Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Rājanighaṇṭu

Baudhāyanagṛhyasūtra
BaudhGS, 4, 4, 3.1 atha yady akṣabhedaḥ syāt tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pradhānāhutīr juhoti iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 1.0 atha viṣṇoḥ kramo 'sīti dakṣiṇam akṣapāliṃ kramitvābhyāruhya prauge śūrpaṃ nidadhāti //
BaudhŚS, 4, 1, 13.0 tam aparibhindann anakṣasaṅgaṃ vṛścati //
Bhāradvājaśrautasūtra
BhārŚS, 7, 1, 8.0 anakṣasaṅgaṃ vṛścet //
BhārŚS, 7, 2, 18.0 ratheṣāmātrī prācī bhavati yugamātrī purastād akṣamātrī paścāt //
Gobhilagṛhyasūtra
GobhGS, 2, 4, 3.0 akṣabhaṅge naddhavimokṣe yānaviparyāse 'nyāsu cāpatsu yam evāgniṃ haranti tam evopasamādhāya vyāhṛtibhir hutvānyaddravyam āhṛtya ya ṛte cid abhiśriṣa ity ājyaśeṣenābhyañjet //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 14.0 anakṣastambhaṃ vṛścati //
Pāraskaragṛhyasūtra
PārGS, 1, 10, 1.1 rājño 'kṣabhede naddhavimokṣe yānaviparyāse 'nyasyāṃ vā vyāpattau striyāś codvahane tam evāgnim upasamādhāyājyaṃ saṃskṛtyeha ratir iti juhoti nānāmantrābhyām //
Taittirīyasaṃhitā
TS, 6, 3, 3, 3.4 anakṣasaṅgam //
TS, 6, 3, 3, 4.1 vṛśced yad akṣasaṅgaṃ vṛśced adhaīṣaṃ yajamānasya pramāyukaṃ syāt /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 13.0 rathākṣamātrāṇi yūpāntarālāni //
Āpastambaśrautasūtra
ĀpŚS, 7, 2, 6.0 gulphadaghne vṛścej jānudaghne 'nakṣasaṅgaṃ vā //
ĀpŚS, 7, 3, 8.0 akṣasaṃmitā paścāttiryag īṣayā prācī vipathayugena purastād yāvatā vā bāhye chidre //
ĀpŚS, 16, 12, 7.1 akrandad agnir ity akṣaśabdam anumantrayate //
ĀpŚS, 18, 4, 3.0 cātvāle rathākṣākṛti kāṣṭhaṃ nikhāya tasminn audumbaraṃ rathacakraṃ saptadaśāraṃ pratimuñcati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 2.0 vāmadevyam akṣa ity akṣādhiṣṭhāne //
Carakasaṃhitā
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Mahābhārata
MBh, 6, 67, 30.1 bhagnacakrākṣanīḍāśca nipātitamahādhvajāḥ /
MBh, 6, 102, 19.1 bhagnākṣopaskarān kāṃścid bhagnacakrāṃśca sarvaśaḥ /
MBh, 7, 113, 17.2 syandanair apaviddhaiśca bhagnacakrākṣakūbaraiḥ //
MBh, 7, 131, 64.1 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ /
MBh, 7, 141, 17.1 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ /
MBh, 7, 150, 17.1 rathākṣamātrair iṣubhiḥ sarvāḥ pracchādayan diśaḥ /
MBh, 7, 150, 65.1 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ /
MBh, 7, 167, 13.3 yugacakrākṣabhagnaiśca drutāḥ kecid bhayāturāḥ //
MBh, 8, 17, 111.1 bhagnākṣakūbarān kāṃścicchinnacakrāṃśca māriṣa /
MBh, 8, 56, 38.1 akṣeṣāyugayoktrāṇi cakrāṇi vividhāni ca /
MBh, 8, 58, 8.1 īṣācakrākṣabhaṅgaiś ca vyaśvaiḥ sāśvaiś ca yudhyatām /
MBh, 8, 68, 23.2 viśīrṇaśastrair vinikṛttabandhurair nikṛttacakrākṣayugatriveṇubhiḥ //
MBh, 9, 24, 4.2 bhagnākṣayugacakreṣāḥ kecid āsan viśāṃ pate //
Manusmṛti
ManuS, 8, 291.2 akṣabhaṅge ca yānasya cakrabhaṅge tathaiva ca //
Rāmāyaṇa
Rām, Ār, 60, 33.1 rathākṣamātrā viśikhās tapanīyavibhūṣaṇāḥ /
Rām, Su, 44, 26.1 tatastaṃ mathitāṣṭāśvaṃ rathaṃ bhagnākṣakūbaram /
Rām, Yu, 33, 44.2 cakrākṣayugadaṇḍaiśca bhagnair dharaṇisaṃśritaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 41.1 sūryo 'pi tad ahar manye bhagnākṣasyandano bhavet /
Daśakumāracarita
DKCar, 1, 1, 1.2 jyotiścakrākṣadaṇḍastribhuvanavijayastambhadaṇḍo 'ṅghridaṇḍaḥ śreyastraivikramaste vitaratu vibudhadveṣiṇāṃ kāladaṇḍaḥ //
Kirātārjunīya
Kir, 7, 12.1 krāntānāṃ grahacaritāt patho rathānām akṣāgrakṣatasuraveśmavedikānām /
Kūrmapurāṇa
KūPur, 1, 39, 31.1 akṣapramāṇamubhayoḥ pramāṇaṃ tadyugārdhayoḥ /
Liṅgapurāṇa
LiPur, 1, 55, 8.1 yugākṣakoṭisambaddhau dvau raśmī syandanasya tu /
LiPur, 1, 55, 9.2 yugākṣakoṭī te tasya dakṣiṇe syandanasya hi //
LiPur, 1, 55, 11.1 yugākṣakoṭistvetasya vātormisyandanasya tu /
LiPur, 1, 98, 134.1 trilokātmā trilokeśaḥ śuddhaḥ śuddhī rathākṣajaḥ /
Matsyapurāṇa
MPur, 125, 44.2 akṣakoṭyoryugānyasya ārtavāhāḥ kalāḥ smṛtāḥ //
MPur, 125, 46.1 yugākṣakoṭī te tasya arthakāmāvubhau smṛtau /
MPur, 125, 51.1 yugākṣakoṭī te tasya dakṣiṇe syandanasya tu /
MPur, 125, 53.1 yugākṣakoṭī te tasya vātormī syandanasya tu /
MPur, 125, 55.1 yugākṣakoṭīsambaddhau dvau raśmī syandanasya tu /
Viṣṇupurāṇa
ViPur, 2, 8, 6.1 akṣapramāṇam ubhayoḥ pramāṇaṃ tadyugārdhayoḥ /
ViPur, 6, 7, 85.1 śārṅgaśaṅkhagadākhaḍgacakrākṣavalayānvitam /
Viṣṇusmṛti
ViSmṛ, 10, 13.1 śikyacchedākṣabhaṅgeṣu bhūyas tvāropayennaram /
Garuḍapurāṇa
GarPur, 1, 58, 5.2 akṣapramāṇamubhayoḥ pramāṇaṃ tu yugārdhayoḥ //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 118.0 śrotraṃ tvagrasanā netraṃ nāsā cetyakṣapañcakam //