Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 70.1 mātṛkᄆpte hi devasya tatra tatra vapuṣyalam /
TĀ, 1, 147.1 yathā visphuritadṛśāmanusandhiṃ vināpyalam /
TĀ, 1, 160.1 tasmātsaṃvittvamevaitatsvātantryaṃ yattadapyalam /
TĀ, 1, 276.1 anenaiva nayena syātsaṃbandhāntaramapyalam /
TĀ, 3, 12.1 yastvāha netratejāṃsi svacchātpratiphalantyalam /
TĀ, 3, 15.1 svamukhe sparśavaccaitadrūpaṃ bhāyānmametyalam /
TĀ, 3, 21.2 mūḍhānāṃ vastu bhavati tato 'pyanyatra nāpyalam //
TĀ, 3, 261.1 alaṃ grāsarasākhyena satataṃ jvalanātmanā /
TĀ, 3, 267.2 alamanyena bahunā prakṛte 'tha niyujyate //
TĀ, 4, 68.1 tāmasāḥ parahiṃsādi vaśyādi ca carantyalam /
TĀ, 4, 113.1 śuddhavidyātmakaṃ sarvamevedamahamityalam /
TĀ, 4, 149.2 svavṛtticakreṇa samaṃ tato 'pi kalayantyalam //
TĀ, 4, 190.1 antarnadatparāmarśaśeṣībhūtaṃ tato 'pyalam /
TĀ, 4, 278.1 alaṃ vātiprasaṅgena bhūyasātiprapañcite /
TĀ, 5, 73.1 alaṃ rahasyakathayā guptametatsvabhāvataḥ /
TĀ, 6, 21.1 alamaprastutenātha prakṛtaṃ pravivicyate /
TĀ, 6, 91.2 alaṃ vānena nedaṃ vā mama prāṅmatamatsaraḥ //
TĀ, 16, 11.2 pūjyamādhāraśaktyādi śūlamūlātprabhṛtyalam //
TĀ, 16, 82.2 yadātmateddhā mantrāḥ syuḥ pāśaploṣavidhāvalam //
TĀ, 16, 287.1 nikaṭasthā yathā rājñāmanyeṣāṃ sādhayantyalam /
TĀ, 16, 290.2 sabījayogasaṃsiddhyai mantralakṣaṇamapyalam //
TĀ, 17, 75.2 evaṃ krameṇa saṃśuddhe sadāśivapade 'pyalam //
TĀ, 17, 106.2 śivāmodabharāsvādadarśanasparśanānyalam //
TĀ, 21, 9.1 bhraṣṭasvasamayasyātha dīkṣāṃ prāptavato 'pyalam /