Occurrences

Mahābhārata
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Rasamañjarī
Rājanighaṇṭu
Skandapurāṇa
Āryāsaptaśatī
Bhramarāṣṭaka
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haṃsadūta
Kokilasaṃdeśa

Mahābhārata
MBh, 1, 191, 16.7 bhṛṅgāliromalatikā hyāvartanibhanābhikāḥ /
Amarakośa
AKośa, 2, 234.1 vṛścikaḥ śūkakīṭaḥ syādalidruṇau tu vṛścike /
Amaruśataka
AmaruŚ, 1, 54.1 nītvoccairvikṣipantaḥ kṛtatuhinakaṇāsārasaṅgān parāgān kaundān ānanditālīn atitarasurabhīn bhūriśo diṅmukheṣu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 37, 39.1 sarvatra cogrāliviṣe pāyayed dadhisarpiṣī /
AHS, Utt., 37, 40.2 saindhavaṃ ca vinihantyagado 'yaṃ lepato 'likulajaṃ viṣam āśu //
AHS, Utt., 37, 42.2 kuryād guṭikāṃ lepād iyam aliviṣanāśanī śreṣṭhā //
Bhallaṭaśataka
BhallŚ, 1, 44.2 daṃṣṭrākarālamakarālikarālitābhiḥ kiṃ bhāyayaty aparam ūrmiparamparābhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 8.1 athālikulanīlāgravilasatkundakānanam /
BKŚS, 18, 39.2 gīyamānaṃ śṛṇomi sma rudantaś cālikokilāḥ //
Daśakumāracarita
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 5, 26.2 etasmin madayati kokilān akāle līnāliḥ surakariṇāṃ kapolakāṣaḥ //
Kir, 6, 2.1 tam anindyabandina ivendrasutaṃ vihitālinikvaṇajayadhvanayaḥ /
Kir, 6, 7.1 dadhati kṣatīḥ pariṇatadvirade muditāliyoṣiti madasrutibhiḥ /
Kir, 10, 31.2 kvaṇadalikulanūpurā nirāse nalinavaneṣu padaṃ vasantalakṣmīḥ //
Kir, 10, 33.2 alikulam alakākṛtiṃ prapede nalinamukhāntavisarpi paṅkajinyāḥ //
Kumārasaṃbhava
KumSaṃ, 4, 15.1 alipaṅktir anekaśas tvayā guṇakṛtye dhanuṣo niyojitā /
Kāvyādarśa
KāvĀ, 1, 43.2 śithilaṃ mālatīmālā lolālikalilā yathā //
Kāvyālaṃkāra
KāvyAl, 2, 6.2 sa lolamālānīlālikulākulagalo balaḥ //
KāvyAl, 2, 82.2 anvamīyanta bhṛṅgālivācā saptacchadadrumāḥ //
Liṅgapurāṇa
LiPur, 1, 92, 15.2 kvacicca mattālikulākulīkṛtaṃ madākulābhir bhramarāṅganādibhiḥ //
Matsyapurāṇa
MPur, 70, 3.1 tābhirvasantasamaye kokilālikulākule /
MPur, 131, 50.2 jagadbabhūvāmararājaduṣṭair abhidrutaṃ sasyamivālivṛndaiḥ //
MPur, 148, 100.2 kṛtābhirāgojjvalakuṅkumāṅkure kapolalīlālikadambasaṃkule //
MPur, 154, 516.2 prakīrṇakusumāmodamattālikulakūjitam //
MPur, 154, 576.2 kṣaṇaṃ phullanānātamālālikāle kṣaṇaṃ vṛkṣamūle vilolo marāle //
Suśrutasaṃhitā
Su, Śār., 4, 73.1 śuklākṣaḥ sthirakuṭilālinīlakeśo lakṣmīvān jaladamṛdaṅgasiṃhaghoṣaḥ /
Viṣṇupurāṇa
ViPur, 5, 18, 24.2 pāsyantyacyutavaktrābjaṃ yāsāṃ netrālipaṅktayaḥ //
ViPur, 5, 23, 4.2 tadyoṣitsaṃgamāccāsya putro 'bhūdalisaṃnibhaḥ //
Viṣṇusmṛti
ViSmṛ, 1, 22.2 alisaṃghālakāṃ śubhrāṃ bandhujīvādharāṃ śubhām //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 35.2 mattāliyūthavirutaṃ niśi sīdhupānaṃ sarvaṃ rasāyanamidaṃ kusumāyudhasya //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 38.1 āmro mañjulamañjarī varaśaraḥ satkiṃśukaṃ yaddhanurjyā yasyālikulaṃ kalaṅkarahitaṃ chattraṃ sitāṃśuḥ sitam /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 49.1 kāmaṃ bhavaḥ svavṛjinair nirayeṣu naḥ stāc ceto 'livad yadi nu te padayo rameta /
