Occurrences

Aitareyabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rasamañjarī
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī
Śyainikaśāstra
Caurapañcaśikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 6, 33, 4.0 taṃ hovācāpehy alaso 'bhūr yo me vācam avadhīḥ śatāyuṃ gām akariṣyaṃ sahasrāyum puruṣam pāpiṣṭhāṃ te prajāṃ karomi yo mettham asakthā iti //
Arthaśāstra
ArthaŚ, 1, 12, 3.1 ye bandhuṣu niḥsnehāḥ krūrā alasāśca te rasadāḥ //
Buddhacarita
BCar, 8, 30.2 akārayaṃstatra parasparaṃ vyathāḥ karāgravakṣāṃsyabalā dayālasāḥ //
Carakasaṃhitā
Ca, Sū., 26, 96.2 nidrālasasyālasasya bhojanaṃ śleṣmakopanam //
Ca, Sū., 26, 96.2 nidrālasasyālasasya bhojanaṃ śleṣmakopanam //
Ca, Vim., 2, 12.1 alasakam upadekṣyāmaḥ durbalasyālpāgner bahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinas tad annapānam anilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi /
Ca, Śār., 4, 39.3 alasaṃ kevalamabhiniviṣṭamāhāre sarvabuddhyaṅgahīnaṃ vānaspatyaṃ vidyāt /
Mahābhārata
MBh, 1, 96, 53.60 śroṇībharālasagamā rākācandranibhānanā /
MBh, 1, 121, 3.3 rūpayauvanasampannāṃ madadṛptāṃ madālasām //
MBh, 3, 33, 38.2 ekāntaphalasiddhiṃ tu na vindatyalasaḥ kvacit //
MBh, 3, 33, 40.1 alakṣmīr āviśaty enaṃ śayānam alasaṃ naram /
MBh, 3, 155, 51.1 hṛṣṭais tathā tāmarasarasāsavamadālasaiḥ /
MBh, 3, 155, 54.2 citrān kalāpān vistīrya savilāsān madālasān /
MBh, 3, 203, 5.2 durdṛśīkas tamodhvastaḥ sakrodhas tāmaso 'lasaḥ //
MBh, 5, 33, 58.2 alpaprajñaiḥ saha mantraṃ na kuryān na dīrghasūtrair alasaiścāraṇaiśca //
MBh, 5, 39, 48.1 duḥkhārteṣu pramatteṣu nāstikeṣvalaseṣu ca /
MBh, 5, 39, 59.1 strīdhūrtake 'lase bhīrau caṇḍe puruṣamānini /
MBh, 6, BhaGī 18, 28.1 ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko 'lasaḥ /
MBh, 8, 49, 103.1 pāpasya pāpavyasanānvitasya vimūḍhabuddher alasasya bhīroḥ /
MBh, 9, 49, 13.2 na cāyam alaso bhikṣur abhyabhāṣata kiṃcana //
MBh, 10, 2, 12.1 tatrālasā manuṣyāṇāṃ ye bhavantyamanasvinaḥ /
MBh, 10, 2, 15.1 śaknoti jīvituṃ dakṣo nālasaḥ sukham edhate /
MBh, 12, 138, 23.1 nālasāḥ prāpnuvantyarthānna klībā na ca māninaḥ /
MBh, 12, 162, 6.2 kṣudraḥ pāpasamācāraḥ sarvaśaṅkī tathālasaḥ //
MBh, 12, 168, 29.2 bhūtiścaiva śriyā sārdhaṃ dakṣe vasati nālase //
MBh, 12, 258, 6.1 alasagrahaṇaṃ prāpto durmedhāvī tathocyate /
MBh, 12, 261, 10.2 nirāśair alasaiḥ śrāntaistapyamānaiḥ svakarmabhiḥ /
MBh, 12, 261, 16.1 śriyā vihīnair alasaiḥ paṇḍitair apalāpitam /
MBh, 12, 279, 24.1 bhīrū rājanyo brāhmaṇaḥ sarvabhakṣo vaiśyo 'nīhāvān hīnavarṇo 'lasaśca /
MBh, 13, 95, 6.3 alasaḥ kṣutparo mūrkhastena pīvāñśunaḥsakhaḥ //
Rāmāyaṇa
Rām, Ay, 1, 22.1 arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ /
Rām, Ār, 70, 21.1 aśaknuvadbhis tair gantum upavāsaśramālasaiḥ /
Saundarānanda
SaundĀ, 4, 16.1 cikṣepa karṇotpalamasya cāṃse kareṇa savyena madālasena /
Saṅghabhedavastu
