Occurrences

Baudhāyanadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Yogasūtra
Abhidharmakośa
Bodhicaryāvatāra
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 5.1 prakṣālitopavātāny akliṣṭāni vāsāṃsi patnīyajamānāv ṛtvijaś ca paridadhīran //
Arthaśāstra
ArthaŚ, 4, 11, 26.2 akliṣṭānāṃ tu pāpānāṃ dharmyaḥ śuddhavadhaḥ smṛtaḥ //
Carakasaṃhitā
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 22, 25.1 adigdhaviddham akliṣṭaṃ vayasthaṃ sātmyacāriṇām /
Ca, Nid., 7, 19.3 na cānye svayam akliṣṭam upakliśnanti mānavam //
Ca, Śār., 4, 37.3 aiśvaryavantamādeyavākyaṃ yajvānaṃ śūramojasvinaṃ tejasopetamakliṣṭakarmāṇaṃ dīrghadarśinaṃ dharmārthakāmābhiratamaindraṃ vidyāt /
Ca, Śār., 4, 37.5 śūraṃ dhīraṃ śucimaśucidveṣiṇaṃ yajvānamambhovihāraratimakliṣṭakarmāṇaṃ sthānakopaprasādaṃ vāruṇaṃ vidyāt /
Mahābhārata
MBh, 1, 54, 19.1 kathaṃ samabhavad bhedasteṣām akliṣṭakarmaṇām /
MBh, 1, 55, 43.1 evam etat purāvṛttaṃ teṣām akliṣṭakarmaṇām /
MBh, 1, 109, 20.1 pauravāṇām ṛṣīṇāṃ ca teṣām akliṣṭakarmaṇām /
MBh, 1, 111, 19.2 akliṣṭaṃ phalam avyagro vindate buddhimān naraḥ //
MBh, 1, 118, 18.2 sabhāryasya nṛsiṃhasya pāṇḍor akliṣṭakarmaṇaḥ /
MBh, 1, 188, 22.42 sā tam akliṣṭakarmāṇaṃ varadaṃ sarvakāmadam /
MBh, 1, 223, 20.2 evam ukto jātavedā droṇenākliṣṭakarmaṇā /
MBh, 2, 22, 55.2 pradakṣiṇam akurvanta kṛṣṇam akliṣṭakāriṇam //
MBh, 3, 2, 1.2 prabhātāyāṃ tu śarvaryāṃ teṣām akliṣṭakarmaṇām /
MBh, 3, 39, 1.2 bhagavañśrotum icchāmi pārthasyākliṣṭakarmaṇaḥ /
MBh, 3, 40, 7.1 sa saṃnikarṣam āgamya pārthasyākliṣṭakarmaṇaḥ /
MBh, 3, 42, 35.1 tato 'bravīd devarājaḥ pārtham akliṣṭakāriṇam /
MBh, 3, 44, 10.2 hṛṣṭāḥ saṃpūjayāmāsuḥ pārtham akliṣṭakāriṇam //
MBh, 3, 48, 31.1 pāñcālīṃ cāhur akliṣṭāṃ vāsudevasya śṛṇvataḥ /
MBh, 3, 79, 6.1 vanaṃ ca tad abhūt tena hīnam akliṣṭakarmaṇā /
MBh, 3, 147, 34.1 tato 'haṃ kāryasiddhyarthaṃ rāmasyākliṣṭakarmaṇaḥ /
MBh, 3, 176, 8.1 ityevaṃvādinaṃ vīraṃ bhīmam akliṣṭakāriṇam /
MBh, 3, 258, 5.2 śrotum icchāmi caritaṃ rāmasyākliṣṭakarmaṇaḥ //
MBh, 3, 262, 15.1 tatas tasyāśramaṃ gatvā rāmasyākliṣṭakarmaṇaḥ /
MBh, 3, 274, 29.2 nihataṃ rāvaṇaṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā //
MBh, 3, 275, 45.1 tatas te prekṣamāṇānāṃ teṣām akliṣṭakarmaṇām /
MBh, 4, 1, 17.4 akliṣṭaveṣadhārī ca dhārmiko hyanasūyakaḥ /
MBh, 4, 30, 24.2 virāṭaḥ prādiśad yāni teṣām akliṣṭakarmaṇām /
MBh, 5, 86, 21.1 kṛṣṇam akliṣṭakarmāṇam āsādyāyaṃ sudurmatiḥ /
MBh, 5, 87, 5.1 sa vai pathi samāgamya bhīṣmeṇākliṣṭakarmaṇā /
MBh, 5, 123, 24.1 anena hi sahāyena kṛṣṇenākliṣṭakarmaṇā /
MBh, 5, 127, 37.1 prapadyasva mahābāhuṃ kṛṣṇam akliṣṭakāriṇam /