BhāgPur, 3, 28, 30.1 yac chrīniketam alibhiḥ parisevyamānaṃ bhūtyā svayā kuṭilakuntalavṛndajuṣṭam /
BhāgPur, 4, 4, 15.1 yatpādapadmaṃ mahatāṃ mano'libhir niṣevitaṃ brahmarasāsavārthibhiḥ /
BhāgPur, 4, 6, 12.1 mayūrakekābhirutaṃ madāndhālivimūrchitam /
BhāgPur, 4, 25, 17.2 nadadvihaṅgālikulakolāhalajalāśaye //
BhāgPur, 8, 8, 44.2 mukhāmodānuraktāli jhaṅkārodvignalocanam //
Bhāratamañjarī
BhāMañj, 1, 232.1 taralālikulakāṇavācālotphullapādape /
BhāMañj, 1, 576.2 apyākulālikulahuṃkṛtibhir latābhir bhītyeva pallavakarairvidhutairniṣiddhaḥ //
BhāMañj, 5, 88.2 diśanbhuvanasaṃnāhaṃ gajagaṇḍālikhaṇḍalaiḥ //
BhāMañj, 5, 311.1 nibiḍagajaturaṅge kautukālokakāntānayanakuvalayālīlālitottālasaudhe /
Gītagovinda
GītGov, 1, 33.1 unmadamadanamanorathapathikavadhūjanajanitavilāpe alikulasaṃkulakusumasamūhanirākulabakulakalāpe //
GītGov, 12, 22.1 alikulagañjanam añjanakam ratināyakasāyakamocane /
Rasamañjarī
RMañj, 1, 1.1 yadgaṇḍamaṇḍalagalanmadhuvāri binduḥ pānālasāti nibhṛtāṃ lalitālimālā /
Rājanighaṇṭu
RājNigh, Parp., 6.1 sarpiṇī cālir matsyākṣī guṇḍālāvanipāṭalī /
RājNigh, Siṃhādivarga, 171.2 puṣpaṃdhayo dvirepho 'lir madhukṛnmadhupo dvibhaḥ //
RājNigh, Siṃhādivarga, 172.1 bhasaraś cañcarīko 'liḥ jhaṅkārī madhulolupaḥ /
Skandapurāṇa
SkPur, 13, 87.1 samadālikulodgītamadhurasvarabhāṣiṇī /
SkPur, 13, 109.1 samadālikulodgītalatākusumasaṃcayāḥ /
Āryāsaptaśatī
Āsapt, 2, 184.2 alir anilacapalakisalayatāḍanasahano latāṃ bhajate //
Āsapt, 2, 500.2 baddham aliṃ ca nalinyāḥ prabhātasandhyāpasārayati //
Āsapt, 2, 645.1 sarvaṃ vanaṃ tṛṇālyā pihitaṃ pītāḥ sitāṃśuravitārāḥ /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 6.1 dṛṣṭvā sphīto bhavadalirasau lekhyapadmaṃ viśālaṃ citraṃ citraṃ kimiti kimiti vyāharan niṣpapāta /
Bhramarāṣṭaka, 1, 7.1 alirasau nalinīvanavallabhaḥ kumudinīkulakelikalārasaḥ /
Caurapañcaśikā
CauP, 1, 4.1 adyāpi tāṃ nidhuvanaklamaniḥsahāṅgīm āpāṇḍugaṇḍapatitālakakuntalālim /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 62.1 alijaṅgha iti khyāto hy āsīd devavivarjitaḥ /
GokPurS, 12, 63.2 alijaṅgho 'pi durmedhā nityaṃ durjanasaṅgataḥ //
GokPurS, 12, 77.2 alijaṅghaś ca bhaṣakaḥ gokarṇe janim āpatuḥ //
GokPurS, 12, 93.2 sakṛc chrutvā cālijaṅgho dvijendrāḥ san māhātmyaṃ gośruteḥ strīsametaḥ /
Haṃsadūta
Haṃsadūta, 1, 93.2 paridhvastāmodāṃ viramitasamastālikutukāṃ vidho pādasparśādapi sukhaya rādhākumudinīm //
Kokilasaṃdeśa
KokSam, 1, 91.2 vīcīvegapracaladasitāmbhojinīgucchabuddhyā kūjaṃ kūjaṃ madhuramalayaḥ kokila vyālaperan //
KokSam, 2, 8.2 romāvalyāmapi guṇadaśāṃ yatra bimbādharāṇāṃ bibhrāṇāyāṃ madanavibhunā bhraṃśitaivālimālā //
KokSam, 2, 53.1 kāle cāsmin kanadalibhṛtaḥ kampitāgrapravālāḥ kamrā vallyaḥ kimapi marutā cumbitā dakṣiṇena /