Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rasārṇava
Sarvadarśanasaṃgraha
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Paraśurāmakalpasūtra
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 10.1 agnyādhāne kṣaumāṇi vāsāṃsi teṣām alābhe kārpāsikāny aurṇāni vā bhavanti //
BaudhDhS, 2, 13, 13.2 tretāgnihotramantrāṃs tu dravyālābhe yathā japed iti //
Gautamadharmasūtra
GautDhS, 1, 2, 37.1 ācāryajñātiguruṣvalābhe 'nyatra //
GautDhS, 1, 7, 6.1 tadalābhe kṣatravṛttiḥ //
GautDhS, 1, 7, 7.1 tadalābhe vaiśyavṛttiḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 15.0 khādirapālāśālābhe vibhītakatilvakabādhakanīvanimbarājavṛkṣaśalmalyaraludadhitthakovidāraśleṣmātakavarjam sarvavanaspatīnām idhmo yathārthaṃ syāt //
GobhGS, 1, 5, 18.0 teṣām alābhe śūkatṛṇaśaraśīryabalbajamutavanalaśuṇṭhavarjaṃ sarvatṛṇāṇi //
GobhGS, 2, 1, 3.0 tadalābhe piṇḍān //
GobhGS, 2, 10, 14.0 alābhe vā sarvāṇi sarveṣām //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 14.0 tadalābhe vibhītakatilvakabādhakanimbarājavṛkṣaśalmalyaraludadhitthakovidāraśleṣmātakavarjaṃ sarvavanaspatīnām idhmaḥ //
JaimGS, 1, 1, 15.0 kuśālābhe śūkatṛṇaśaraśīryabalbajamutavanalaśuṇṭhavarjaṃ sarvatṛṇāni //
JaimGS, 1, 1, 17.0 tāsām alābhe japārūpakākutthābhaṇḍīkuraṇḍakavarjaṃ gandhavatyo vā sarvavarṇāḥ //
Kauśikasūtra
KauśS, 3, 2, 8.0 tadalābhe haritagomayam āhārya śoṣayitvā trivṛti gomayaparicaye śṛtam aśnāti //
KauśS, 12, 2, 19.1 śrotriyālābhe vṛṣalāya prayacchet //
Mānavagṛhyasūtra
MānGS, 1, 7, 7.1 ekālābhe vittaṃ visṛjed dvitīyālābhe rūpaṃ tṛtīyālābhe vidyāṃ prajñāyāṃ bāndhava iti ca vivahante //
MānGS, 1, 7, 7.1 ekālābhe vittaṃ visṛjed dvitīyālābhe rūpaṃ tṛtīyālābhe vidyāṃ prajñāyāṃ bāndhava iti ca vivahante //
MānGS, 1, 7, 7.1 ekālābhe vittaṃ visṛjed dvitīyālābhe rūpaṃ tṛtīyālābhe vidyāṃ prajñāyāṃ bāndhava iti ca vivahante //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 3.0 nadītaṭākakūpānāmalābhe pūrvasyottaramupatiṣṭhate //
VaikhGS, 3, 11, 3.0 alābhe māṣadhānyau pratinidhī syātām //
Vasiṣṭhadharmasūtra
VasDhS, 1, 5.1 tadalābhe śiṣṭācāraḥ pramāṇam //
VasDhS, 10, 22.1 alābhe na viṣādī syāllābhe naiva ca harṣayet /
VasDhS, 17, 14.1 tadalābhe niyuktāyāṃ kṣetrajo dvitīyaḥ //
VasDhS, 17, 82.1 teṣām alābha ācāryāntevāsinau hareyātām //
VasDhS, 17, 83.1 tayor alābhe rājā haret //
Vārāhagṛhyasūtra
VārGS, 10, 6.1 ekālābhe vittaṃ visṛjet /
VārGS, 10, 6.2 dvitīyālābhe rūpam /
VārGS, 10, 6.3 tṛtīyālābhe vidyām /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 69.1 dravyālābhe tulyārthānāṃ yathāsadṛśaṃ pratinidadhyād yathārtham atulyārthe //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 6.1 sarpir vā madhvalābhe //
ĀśvGS, 1, 24, 26.1 alābhe 'psu //