MBh, 5, 128, 11.2 yāvad ākhyāmyahaṃ caitat kṛṣṇāyākliṣṭakarmaṇe //
MBh, 5, 128, 52.1 pradharṣayanmahābāhuṃ kṛṣṇam akliṣṭakāriṇam /
MBh, 5, 164, 16.1 naiṣa jātu maheṣvāsaḥ pārtham akliṣṭakāriṇam /
MBh, 6, 61, 34.1 yaśca hetur avadhyatve teṣām akliṣṭakarmaṇām /
MBh, 7, 58, 11.2 sragvī cākliṣṭavasanaḥ prāṅmukhaḥ prāñjaliḥ sthitaḥ //
MBh, 7, 126, 27.1 sauvarṇaṃ satyasaṃdhasya dhvajam akliṣṭakarmaṇaḥ /
MBh, 7, 131, 112.2 ayodhayata dharmātmā drauṇir akliṣṭakarmakṛt //
MBh, 8, 4, 50.1 te hatāḥ samare rājan pārthenākliṣṭakarmaṇā /
MBh, 8, 24, 35.1 te yūyaṃ sthāṇum īśānaṃ jiṣṇum akliṣṭakāriṇam /
MBh, 8, 31, 62.1 paśya kuntīsutaṃ vīraṃ bhīmam akliṣṭakāriṇam /
MBh, 9, 10, 56.2 tad dṛṣṭvā karma saṃgrāme ghoram akliṣṭakarmaṇaḥ //
MBh, 10, 7, 61.1 yathāvad aham ārāddhaḥ kṛṣṇenākliṣṭakarmaṇā /
MBh, 10, 12, 28.1 tenāpi suhṛdā brahman pārthenākliṣṭakarmaṇā /
MBh, 10, 17, 2.1 kathaṃ nu kṛṣṇa pāpena kṣudreṇākliṣṭakarmaṇā /
MBh, 11, 24, 18.1 vāsudevasya sāṃnidhye pārthenākliṣṭakarmaṇā /
MBh, 11, 27, 11.1 kurudhvam udakaṃ tasya bhrātur akliṣṭakarmaṇaḥ /
MBh, 12, 25, 23.1 śatrūn hatvā hatasyājau śūrasyākliṣṭakarmaṇaḥ /
MBh, 12, 49, 76.2 madarthaṃ nihatā yuddhe rāmeṇākliṣṭakarmaṇā //
MBh, 12, 68, 48.1 nāsyāpavāde sthātavyaṃ dakṣeṇākliṣṭakarmaṇā /
MBh, 12, 286, 40.2 śreyaso 'rthe vidhīyante narasyākliṣṭakarmaṇaḥ //
MBh, 12, 337, 58.3 vyāsasyākliṣṭamanaso yathā pṛṣṭaḥ punaḥ śṛṇu //
MBh, 12, 353, 4.2 kathitā bharataśreṣṭha pṛṣṭenākliṣṭakarmaṇā //
MBh, 13, 14, 138.2 jāmadagnyena govinda rāmeṇākliṣṭakarmaṇā //
MBh, 14, 85, 19.2 prasādayāmāsa ca taṃ jiṣṇum akliṣṭakāriṇam //
MBh, 14, 86, 17.2 bhīmaseno mahārāja rājñām akliṣṭakarmaṇām //
MBh, 16, 8, 13.1 ityuktāstena te paurāḥ pārthenākliṣṭakarmaṇā /
Rāmāyaṇa
Rām, Bā, 31, 15.1 tasya tad vacanaṃ śrutvā vāyor akliṣṭakarmaṇaḥ /
Rām, Bā, 36, 6.2 tasyā vacanam akliṣṭaṃ satyam eva na saṃśayaḥ //
Rām, Ay, 1, 4.1 āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam /
Rām, Ay, 12, 13.2 ānāyayitum akliṣṭaṃ putraṃ rāmam ihārhasi //
Rām, Ay, 21, 11.2 tathety uvāca suprītā rāmam akliṣṭakāriṇam //
Rām, Ay, 66, 25.1 kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ /
Rām, Ay, 66, 26.2 tasya māṃ śīghram ākhyāhi rāmasyākliṣṭakarmaṇaḥ //
Rām, Ay, 70, 7.2 hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā //
Rām, Ay, 79, 7.1 kaccin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ /
Rām, Ay, 96, 4.1 idaṃ teṣām anāthānāṃ kliṣṭam akliṣṭakarmaṇām /
Rām, Ār, 31, 12.2 dharṣitaṃ ca janasthānaṃ rāmeṇākliṣṭakarmaṇā //
Rām, Ār, 36, 18.2 akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā //
