Occurrences

Baudhāyanagṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Kathāsaritsāgara
Narmamālā
Rājanighaṇṭu
Āryāsaptaśatī
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 61.1 prāṅmadhuparkād alaṃkaraṇam eke samāmananti //
BaudhGS, 1, 7, 10.1 ahatānāṃ ca vāsasāṃ paridhānaṃ sāyaṃ prātaś cālaṅkaraṇam iṣupratodayośca dhāraṇamagniparicaryā ca //
Jaiminīyabrāhmaṇa
JB, 1, 273, 7.0 dhurām alaṃkaraṇam //
Jaiminīyaśrautasūtra
JaimŚS, 2, 13.0 pravartau srajo 'laṃkaraṇam ity asmā āharanti //
Kauśikasūtra
KauśS, 1, 6, 32.0 adhiśrayaṇaparyagnikaraṇābhighāraṇodvāsanālaṃkaraṇotpavanaiḥ saṃskṛtya //
Mānavagṛhyasūtra
MānGS, 1, 9, 24.1 athālaṃkaraṇam alaṃkaraṇam asi sarvasmā alaṃ me bhūyāsam //
MānGS, 1, 9, 24.1 athālaṃkaraṇam alaṃkaraṇam asi sarvasmā alaṃ me bhūyāsam //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 26.0 alaṅkaraṇamasi bhūyo 'laṅkaraṇaṃ bhūyāditi karṇaveṣṭakau //
PārGS, 2, 6, 26.0 alaṅkaraṇamasi bhūyo 'laṅkaraṇaṃ bhūyāditi karṇaveṣṭakau //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 5, 8.0 agnyagāre 'gnyāyatanānām upalepanādi devārhāṇy alaṃkaraṇāni dampatī cālaṃkurvāte //
Vārāhagṛhyasūtra
VārGS, 12, 1.0 athālaṃkaraṇam alaṃkaraṇam asi sarvasmā alaṃ bhūyāsam //
VārGS, 12, 1.0 athālaṃkaraṇam alaṃkaraṇam asi sarvasmā alaṃ bhūyāsam //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 20.0 alaṃkaraṇakāla ājyenaikakapālam abhipūrayati //
Carakasaṃhitā
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Mahābhārata
MBh, 12, 56, 57.3 alaṃkaraṇabhojyaṃ ca tathā snānānulepanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 128.2 alaṃkaraṇakarmedam āśu niṣṭhāṃ vrajatv iti //
BKŚS, 19, 160.2 caurasainyena saṃyamya tasyālaṃkaraṇaṃ hṛtam //
Daśakumāracarita
DKCar, 1, 5, 24.3 tadanu viṣamaṃ viṣamulbaṇaṃ vamantaḥ phaṇālaṃkaraṇā ratnarājinīrājitarājamandirābhogā bhogino bhayaṃ janayanto niśceruḥ /
Kāmasūtra
KāSū, 6, 5, 26.1 nityaṃ śuklam ācchādanam apakṣudham annapānaṃ nityaṃ saugandhikena tāmbūlena ca yogaḥ sahiraṇyabhāgam alaṃkaraṇam iti kumbhadāsīnāṃ lābhātiśayaḥ //
Viṣṇusmṛti
ViSmṛ, 63, 38.1 vīṇācandanārdraśākoṣṇīṣālaṃkaraṇakumārīs tu prasthānakāle abhinandayed iti //
ViSmṛ, 66, 4.1 na maṇisuvarṇayoḥ pratirūpam alaṃkaraṇam //
Śatakatraya
ŚTr, 1, 92.1 sṛjati tāvad aśeṣaguṇakaraṃ puruṣaratnam alaṃkaraṇaṃ bhuvaḥ /
Bhāgavatapurāṇa
BhāgPur, 8, 8, 6.2 tasmin maṇau spṛhāṃ cakre vakṣo'laṃkaraṇe hariḥ //
Kathāsaritsāgara
KSS, 1, 3, 42.1 dadāmyetadanarghaṃ vo ratnālaṃkaraṇaṃ nijam /
KSS, 5, 1, 149.2 nānānarghamahāratnamayālaṃkaraṇojjvalam //
KSS, 5, 1, 185.2 racitaṃ deva dattvaiva vyājālaṃkaraṇaṃ mahat //
Narmamālā
KṣNarm, 1, 105.2 ayācitaṃ dadustasya vastrālaṃkaraṇepsitam //
KṣNarm, 2, 17.2 śilpasampādanaṃ cāsyā vastrālaṃkaraṇekṣitam //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 189.1 yenebhāsyapitā mṛgāṅkamukuṭaḥ śārdūlacarmāmbaraḥ sarpālaṃkaraṇaḥ supuṅgavagatiḥ pañcānano'bhyarcyate /
Āryāsaptaśatī
Āsapt, 2, 153.1 kva sa nirmokadukūlaḥ kvālaṃkaraṇāya phaṇimaṇiśreṇī /
Uḍḍāmareśvaratantra
UḍḍT, 9, 70.2 rasaṃ rasāyanaṃ divyaṃ vastrālaṃkaraṇāni ca //