Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Parāśarasmṛtiṭīkā
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 13, 38, 23.1 alābhāt puruṣāṇāṃ hi bhayāt parijanasya ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 45.1 trayastriṃśad iti proktā vargās teṣu tv alābhataḥ /
Kāmasūtra
KāSū, 1, 5, 19.3 viśeṣālābhāt /
KāSū, 5, 6, 9.3 tadalābhācca śokam antaḥpraveśinībhiśca dūtīkalpaṃ sakalam ācaret /
Kūrmapurāṇa
KūPur, 2, 21, 20.2 bhojayeddhavyakavyeṣu alābhāditarān dvijān //
KūPur, 2, 24, 18.2 śiṣṭācārastṛtīyaḥ syācchrutismṛtyor alābhataḥ //
KūPur, 2, 29, 3.1 saptāgāraṃ cared bhaikṣamalābhāt tu punaścaret /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 40, 19.0 sāñjanavṛttyalābhāt //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 77.0 saṃhṛtamūrchādyavasthasyāpi cittaṃ vṛttālābhānnirālambanam astīti tannivṛttyartham amūḍhasyetyuktam //
Suśrutasaṃhitā
Su, Cik., 30, 4.2 saptabhir eva kāraṇair na saṃpadyate tadyathā ajñānād anārambhād asthiracittatvād dāridryād anāyattatvād adharmād auṣadhālābhācceti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 306.2 pālāśyaḥ samidhaḥ kāryāḥ khādiryas tadalābhataḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 646.0 tatrādhodhāraṇavidhistāvakatvena tadekavākyatālābhād arthavāda iti pūrvaḥ pakṣaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 129.2 yāni tāni kumārakā yuṣmākaṃ krīḍanakāni ramaṇīyakānyāścaryādbhutāni yeṣāmalābhāt saṃtapyatha nānāvarṇāni bahuprakārāṇi //