Occurrences

Baudhāyanagṛhyasūtra
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Bhāratamañjarī
Gṛhastharatnākara

Baudhāyanagṛhyasūtra
BaudhGS, 2, 10, 2.0 vasantādau madhuś ca mādhavaś ca iti hutvā vāsantikair alaṅkārair alaṃkṛtya vāsantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 3.0 atha grīṣmādau śukraś ca śuciś ca iti hutvā graiṣmikair alaṃkārair alaṃkṛtya graiṣmikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 4.0 atha varṣādau nabhaś ca nabhasyaś ca iti hutvā vārṣikair alaṅkārair alaṃkṛtya vārṣikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 5.0 atha śaradādau iṣaś corjaś ca iti hutvā śāradikair alaṅkārair alaṃkṛtya śāradikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 6.0 atha hemantādau sahaś ca sahasyaś ca iti hutvā haimantikair alaṅkārair alaṃkṛtya haimantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 7.0 atha śiśirādau tapaś ca tapasyaś ca iti hutvā śaiśirikair alaṅkārair alaṃkṛtya śaiśirikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 8.0 athādhimāse saṃsarpo 'sy aṃhaspatyāya tvā iti hutvā caitrikair alaṃkārair alaṃkṛtya caitrikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
Avadānaśataka
AvŚat, 12, 5.11 sa taṃ vicitrair vastrālaṃkārair alaṃkṛtaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikādhūpitaṃ bhagavataḥ saśrāvakasaṃghasya niryātya traimāsyaṃ praṇītenāhāreṇa saṃtarpya vividhair vastraviśeṣair ācchādyānuttarāyāṃ samyaksaṃbodhau praṇidhiṃ cakāra //
Mahābhārata
MBh, 4, 18, 19.1 bhūṣitaṃ tam alaṃkāraiḥ kuṇḍalaiḥ parihāṭakaiḥ /
MBh, 5, 88, 13.1 vastrai ratnair alaṃkāraiḥ pūjayanto dvijanmanaḥ /
MBh, 6, 4, 20.1 alaṃkāraiḥ kavacaiḥ ketubhiśca mukhaprasādair hemavarṇaiśca nṝṇām /
MBh, 6, 92, 65.2 nānārūpair alaṃkāraiḥ pramadevābhyalaṃkṛtā //
MBh, 7, 48, 25.1 rathāśvanaranāgānām alaṃkāraiśca suprabhaiḥ /
MBh, 13, 34, 2.1 ete bhogair alaṃkārair anyaiścaiva kimicchakaiḥ /
Rāmāyaṇa
Rām, Ki, 24, 23.2 alaṃkāraiś ca vividhair mālyair vastraiś ca bhūṣitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 4.2 prakṣālya caraṇau bhaktyā svālaṃkārair alaṃkṛtaḥ //
Daśakumāracarita
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
Bhāratamañjarī
BhāMañj, 12, 86.1 mālyairvastrair alaṃkārair bhūṣitāste mahārathāḥ /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 6.2 alaṃkṛtya tvalaṅkārairvarāya sadṛśāya vai /