhyān /
Liṅgapurāṇa
LiPur, 1, 28, 28.2 tyājyaṃ grāhyam alabhyaṃ ca kṛtyaṃ cākṛtyameva ca //
Matsyapurāṇa
MPur, 157, 8.2 kiṃ putri prāptukāmāsi kimalabhyaṃ dadāmi te /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 98.0 ityetat pāśupatayogavidhānaṃ paramottamaṃ surairapi alabhyaṃ paramaguhyam ā parameśvarād gurupāramparyopadeśaikasamadhigamyaṃ svalpaprajñānām anugrahārthaṃ vyaktam evopanyastam //
Viṣṇupurāṇa
ViPur, 1, 17, 91.1 tasmin prasanne kim ihāsty alabhyaṃ dharmārthakāmair alam alpakās te /
Bhāgavatapurāṇa
BhāgPur, 3, 9, 12.2 yat sarvabhūtadayayāsadalabhyayaiko nānājaneṣv avahitaḥ suhṛd antarātmā //
Garuḍapurāṇa
GarPur, 1, 113, 44.2 alabhyaṃ labhyate martyaistatra kā parivedanā //
Rājanighaṇṭu
RājNigh, 13, 202.2 pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //
Spandakārikā
SpandaKār, Caturtho niḥṣyandaḥ, 2.1 labdhvāpyalabhyam etajjñānadhanaṃ hṛdguhāntakṛtanihiteḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Āryāsaptaśatī
Āsapt, 2, 250.1 tvam alabhyā mama tāvan moktum aśaktasya saṃmukhaṃ vrajataḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 64.1 mahatā tapasā labhyāny alabhyāni ca pāpinām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 25, 2.1 tatra snātvā japitvā ca ko 'rtho 'labhyo bhavedbhuvi /