SBhedaV, 1, 83.1 athānyatareṇālasajātīyena sattvena sāyaṃprātikaḥ śālir ānītaḥ //
Amaruśataka
AmaruŚ, 1, 4.1 alasavalitaiḥ premārdrārdrair muhurmukulīkṛtaiḥ kṣaṇam abhimukhair lajjālolair nimeṣaparāṅmukhaiḥ /
AmaruŚ, 1, 51.2 pṛthunitambabharālasagāminī priyatamā mama jīvitahāriṇī //
AmaruŚ, 1, 52.1 sālaktakena navapallavakomalena pādena nūpuravatā madanālasena /
AmaruŚ, 1, 90.2 savrīḍair alasair nirantaraluṭhadbāṣpākulair locanaiḥ śvāsotkampakucaṃ nirīkṣya suciraṃ jīvāśayā vāritaḥ //
AmaruŚ, 1, 94.1 mlānaṃ pāṇḍu kṛśaṃ viyogavidhuraṃ lambālakaṃ sālasaṃ bhūyastatkṣaṇajātakānti rabhasaprāpte mayi proṣite /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 28.1 svalpasambaddhavāk pāṇḍuḥ kaphāddhyānaparo 'lasaḥ /
AHS, Nidānasthāna, 8, 10.2 nidrāluralaso 'nnadviḍ alpālpaṃ sapravāhikam //
AHS, Cikitsitasthāna, 7, 79.1 stananitambakṛtād atigauravād alasam ākulam īśvarasaṃbhramāt /
AHS, Utt., 35, 51.2 mahodarayakṛtplīhī dīnavāg durbalo 'lasaḥ //
Bodhicaryāvatāra
BoCA, 5, 53.1 asahiṣṇvalasaṃ bhītaṃ pragalbhaṃ mukharaṃ tathā /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 58.1 preritaḥ tvām ahaṃ draṣṭuṃ yena lakṣmīm ivālasaḥ /
BKŚS, 21, 65.1 gṛhamedhivratasthānām alasānāṃ svakarmasu /
Daśakumāracarita
DKCar, 1, 1, 70.1 garbhabharālasāṃ tāṃ lalanāṃ dhātrībhāvena kalpitāhaṃ karābhyāmudvahantī phalakamekamadhiruhya daivagatyā tīrabhūmimagamam /
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 28.0 sā ca svacchandaṃ śayānāḥ karatalālasasaṃghaṭanāpanītanidrāḥ kāścidadhigatārthāḥ sakhīrakārṣīt //
DKCar, 2, 7, 100.0 atha sā harṣakāṣṭhāṃ gatena hṛdayeneṣadālakṣya daśanadīdhitilatāṃ līlālasaṃ lāsayantī lalitāñcitakaraśākhāntaritadantacchadakisalayā harṣajalakledajarjaranirañjanekṣaṇā racitāñjaliḥ nitarāṃ jāne yadi na syādaindrajālikasya jālaṃ kiṃcid etādṛśam //
Harṣacarita
Harṣacarita, 1, 197.1 alasaḥ khalu loko yadevaṃ sulabhasauhārdāni yena kenacinna krīṇāti mahatāṃ manāṃsi //
Harṣacarita, 2, 10.1 nidrālasā ratnālokamapi nāsahanta dṛśaḥ kimuta jaraṭhamātapam //
Kirātārjunīya
Kir, 10, 43.1 aviralam alaseṣu nartakīnāṃ drutapariṣiktam alaktakaṃ padeṣu /
Kir, 10, 46.2 nṛpasutam aparā smarābhitāpād amadhumadālasalocanaṃ nidadhyau //
Kir, 10, 59.1 asakalanayanekṣitāni lajjā gatam alasaṃ paripāṇḍutā viṣādaḥ /
Kir, 10, 60.1 alasapadamanoramaṃ prakṛtyā jitakalahaṃsavadhūgatiprayātam /
Kir, 12, 5.1 na visismiye na viṣasāda muhur alasatāṃ nu cādade /
Kāvyālaṃkāra
KāvyAl, 6, 45.2 saṃvījayati suśroṇi ratikhedālasekṣaṇām //
Kūrmapurāṇa
KūPur, 2, 37, 6.2 līlālaso mahābāhuḥ pīnāṅgaścārulocanaḥ //
Liṅgapurāṇa
LiPur, 1, 71, 130.2 so'pi līlālaso bālo nanartārtiharaḥ prabhuḥ //
LiPur, 1, 72, 154.2 līlālasenāṃbikayā kṣaṇena dagdhaṃ kileṣuś ca tadātha muktaḥ //
LiPur, 1, 92, 20.2 kvacidvilāsālasagāminībhir niṣevitaṃ kiṃpuruṣāṅganābhiḥ //
Matsyapurāṇa
MPur, 154, 110.1 krameṇa vṛddhimānītā lakṣmīvānalasairbudhaiḥ /
Meghadūta