Arthaśāstra
ArthaŚ, 2, 16, 25.2 yato lābhastato gacched alābhaṃ parivarjayet //
Buddhacarita
BCar, 11, 43.1 dvandvāni sarvasya yataḥ prasaktānyalābhalābhaprabhṛtīni loke /
Carakasaṃhitā
Ca, Sū., 14, 37.2 uṣṇavīryairalābhe tu kauśeyāvikaśāṭakaiḥ //
Ca, Cik., 2, 12.2 svarasānāmalābhe tv ayaṃ svarasavidhiś cūrṇānām āḍhakam āḍhakam udakasyāhorātrāsthitaṃ mṛditapūtaṃ svarasavat prayojyam //
Mahābhārata
MBh, 1, 110, 13.2 nityaṃ nāticaraṃllābhe alābhe sapta pūrayan /
MBh, 1, 110, 13.3 alābhe yadi vā lābhe samadarśī mahātapāḥ //
MBh, 3, 106, 18.3 alābhena tathāśvasya paritapyāmi putraka //
MBh, 3, 213, 49.2 alābhe brāhmaṇastrīṇām agnir vanam upāgataḥ //
MBh, 5, 36, 45.1 sukhaṃ ca duḥkhaṃ ca bhavābhavau ca lābhālābhau maraṇaṃ jīvitaṃ ca /
MBh, 5, 41, 11.1 lābhālābhau priyadveṣyau yathainaṃ na jarāntakau /
MBh, 6, BhaGī 2, 38.1 sukhaduḥkhe same kṛtvā lābhālābhau jayājayau /
MBh, 12, 9, 21.1 alpaṃ vāsvādu vā bhojyaṃ pūrvālābhena jātucit /
MBh, 12, 9, 21.2 anyeṣvapi caraṃl lābham alābhe sapta pūrayan //
MBh, 12, 26, 31.1 sukhaṃ ca duḥkhaṃ ca bhavābhavau ca lābhālābhau maraṇaṃ jīvitaṃ ca /
MBh, 12, 121, 29.2 klībatā vyavasāyaśca lābhālābhau jayājayau //
MBh, 12, 152, 30.1 ye na hṛṣyanti lābheṣu nālābheṣu vyathanti ca /
MBh, 12, 152, 31.1 lābhālābhau sukhaduḥkhe ca tāta priyāpriye maraṇaṃ jīvitaṃ ca /
MBh, 12, 172, 5.1 naiva prārthayase lābhaṃ nālābheṣvanuśocasi /
MBh, 12, 174, 13.1 saṃmānaścāvamānaśca lābhālābhau kṣayodayau /
MBh, 12, 220, 83.1 lābhālābhau sukhaṃ duḥkhaṃ kāmakrodhau bhavābhavau /
MBh, 12, 223, 22.1 na hṛṣyatyarthalābheṣu nālābheṣu vyathatyapi /
MBh, 12, 232, 29.1 na prahṛṣyeta lābheṣu nālābheṣu ca cintayet /
MBh, 12, 269, 3.1 svagṛhād abhiniḥsṛtya lābhālābhe samo muniḥ /
MBh, 12, 269, 10.2 alābhe na vihanyeta lābhaścainaṃ na harṣayet //
MBh, 12, 277, 37.1 sukhaduḥkhe same yasya lābhālābhau jayājayau /
MBh, 12, 308, 69.2 alābhaś cāpy araktasya so 'tra doṣo viṣopamaḥ //
MBh, 12, 308, 108.1 sukhaduḥkhe jarāmṛtyū lābhālābhau priyāpriye /
MBh, 13, 8, 21.2 pṛthivī brāhmaṇālābhe kṣatriyaṃ kurute patim //
MBh, 13, 38, 23.1 alābhāt puruṣāṇāṃ hi bhayāt parijanasya ca /
MBh, 13, 70, 38.1 alābhe yo gavāṃ dadyād ghṛtadhenuṃ yatavrataḥ /
MBh, 13, 70, 39.1 ghṛtālābhe ca yo dadyāt tiladhenuṃ yatavrataḥ /
MBh, 13, 70, 40.1 tilālābhe ca yo dadyājjaladhenuṃ yatavrataḥ /
MBh, 13, 72, 35.1 alābhe yo gavāṃ dadyāt tiladhenuṃ yatavrataḥ /
MBh, 13, 100, 14.2 alābhe brāhmaṇasyāgnāvagram utkṣipya nikṣipet //
MBh, 13, 105, 28.1 nirāśiṣo nirmamā vītarāgā lābhālābhe tulyanindāpraśaṃsāḥ /
MBh, 13, 149, 2.1 nālābhakāle labhate prayatne 'pi kṛte sati /
MBh, 14, 19, 4.2 lābhālābhe priyadveṣye yaḥ samaḥ sa ca mucyate //
MBh, 14, 46, 27.2 lābhe na ca prahṛṣyeta nālābhe vimanā bhavet //