Rām, Ār, 48, 13.2 ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā //
Rām, Ār, 69, 12.1 uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham /
Rām, Ki, 25, 2.1 abhigamya mahābāhuṃ rāmam akliṣṭakāriṇam /
Rām, Ki, 33, 17.1 kṛtaṃ cen nābhijānīṣe rāmasyākliṣṭakarmaṇaḥ /
Rām, Ki, 52, 25.2 narendreṇābhiṣikto 'smi rāmeṇākliṣṭakarmaṇā //
Rām, Su, 1, 141.1 atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam /
Rām, Su, 24, 43.2 rāmād akliṣṭacāritrācchūrācchatrunibarhaṇāt //
Rām, Su, 28, 41.1 rāmam akliṣṭakarmāṇaṃ svabandhum anukīrtayan /
Rām, Su, 33, 33.1 tatastvannāśajaṃ śokaṃ rāmasyākliṣṭakarmaṇaḥ /
Rām, Su, 41, 7.1 dāso 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ /
Rām, Su, 56, 26.1 atha maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam /
Rām, Su, 56, 80.2 bhartrāhaṃ prahitastubhyaṃ rāmeṇākliṣṭakarmaṇā //
Rām, Yu, 31, 62.1 ityuktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā /
Rām, Yu, 31, 66.1 dūto 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ /
Rām, Yu, 49, 8.1 sa pṛṣṭo rājaputreṇa rāmeṇākliṣṭakāriṇā /
Rām, Yu, 56, 4.1 bhrātaraṃ nihataṃ śrutvā rāmeṇākliṣṭakarmaṇā /
Rām, Yu, 82, 3.2 rāvaṇena prayuktāni rāmeṇākliṣṭakarmaṇā //
Rām, Yu, 87, 47.1 tad astraṃ nihataṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā /
Rām, Yu, 90, 23.1 tataḥ śarasahasreṇa rāmam akliṣṭakāriṇam /
Rām, Yu, 106, 3.1 akliṣṭamālyābharaṇāṃ tathārūpāṃ manasvinīm /
Rām, Yu, 114, 38.1 mayā ca punar āgamya rāmasyākliṣṭakarmaṇaḥ /
Rām, Utt, 41, 26.1 tatheti ca pratijñātaṃ rāmeṇākliṣṭakarmaṇā /
Rām, Utt, 66, 4.1 yathā śarīre bālasya guptasyākliṣṭakarmaṇaḥ /
Rām, Utt, 67, 1.1 tasya tadvacanaṃ śrutvā rāmasyākliṣṭakarmaṇaḥ /
Rām, Utt, 71, 8.1 bhārgavasya sutāṃ viddhi devasyākliṣṭakarmaṇaḥ /
Rām, Utt, 74, 1.1 tacchrutvā bhāṣitaṃ tasya rāmasyākliṣṭakarmaṇaḥ /
Rām, Utt, 80, 21.1 tasya tadvacanaṃ śrutvā budhasyākliṣṭakarmaṇaḥ /
Rām, Utt, 92, 8.2 ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā //
Saundarānanda
SaundĀ, 2, 53.1 sūryaraśmibhirakliṣṭaṃ puṣpavarṣaṃ papāta khāt /
Yogasūtra
YS, 1, 5.1 vṛttayaḥ pañcatayyaḥ kliṣṭāḥ akliṣṭāḥ //
Abhidharmakośa
AbhidhKo, 1, 40.2 na dṛṣṭiheyamakliṣṭaṃ na rūpaṃ nāpyaṣaṣṭhajam //
Bodhicaryāvatāra
BoCA, 8, 14.2 ekākī vihariṣyāmi sukhamakliṣṭamānasaḥ //
BoCA, 9, 47.2 kimakliṣṭāpi tṛṣṇaiṣāṃ nāsti sammohavat satī //
Divyāvadāna
Divyāv, 3, 35.0 dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi saṃkliśyanti amlānāni mālyāni mlāyante daurgandhaṃ mukhānniścarati ubhābhyāṃ kakṣābhyāṃ svedaḥ pragharati sve cāsane dhṛtiṃ na labhate //