Megh, Uttarameghaḥ, 22.2 śroṇībhārād alasagamanā stokanamrā stanābhyāṃ yā tatra syād yuvatīviṣaye sṛṣṭir ādyaiva dhātuḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 51.0 uktaṃ hi patati niyamavān yameṣv asakto na tu yamavān niyamālaso 'vasīdet //
Suśrutasaṃhitā
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Śār., 4, 93.2 asaṃvibhāgam alasaṃ duḥkhaśīlam asūyakam //
Su, Cik., 20, 21.1 pādau siktvāranālena lepanaṃ hy alase hitam /
Su, Cik., 30, 4.1 atha khalu sapta puruṣā rasāyanaṃ nopayuñjīran tadyathā anātmavānalaso daridraḥ pramādī vyasanī pāpakṛd bheṣajāpamānī ceti /
Su, Cik., 30, 28.2 aśraddadhānair alasaiḥ kṛtaghnaiḥ pāpakarmabhiḥ //
Su, Utt., 39, 278.2 kṛśodaryo 'tivistīrṇajaghanodvahanālasāḥ //
Viṣṇupurāṇa
ViPur, 5, 13, 32.1 kāpi tena samaṃ yātā kṛtapuṇyā madālasā /
ViPur, 5, 20, 11.1 vilāsalalitaṃ prāha premagarbhabharālasam /
Śatakatraya
ŚTr, 2, 23.2 vakṣasi priyatamā madālasā svarga eṣa pariśiṣṭa āgamaḥ //
ŚTr, 2, 85.1 āvāsaḥ kilakiñcitasya dayitāpārśve vilāsālasāḥ karṇe kokilakāminīkalaravaḥ smero latāmaṇḍapaḥ /
ŚTr, 3, 11.2 mohāvartasudustarātigahanā prottuṅgacintātaṭī tasyāḥ paragatā viśuddham alaso nandanti yogīśvarāḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 10.1 tanūni pāṇḍūni madālasāni muhurmuhur jṛmbhaṇatatparāṇi /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 12.1 netreṣu lolo madirālaseṣu gaṇḍeṣu pāṇḍuḥ kaṭhinaḥ staneṣu /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 13.1 aṅgāni nidrālasavibhramāṇi vākyāni kiṃcinmadirālasāni /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 13.1 aṅgāni nidrālasavibhramāṇi vākyāni kiṃcinmadirālasāni /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 14.2 ālipyate candanam aṅganābhir madālasābhir mṛganābhiyuktam //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 15.2 sugandhikālāgurudhūpitāni dhatte janaḥ kāmamadālasāṅgaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 3.1 vāgmiprājñamahodyogaṃ janaṃ mūkajaḍālasam /
Bhāratamañjarī
BhāMañj, 1, 78.2 garbhālasāṃ tāmaharadrākṣaso madanāturaḥ //
BhāMañj, 1, 304.1 dāsīsahasrānugatā sā vilāsamadālasā /
BhāMañj, 7, 82.2 itīva pṛthuśūtkārairniḥśaśvāsa madālasaḥ //
BhāMañj, 13, 392.1 tāvacca sevako bhūtvā sarvathā vyasanālasam /
BhāMañj, 13, 440.2 alasā buddhihīnāśca sarvathā vipadāṃ padam //
BhāMañj, 13, 503.1 kṛtaghneṣu nṛśaṃseṣu kuṭileṣvalaseṣu ca /
BhāMañj, 13, 967.2 alaso dīrghadarśī ca mūrkhairiti viḍambyate //
BhāMañj, 13, 1162.1 alasā dīrghasūtrāśca dṛśyante vibhavairyutāḥ /
BhāMañj, 13, 1641.2 līlālasaḥ sa kālena babhūvācalasaṃnibhaḥ //
Garuḍapurāṇa
GarPur, 1, 161, 9.1 svatantratandrālasatā malasargo 'lpavahnitā /
GarPur, 1, 161, 9.1 svatantratandrālasatā malasargo 'lpavahnitā /
Gītagovinda
GītGov, 2, 25.1 alasanimīlitalocanayā pulakāvalilalitakapolam /
GītGov, 2, 31.1 ratisukhasamayarasālasayā daramukulitanayanasarojam /
