Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 31, 15.1 tasya tad vacanaṃ śrutvā vāyor akliṣṭakarmaṇaḥ /
Rām, Bā, 36, 6.2 tasyā vacanam akliṣṭaṃ satyam eva na saṃśayaḥ //
Rām, Ay, 1, 4.1 āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam /
Rām, Ay, 12, 13.2 ānāyayitum akliṣṭaṃ putraṃ rāmam ihārhasi //
Rām, Ay, 21, 11.2 tathety uvāca suprītā rāmam akliṣṭakāriṇam //
Rām, Ay, 66, 25.1 kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ /
Rām, Ay, 66, 26.2 tasya māṃ śīghram ākhyāhi rāmasyākliṣṭakarmaṇaḥ //
Rām, Ay, 70, 7.2 hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā //
Rām, Ay, 79, 7.1 kaccin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ /
Rām, Ay, 96, 4.1 idaṃ teṣām anāthānāṃ kliṣṭam akliṣṭakarmaṇām /
Rām, Ār, 31, 12.2 dharṣitaṃ ca janasthānaṃ rāmeṇākliṣṭakarmaṇā //
Rām, Ār, 36, 18.2 akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā //
Rām, Ār, 48, 13.2 ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā //
Rām, Ār, 69, 12.1 uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham /
Rām, Ki, 25, 2.1 abhigamya mahābāhuṃ rāmam akliṣṭakāriṇam /
Rām, Ki, 33, 17.1 kṛtaṃ cen nābhijānīṣe rāmasyākliṣṭakarmaṇaḥ /
Rām, Ki, 52, 25.2 narendreṇābhiṣikto 'smi rāmeṇākliṣṭakarmaṇā //
Rām, Su, 1, 141.1 atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam /
Rām, Su, 24, 43.2 rāmād akliṣṭacāritrācchūrācchatrunibarhaṇāt //
Rām, Su, 28, 41.1 rāmam akliṣṭakarmāṇaṃ svabandhum anukīrtayan /
Rām, Su, 33, 33.1 tatastvannāśajaṃ śokaṃ rāmasyākliṣṭakarmaṇaḥ /
Rām, Su, 41, 7.1 dāso 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ /
Rām, Su, 56, 26.1 atha maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam /
Rām, Su, 56, 80.2 bhartrāhaṃ prahitastubhyaṃ rāmeṇākliṣṭakarmaṇā //
Rām, Yu, 31, 62.1 ityuktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā /
Rām, Yu, 31, 66.1 dūto 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ /
Rām, Yu, 49, 8.1 sa pṛṣṭo rājaputreṇa rāmeṇākliṣṭakāriṇā /
Rām, Yu, 56, 4.1 bhrātaraṃ nihataṃ śrutvā rāmeṇākliṣṭakarmaṇā /
Rām, Yu, 82, 3.2 rāvaṇena prayuktāni rāmeṇākliṣṭakarmaṇā //
Rām, Yu, 87, 47.1 tad astraṃ nihataṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā /
Rām, Yu, 90, 23.1 tataḥ śarasahasreṇa rāmam akliṣṭakāriṇam /
Rām, Yu, 106, 3.1 akliṣṭamālyābharaṇāṃ tathārūpāṃ manasvinīm /
Rām, Yu, 114, 38.1 mayā ca punar āgamya rāmasyākliṣṭakarmaṇaḥ /
Rām, Utt, 41, 26.1 tatheti ca pratijñātaṃ rāmeṇākliṣṭakarmaṇā /
Rām, Utt, 66, 4.1 yathā śarīre bālasya guptasyākliṣṭakarmaṇaḥ /
Rām, Utt, 67, 1.1 tasya tadvacanaṃ śrutvā rāmasyākliṣṭakarmaṇaḥ /
Rām, Utt, 71, 8.1 bhārgavasya sutāṃ viddhi devasyākliṣṭakarmaṇaḥ /
Rām, Utt, 74, 1.1 tacchrutvā bhāṣitaṃ tasya rāmasyākliṣṭakarmaṇaḥ /
Rām, Utt, 80, 21.1 tasya tadvacanaṃ śrutvā budhasyākliṣṭakarmaṇaḥ /
Rām, Utt, 92, 8.2 ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā //