Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā

Vasiṣṭhadharmasūtra
VasDhS, 21, 29.1 guroś cālīkanirbandhe sacailaṃ snāto guruṃ prasādayet prasādāt pūto bhavatīti vijñāyate //
Mahābhārata
MBh, 5, 40, 3.2 guroścālīkanirbandhaḥ samāni brahmahatyayā //
MBh, 12, 235, 9.2 apaviddhāgnihotrasya guror vālīkakāriṇaḥ //
MBh, 13, 23, 29.2 guroścālīkakaraṇaṃ samaṃ tad brahmahatyayā //
Manusmṛti
ManuS, 11, 55.2 guroś cālīkanirbandhaḥ samāni brahmahatyayā //
Amaruśataka
AmaruŚ, 1, 23.2 śayyopāntaniviṣṭasasmitamukhīnetrotsavānandito niryātaḥ śanakairalīkavacanopanyāsam ālījanaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 26.1 evam aṅgulibhaṅgena vicāryālīkapaṇḍitaḥ /
BKŚS, 17, 168.1 ahaṃ tu sābhilāṣo 'pi darśitālīkadhīr ataḥ /
Daśakumāracarita
DKCar, 2, 5, 32.1 dṛṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukhamabhivādya ca tribhuvaneśvaram ātmālīkapratyākalanopārūḍhasādhvasaṃ ca namaskṛtya bhaktipraṇatahṛdayāṃ bhagavatīm ambikām tayā giriduhitrā devyā sasmitam ayi bhadre mā bhaiṣīḥ //
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Viṣṇupurāṇa
ViPur, 4, 13, 100.2 na me dvārakayā na tvayā na cāśeṣabandhubhiḥ kāryam alam alam ebhir mamāgrato 'līkaśapathair ity ākṣipya tatkathāṃ kathaṃcit prasādyamāno 'pi na tasthau //
Viṣṇusmṛti
ViSmṛ, 37, 3.1 guroś cālīkanirbandhaḥ //
ViSmṛ, 54, 14.1 samutkarṣānṛte guroścālīkanirbandhe tadākṣepaṇe ca māsaṃ payasā varteta //
Śatakatraya
ŚTr, 2, 74.1 svaparapratārako 'sau nindati yo 'līkapaṇḍito yuvatīḥ /
Bhāratamañjarī
BhāMañj, 6, 182.1 dhigdhiṅnṛpaṃ kṛpaṇaceṣṭa manuṣyasaṃjñaṃ bhīruṃ yudhiṣṭhiramalīkakṛtābhidhānam /
BhāMañj, 13, 887.1 alīkalīlācaṭulaiḥ saṃgamairdṛṣṭanaṣṭayā /
Kathāsaritsāgara
KSS, 2, 6, 42.2 strīṇāmalīkamugdhaṃ hi vacaḥ ko manyate mṛṣā //
KSS, 5, 1, 80.1 na punar nagarī tena dṛṣṭā sālīkavādinā /
KSS, 5, 2, 203.1 māyādarśitarūpādiprapañcālīkavādinī /
Narmamālā
KṣNarm, 1, 31.2 kālena vismṛto 'bhyetya bhūrjajño 'līkaniḥspṛhaḥ //