Manusmṛti
ManuS, 2, 43.1 muñjālābhe tu kartavyāḥ kuśāśmantakabilvajaiḥ /
ManuS, 2, 184.2 alābhe tv anyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet //
ManuS, 6, 57.1 alābhe na viṣādī syāl lābhe caiva na harṣayet /
ManuS, 9, 182.1 śreyasaḥ śreyaso 'lābhe pāpīyān riktham arhati /
ManuS, 9, 327.4 lābhālābhaṃ ca paṇyānāṃ paśūnāṃ parivardhanam //
ManuS, 11, 80.2 viprasya tannimitte vā prāṇālābhe vimucyate //
Rāmāyaṇa
Rām, Ay, 19, 20.1 sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau /
Saundarānanda
SaundĀ, 16, 95.1 alabdhasyālābho niyatamupalabdhasya vigamastathaivātmāvajñā kṛpaṇamadhikebhyaḥ paribhavaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 45.1 trayastriṃśad iti proktā vargās teṣu tv alābhataḥ /
AHS, Sū., 17, 5.1 alābhe vātajitpattrakauśeyāvikaśāṭakaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 26, 45.1 mānaso 'sya vikāro 'yam īpsitālābhahetukaḥ /
Daśakumāracarita
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 139.1 priyādānasya pratidānamidaṃ śarīramiti tadalābhe nidhanonmukhamidamapi tvayaiva dattam //
DKCar, 2, 2, 241.1 tanmanye maccarmaratnālābhaṃ hetum //
DKCar, 2, 6, 237.1 tadiyaṃ vṛddhasya kasyacidvaṇijo nātipuṃstvasya yathārhasaṃbhogālābhapīḍitā gṛhiṇī tvayātikauśalādyathādṛṣṭamālikhitā bhavitumarhati iti //
Kāmasūtra
KāSū, 1, 5, 19.3 viśeṣālābhāt /
KāSū, 3, 5, 1.1 prācuryeṇa kanyāyā viviktadarśanasyālābhe dhātreyikāṃ priyahitābhyām upagṛhyopasarpet //
KāSū, 5, 6, 9.3 tadalābhācca śokam antaḥpraveśinībhiśca dūtīkalpaṃ sakalam ācaret /
Kūrmapurāṇa
KūPur, 2, 12, 57.2 alābhe tvanyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet //
KūPur, 2, 18, 117.1 sarveṣāmapyalābhe tu annaṃ gobhyo nivedayet /
KūPur, 2, 21, 17.2 alābhe naiṣṭhikaṃ dāntamupakurvāṇakaṃ tathā //
KūPur, 2, 21, 18.1 tadalābhe gṛhasthaṃ tu mumukṣuṃ saṅgavarjitam /
KūPur, 2, 21, 18.2 sarvālābhe sādhakaṃ vā gṛhasthamapi bhojayet //
KūPur, 2, 21, 20.2 bhojayeddhavyakavyeṣu alābhāditarān dvijān //
KūPur, 2, 24, 18.2 śiṣṭācārastṛtīyaḥ syācchrutismṛtyor alābhataḥ //
KūPur, 2, 26, 37.2 pūjyante brāhmaṇālābhe pratimādiṣvapi kvacit //
KūPur, 2, 29, 3.1 saptāgāraṃ cared bhaikṣamalābhāt tu punaścaret /
Liṅgapurāṇa
LiPur, 1, 15, 24.2 pratyekaṃ saptavāraṃ tu dravyālābhe ghṛtena tu //
LiPur, 1, 81, 23.2 alābhe rājataṃ vāpi kevalaṃ kamalaṃ tu vā //
LiPur, 1, 81, 24.1 ratnānām apyalābhe tu hemnā vā rājatena vā /
LiPur, 1, 81, 24.2 rajatasyāpyalābhe tu tāmralohena kārayet //
LiPur, 1, 81, 28.1 sahasrakamalālābhe tadardhenāpi pūjayet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 5.0 alābhe svalpam api grāhyam //
PABh zu PāśupSūtra, 1, 40, 19.0 sāñjanavṛttyalābhāt //
