Occurrences

Gautamadharmasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa

Gautamadharmasūtra
GautDhS, 3, 10, 46.1 anājñāte daśāvaraiḥ śiṣṭair ūhavidbhir alubdhaiḥ praśastaṃ kāryam //
Carakasaṃhitā
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Lalitavistara
LalVis, 3, 28.15 alubdhaṃ ca tatkulaṃ bhavati /
Mahābhārata
MBh, 2, 5, 21.3 āptair alubdhaiḥ kramikaiste ca kaccid anuṣṭhitāḥ /
MBh, 3, 149, 52.3 alubdhā vigatakrodhāḥ satāṃ yānti salokatām //
MBh, 4, 47, 7.1 alubdhāścaiva kaunteyāḥ kṛtavantaśca duṣkaram /
MBh, 5, 126, 11.1 samyagvṛtteṣvalubdheṣu satataṃ dharmacāriṣu /
MBh, 7, 49, 15.1 alubdho matimān hrīmān kṣamāvān rūpavān balī /
MBh, 12, 72, 8.2 alubdhān buddhisampannān sarvakarmasu yojayet //
MBh, 12, 116, 20.2 pātrabhūtair alubdhaiśca pālyamānaṃ guṇībhavet //
MBh, 12, 118, 8.2 alubdhaṃ labdhasaṃtuṣṭaṃ svāmimitrabubhūṣakam //
MBh, 12, 120, 26.1 alubdhāñ śikṣitān dāntān dharmeṣu pariniṣṭhitān /
MBh, 12, 162, 19.1 rūpavanto guṇopetāstathālubdhā jitaśramāḥ /
MBh, 12, 223, 13.2 adīno 'krodhano 'lubdhastasmāt sarvatra pūjitaḥ //
MBh, 12, 255, 17.1 satyayajñā damayajñā alubdhāścātmatṛptayaḥ /
MBh, 12, 262, 4.2 utpannatyāgino 'lubdhāḥ kṛpāsūyāvivarjitāḥ /
MBh, 13, 23, 35.1 alubdhāḥ śucayo vaidyā hrīmantaḥ satyavādinaḥ /
MBh, 13, 110, 20.1 alubdhaḥ satyavādī ca brahmaṇyaścāvihiṃsakaḥ /
MBh, 14, 40, 7.1 jñānavantaśca ye kecid alubdhā jitamanyavaḥ /
Manusmṛti
ManuS, 8, 63.2 sarvadharmavido 'lubdhā viparītāṃs tu varjayet //
ManuS, 8, 77.1 eko 'lubdhas tu sākṣī syād bahvyaḥ śucyo 'pi na striyaḥ /
Rāmāyaṇa
Rām, Bā, 6, 6.2 narās tuṣṭādhanaiḥ svaiḥ svair alubdhāḥ satyavādinaḥ //
Kāmasūtra
KāSū, 6, 1, 1.5 alubdhatāṃ ca khyāpayet tasya nidarśanārtham /
Kātyāyanasmṛti
KātySmṛ, 1, 24.2 kṛtādhyayanasampannam alubdhaṃ satyavādinam //
KātySmṛ, 1, 65.2 utsāhavān alubdhaś ca vāde yojyo nṛpeṇa tu //
KātySmṛ, 1, 71.1 alubdhā dhanavantaś ca dharmajñāḥ satyavādinaḥ /
Liṅgapurāṇa
LiPur, 1, 10, 3.2 alubdhānāṃ sayogānāṃ śrutismṛtividāṃ dvijāḥ //
LiPur, 1, 10, 25.1 alubdhaḥ saṃyamī proktaḥ prārthito'pi samantataḥ /
Suśrutasaṃhitā
Su, Ka., 1, 8.2 alubdhamaśaṭhaṃ bhaktaṃ kṛtajñaṃ priyadarśanam //
Viṣṇusmṛti
ViSmṛ, 3, 71.1 śucīn alubdhān avahitān śaktisampannān sarvārtheṣu ca sahāyān //
Yājñavalkyasmṛti
YāSmṛ, 2, 191.1 dharmajñāḥ śucayo 'lubdhā bhaveyuḥ kāryacintakāḥ /
Bhāratamañjarī
BhāMañj, 13, 702.1 śocantyalubdhaṃ vāñchantaḥ prāptaṃ śocanti durbhagam /
Garuḍapurāṇa
GarPur, 1, 108, 12.2 alubdhaiḥ saha mitratvaṃ kurvāṇo nāvasīdati //