Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 1, 15.2 bhaveyaṃ rakṣaṇāyālaṃ pralaye samupasthite //
MPur, 7, 61.1 eko 'pyanekatāmāpa yasmādudarago'pyalam /
MPur, 13, 21.2 prajāpatistvaṃ bhavitā daśānāmaṅgajo'pyalam //
MPur, 14, 1.3 vartante deva pitaro devā yānbhāvayantyalam //
MPur, 22, 49.2 puṇyaṃ rāmeśvaraṃ tadvadelāpuramalaṃ puram //
MPur, 22, 88.2 śrāddhasya rakṣaṇāyālametatprāhurdivaukasaḥ //
MPur, 23, 46.2 pāpagrahastvaṃ bhavitā janeṣu śānto'pyalaṃ nūnamatho sitānte /
MPur, 24, 40.1 daityaiḥ prāha yadi svāmī vo bhavāmi tatastvalam /
MPur, 34, 11.2 nālamekasya tatsarvamiti matvā śamaṃ vrajet //
MPur, 68, 11.3 putrasya jīvanāyālametatsnānamavāpsyati //
MPur, 68, 13.2 alaṃ kleśena mahatā putrastava narādhipa /
MPur, 70, 10.2 tadaivottāraṇāyālaṃ dāsatve'pi bhaviṣyati /
MPur, 70, 33.1 saṃsārottāraṇāyālametadvedavido viduḥ /
MPur, 72, 14.2 idānīmalametena lokadāhena karmaṇā //
MPur, 80, 12.2 nāśāyālamiyaṃ puṇyā paṭhyate śubhasaptamī //
MPur, 81, 1.2 kim abhīṣṭaviyogaśokasaṃghādalam uddhartumupoṣaṇaṃ vrataṃ vā /
MPur, 95, 1.3 bhuktimuktiphalāyālaṃ tatpunar vaktumarhasi //
MPur, 95, 36.2 na ca siddhagaṇo'pyalaṃ na cāhaṃ yadi jihvāyutakoṭayo'pi vaktre //
MPur, 147, 17.2 alaṃ te tapasā vatsa mā kleśe dustare viśa /
MPur, 148, 16.2 putrālaṃ tapasā te'stu nāstyasādhyaṃ tavādhunā /
MPur, 154, 25.2 alaṃ nīlotpalābhena cakreṇa madhusūdana //
MPur, 155, 23.1 tathā bahu kimuktena alaṃ vācā śrameṇa te /