PABh zu PāśupSūtra, 5, 16, 9.0 āha bhaikṣyālābhakāle aparyāptikāle vā kimanena kartavyam //
PABh zu PāśupSūtra, 5, 17, 12.0 kālo'tra dvividhaḥ alābhakālaḥ aparyāptikālaśca //
PABh zu PāśupSūtra, 5, 17, 13.0 tatra yadā grāmaṃ nagaraṃ vā kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo nāma yadā bhikṣāṃ bhikṣādvayaṃ vā āsādayati tadā apaḥ pītvāpi stheyam //
PABh zu PāśupSūtra, 5, 17, 22.0 yathāpūrvaṃ grāmādi praviśya bhaikṣyārjanaṃ kṛtvālābhakāle aparyāptikāle vā tadanu paścād apaḥ pītvā stheyamiti kṛtvā bhagavatā etaduktam aśnīyādanupūrvaśa iti //
PABh zu PāśupSūtra, 5, 29, 13.1 ajñānamadharmaśca viṣayābhyāsaḥ sthiteralābhaśca /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 77.0 saṃhṛtamūrchādyavasthasyāpi cittaṃ vṛttālābhānnirālambanam astīti tannivṛttyartham amūḍhasyetyuktam //
Suśrutasaṃhitā
Su, Sū., 7, 7.1 tāni prāyaśo lauhāni bhavanti tatpratirūpakāṇi vā tadalābhe //
Su, Sū., 8, 19.1 eṣyeṣveṣaṇyalābhe tu bālāṅgulyaṅkurā hitāḥ /
Su, Sū., 35, 48.1 kriyāyāstu guṇālābhe kriyāmanyāṃ prayojayet /
Su, Sū., 35, 49.1 guṇālābhe 'pi sapadi yadi saiva kriyā hitā /
Su, Sū., 45, 7.9 tatsarvakālam upayuñjīta tasyālābhe bhaumam /
Su, Sū., 46, 137.2 sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ sadyaskamakliṣṭamupādeyaṃ māṃsam iti //
Su, Cik., 30, 4.2 saptabhir eva kāraṇair na saṃpadyate tadyathā ajñānād anārambhād asthiracittatvād dāridryād anāyattatvād adharmād auṣadhālābhācceti //
Su, Cik., 35, 14.1 netrālābhe hitā nāḍī nalavaṃśāsthisaṃbhavā /
Su, Cik., 35, 14.2 bastyalābhe hitaṃ carma sūkṣmaṃ vā tāntavaṃ ghanam //
Su, Cik., 37, 107.2 tadalābhe prayuñjīta galacarma tu pakṣiṇām //
Su, Cik., 37, 108.1 tasyālābhe dṛteḥ pādo mṛducarma tato 'pi vā /
Su, Ka., 5, 17.2 tadalābhe hitā vā syāt kṛṣṇā valmīkamṛttikā //
Tantrākhyāyikā
TAkhy, 2, 197.1 āśāviplutacetaso 'bhilaṣitāl lābhād alābho varas tasyālābhanirākṛtā hi tanutām āpadyate prārthanā /
TAkhy, 2, 197.1 āśāviplutacetaso 'bhilaṣitāl lābhād alābho varas tasyālābhanirākṛtā hi tanutām āpadyate prārthanā /
Vaikhānasadharmasūtra
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Viṣṇusmṛti
ViSmṛ, 15, 43.1 putraḥ pitṛvittālābhe 'pi piṇḍaṃ dadyāt //
ViSmṛ, 96, 4.1 alābhe na vyatheta //
ViSmṛ, 96, 42.1 tatsevāśaktāv alābhe vā mahadduḥkham //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 30.1, 1.10 alabdhabhūmikatvaṃ samādhibhūmer alābhaḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 259.2 lābhālābhau yathādravyaṃ yathā vā saṃvidā kṛtau //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 11.1 svārājye bhaikṣavṛttau ca lābhālābhe jane vane /
Aṣṭāvakragīta, 18, 81.1 naiva prārthayate lābhaṃ nālābhenānuśocati /
Bhāratamañjarī
BhāMañj, 13, 756.2 na cintayāmi sattvastho lābhālābhau sukhāsukhe //