Divyāv, 14, 1.1 dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi kliśyanti amlānāni mālyāni mlāyanti daurgandhaṃ kāyena niṣkrāmati ubhābhyāṃ kakṣābhyāṃ svedaḥ prādurbhavati cyavanadharmā devaputraḥ sva āsane dhṛtiṃ na labhate //
Kūrmapurāṇa
KūPur, 1, 20, 34.2 vānarāṇāmabhūt sakhyaṃ rāmasyākliṣṭakarmaṇaḥ //
KūPur, 1, 23, 79.1 ṣoḍaśastrīsahasrāṇi kṛṣṇasyākliṣṭakarmaṇaḥ /
KūPur, 1, 24, 48.2 vrataṃ pāśupataṃ yogaṃ kṛṣṇāyākliṣṭakarmaṇe //
KūPur, 2, 42, 10.1 jāmadagnyasya tu śubhaṃ rāmasyākliṣṭakarmaṇaḥ /
Liṅgapurāṇa
LiPur, 1, 20, 7.2 ātmārāmeṇa krīḍārthaṃ līlayākliṣṭakarmaṇā //
LiPur, 1, 69, 63.1 kaṃso'pi nihatastena kṛṣṇenākliṣṭakarmaṇā /
LiPur, 1, 69, 67.2 tayā dvādaśavarṣāṇi kṛṣṇenākliṣṭakarmaṇā //
LiPur, 1, 69, 89.1 sahāgniṃ viviśuḥ sarvāḥ kṛṣṇenākliṣṭakarmaṇā /
LiPur, 1, 69, 92.2 evaṃ saṃkṣepataḥ proktaḥ kṛṣṇasyākliṣṭakarmaṇaḥ //
LiPur, 1, 94, 21.2 kṛṣṇenākliṣṭakāryeṇa śatahastena viṣṇunā //
LiPur, 1, 100, 49.1 gāṇapatyaṃ dadau tasmai dakṣāyākliṣṭakarmaṇe /
LiPur, 1, 108, 1.2 dṛṣṭo 'sau vāsudevena kṛṣṇenākliṣṭakarmaṇā /
LiPur, 2, 9, 1.3 brahmaṇā ca svayaṃ sūta kṛṣṇenākliṣṭakarmaṇā //
Matsyapurāṇa
MPur, 47, 224.1 ityuktā hy asurāḥ sarve kāvyenākliṣṭakarmaṇā /
MPur, 50, 72.2 yathā me kīrtitaṃ pūrvaṃ vyāsenākliṣṭakarmaṇā /
MPur, 151, 6.2 ājaghnuḥ samare kruddhā viṣṇumakliṣṭakāriṇam //
Suśrutasaṃhitā
Su, Sū., 46, 137.2 sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ sadyaskamakliṣṭamupādeyaṃ māṃsam iti //
Su, Utt., 15, 19.1 viśuddhavarṇamakliṣṭaṃ kriyāsvakṣi gataklamam /
Viṣṇupurāṇa
ViPur, 5, 6, 14.2 kṛṣṇamakliṣṭakarmāṇam āha cedamamarṣitā //
ViPur, 5, 6, 28.1 vṛndāvanaṃ bhagavatā kṛṣṇenākliṣṭakarmaṇā /
ViPur, 5, 7, 80.1 kṛṣṇamakliṣṭakarmāṇamanye vismitacetasaḥ /
ViPur, 5, 13, 1.2 gate śakre tu gopālāḥ kṛṣṇamakliṣṭakāriṇam /
ViPur, 5, 13, 42.2 gopyastrailokyagoptāraṃ kṛṣṇamakliṣṭaceṣṭitam //
ViPur, 5, 18, 41.2 dadarśa kṛṣṇamakliṣṭaṃ puṇḍarīkāvataṃsakam //
ViPur, 5, 33, 25.2 na śaśāka tadā yoddhuṃ kṛṣṇenākliṣṭakarmaṇā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 5.1, 1.2 khyātiviṣayā guṇādhikāravirodhinyo 'kliṣṭāḥ /
YSBhā zu YS, 1, 5.1, 1.3 kliṣṭapravāhapatitā apy akliṣṭāḥ /
YSBhā zu YS, 1, 5.1, 1.4 kliṣṭacchidreṣv apy akliṣṭā bhavanti akliṣṭacchidreṣu kliṣṭā iti /
YSBhā zu YS, 1, 5.1, 1.4 kliṣṭacchidreṣv apy akliṣṭā bhavanti akliṣṭacchidreṣu kliṣṭā iti /
YSBhā zu YS, 1, 5.1, 2.1 tā kliṣṭāścākliṣṭāśca pañcadhā vṛttayaḥ //
Skandapurāṇa
SkPur, 1, 27.3 uvāca sarvaṃ sarvajño vyāsāyākliṣṭakāriṇe /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 119.1 brāhmaṃ ca padamakliṣṭaṃ vaiṣṇavaṃ tadanantaram /