Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 96, 53.60 śroṇībharālasagamā rākācandranibhānanā /
MBh, 1, 121, 3.3 rūpayauvanasampannāṃ madadṛptāṃ madālasām //
MBh, 3, 33, 38.2 ekāntaphalasiddhiṃ tu na vindatyalasaḥ kvacit //
MBh, 3, 33, 40.1 alakṣmīr āviśaty enaṃ śayānam alasaṃ naram /
MBh, 3, 155, 51.1 hṛṣṭais tathā tāmarasarasāsavamadālasaiḥ /
MBh, 3, 155, 54.2 citrān kalāpān vistīrya savilāsān madālasān /
MBh, 3, 203, 5.2 durdṛśīkas tamodhvastaḥ sakrodhas tāmaso 'lasaḥ //
MBh, 5, 33, 58.2 alpaprajñaiḥ saha mantraṃ na kuryān na dīrghasūtrair alasaiścāraṇaiśca //
MBh, 5, 39, 48.1 duḥkhārteṣu pramatteṣu nāstikeṣvalaseṣu ca /
MBh, 5, 39, 59.1 strīdhūrtake 'lase bhīrau caṇḍe puruṣamānini /
MBh, 6, BhaGī 18, 28.1 ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko 'lasaḥ /
MBh, 8, 49, 103.1 pāpasya pāpavyasanānvitasya vimūḍhabuddher alasasya bhīroḥ /
MBh, 9, 49, 13.2 na cāyam alaso bhikṣur abhyabhāṣata kiṃcana //
MBh, 10, 2, 12.1 tatrālasā manuṣyāṇāṃ ye bhavantyamanasvinaḥ /
MBh, 10, 2, 15.1 śaknoti jīvituṃ dakṣo nālasaḥ sukham edhate /
MBh, 12, 138, 23.1 nālasāḥ prāpnuvantyarthānna klībā na ca māninaḥ /
MBh, 12, 162, 6.2 kṣudraḥ pāpasamācāraḥ sarvaśaṅkī tathālasaḥ //
MBh, 12, 168, 29.2 bhūtiścaiva śriyā sārdhaṃ dakṣe vasati nālase //
MBh, 12, 258, 6.1 alasagrahaṇaṃ prāpto durmedhāvī tathocyate /
MBh, 12, 261, 10.2 nirāśair alasaiḥ śrāntaistapyamānaiḥ svakarmabhiḥ /
MBh, 12, 261, 16.1 śriyā vihīnair alasaiḥ paṇḍitair apalāpitam /
MBh, 12, 279, 24.1 bhīrū rājanyo brāhmaṇaḥ sarvabhakṣo vaiśyo 'nīhāvān hīnavarṇo 'lasaśca /
MBh, 13, 95, 6.3 alasaḥ kṣutparo mūrkhastena pīvāñśunaḥsakhaḥ //