GītGov, 8, 2.1 rajanijanitagurujāgararāgakaṣāyitam alasaniveśam /
GītGov, 10, 22.1 dṛśau tava madālase vadanam indusaṃdīpakam gatiḥ janamanoramā vidhutarambham ūrudvayam /
GītGov, 11, 34.2 vilasa ciram alasapīnajaghane //
Hitopadeśa
Hitop, 2, 4.2 avyavasāyinam alasaṃ daivaparaṃ sāhasāc ca parihīṇam /
Hitop, 3, 109.4 lubdhaḥ krūro 'laso 'satyaḥ pramādī bhīrur asthiraḥ /
Kathāsaritsāgara
KSS, 1, 3, 64.1 āliṅgya madhurahuṃkṛtimalasonmiṣadīkṣaṇāṃ rahaḥ kāntām /
KSS, 1, 6, 77.2 na bhikṣāmapyadātkaściddaridrasyālasasya ca //
KSS, 1, 6, 113.1 athaikā tasya mahiṣī rājñaḥ stanabharālasā /
KSS, 2, 1, 61.1 atha prapātābhimukhī bālā garbhabharālasā /
KSS, 6, 2, 1.1 tataḥ kaliṅgadattasya rājño garbhabharālasā /
Rasamañjarī
RMañj, 1, 1.1 yadgaṇḍamaṇḍalagalanmadhuvāri binduḥ pānālasāti nibhṛtāṃ lalitālimālā /
Rasārṇava
RArṇ, 2, 11.1 nirmāṃsamūrdhapiṇḍīkān raktakeśān gatālasān /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 13.1 nidrālurbahubhāṣakaḥ sukuṭilaḥ krūrāśayo nāstikaḥ prāyaḥ paryuṣitātiśītavirasāhāraikaniṣṭho 'lasaḥ /
Skandapurāṇa
SkPur, 13, 76.2 śubhāmbudhārāpraṇayaprabodhitair madālasair bhekagaṇaiśca nāditā //
Tantrāloka
TĀ, 21, 12.1 adīkṣite nṛpatyādāvalase patite mṛte /
Āryāsaptaśatī
Āsapt, 2, 236.2 tasyāḥ smarāmi jalakaṇalulitāñjanam alasadṛṣṭi mukham //
Āsapt, 2, 355.1 parivṛttanābhi luptatrivali śyāmastanāgram alasākṣi /
Āsapt, 2, 586.2 alasam api bhāgyavantaṃ bhajate puruṣayiteva śrīḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 9.1 yadi sarvātmanāsevyāḥ smarasmerālasekṣaṇāḥ /
Caurapañcaśikā
CauP, 1, 14.2 antaḥ smitocchvasitapāṇḍuragaṇḍabhittiṃ tāṃ vallabhāmalasahaṃsagatiṃ smarāmi //
CauP, 1, 45.1 adyāpi tāṃ nṛpatī śekhararājaputrīṃ sampūrṇayauvanamadālasaghūrṇanetrīm /
CauP, 1, 47.1 adyāpi tāṃ kanakakāntimadālasāṅgīṃ vrīḍotsukāṃ nipatitām iva ceṣṭamānām /
Gheraṇḍasaṃhitā
GherS, 3, 17.2 sādhayed yatnatas tarhi maunī tu vijitālasaḥ //
Haribhaktivilāsa
HBhVil, 1, 46.2 sarvasaṃśayasaṃchettā nālaso gurur āhṛtaḥ //
HBhVil, 1, 65.2 alasā malināḥ kliṣṭā dāmbhikāḥ kṛpaṇās tathā /
HBhVil, 5, 195.2 praṇayasalilapūravāhinīnām alasavilolavilocanāmbujābhyām //
Kokilasaṃdeśa
KokSam, 1, 30.2 vītasvedāstava viharataḥ pakṣapālīsamīrair ākhinnabhrūvalanam alasairarcayiṣyantyapāṅgaiḥ //
KokSam, 2, 22.1 nīcīkurvantyalasavalitā netrapātāḥ kuraṅgān vīcīgarvaṃ harati nikhilaṃ vibhramāndolitā bhrūḥ /
KokSam, 2, 31.1 maccitākhyadvipaniyamanālānayor dvandvamūrvoḥ śroṇībhārādalasamadhunā jāyate khinnakhinnam /
KokSam, 2, 52.2 bāṇaṃ muñcan parisaracaro na svapan nāpi khādan kṛtsnaṃ jānātyalasagamane kevalaṃ pañcabāṇaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 10.1 pūrṇacandranibhākāre pṛthuśroṇibharālase /
SkPur (Rkh), Revākhaṇḍa, 150, 18.1 ekaṃ yogasamādhinā mukulitaṃ cakṣurdvitīyaṃ punaḥ pārvatyā jaghanasthalastanataṭe śṛṅgārabhārālasam /
Sātvatatantra
SātT, 5, 36.2 kalau prajā mandabhāgyā alasā duḥkhasaṃyutāḥ //