BhāMañj, 13, 1460.1 arthināmapyalābhena duḥkhadainyaśrameṇa vā /
Garuḍapurāṇa
GarPur, 1, 67, 19.2 śubhāśubhāni kāryāṇi lābhālābhau jayājayau //
GarPur, 1, 114, 10.2 puruṣāṇāmalābhena nārī caiva pativratā //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 8.3 teṣāṃ pūrve saptobhayatasteṣāṃ vindetālābhe mānuṣam /
GṛRĀ, Vivāhabhedāḥ, 8.5 teṣāṃ vivāhānāmalābhe mānuṣaṃ vindeta labheta //
GṛRĀ, Vivāhabhedāḥ, 10.0 atra manvanusārāt yathāsambhavaṃ śastatvamalābhe kṣatriyādīnāṃ mānuṣo vivāhaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 252.0 uktopavītālābhe yathāsambhavaṃ govālādikaṃ grāhyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 306.2 pālāśyaḥ samidhaḥ kāryāḥ khādiryas tadalābhataḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 316.2 caturvarṇaṃ caredbhaikṣyamalābhe kurunandana //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 329.3 alābhe tvanyagehānāṃ pūrvaṃ pūrvaṃ parityajet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 646.0 tatrādhodhāraṇavidhistāvakatvena tadekavākyatālābhād arthavāda iti pūrvaḥ pakṣaḥ //
Rasendracintāmaṇi
RCint, 8, 180.1 māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ /
Rasārṇava
RArṇ, 4, 25.3 alābhe kāntalohasya yantraṃ lohena kārayet //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 26.0 nanu saccidānandātmakaparatattvasphuraṇādeva muktisiddhau kim anena divyadehasampādanaprayāseneti cet tad etad avārttaṃ vārttaśarīrālābhe tadvārttāyā ayogāt //
Tantrāloka
TĀ, 4, 65.2 guroralābhe proktasya vidhimetaṃ samācaret //
Ānandakanda
ĀK, 1, 15, 302.1 antarāyeṇa kecic ca tadalābhena kecana /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 12.2, 5.0 svarasālābhe 'nukalpam āha svarasānām ityādi //
Haribhaktivilāsa
HBhVil, 3, 219.2 alābhe ca niṣedhe vā kāṣṭhānāṃ dantadhāvanam /
HBhVil, 3, 221.2 alābhe dantakāṣṭhānāṃ niṣiddhāyāṃ tathā tithau /
HBhVil, 5, 49.3 madhunas tu alābhe tu guḍena saha miśrayet //
HBhVil, 5, 50.1 ghṛtasyālābhe suśroṇi lājaiś ca saha miśrayet /
HBhVil, 5, 50.2 tathā dadhno 'py alābhe tu kṣīreṇa saha miśrayet //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 24.1 mapañcakālābhe 'pi nityakramapratyavamṛṣṭiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 15.3, 3.0 tadalābhe vaikrāntaṃ grāhyam //
Rasasaṃketakalikā
RSK, 2, 33.2 parasparamalābhe ca yojayettat parasparam //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 129.2 yāni tāni kumārakā yuṣmākaṃ krīḍanakāni ramaṇīyakānyāścaryādbhutāni yeṣāmalābhāt saṃtapyatha nānāvarṇāni bahuprakārāṇi //
Uḍḍāmareśvaratantra
UḍḍT, 6, 3.1 jīvitaṃ maraṇaṃ caiva lābhālābhaṃ jayājayam /
UḍḍT, 6, 4.15 jīvitamaraṇalābhālābhajayaparājayasukhaduḥkhagamanāgamanāni ca yāni samāni viṣamāṇi aptattvāni nirvācitavyāni /