Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Viṣṇupurāṇa
Garuḍapurāṇa
Hitopadeśa
Āyurvedadīpikā

Atharvaveda (Śaunaka)
AVŚ, 4, 16, 3.2 uto samudrau varuṇasya kukṣī utāsminn alpa udake nilīnaḥ //
Chāndogyopaniṣad
ChU, 7, 23, 1.2 nālpe sukham asti /
Mahābhārata
MBh, 5, 39, 13.2 alpe 'pyapakṛte mohānna śāntim upagacchati //
MBh, 5, 141, 13.1 alpe bhukte purīṣaṃ ca prabhūtam iha dṛśyate /
MBh, 7, 158, 43.1 alpe ca kāraṇe kṛṣṇa hato gāṇḍīvadhanvanā /
MBh, 12, 18, 8.2 yad rājyaṃ mahad utsṛjya svalpe tuṣyasi pārthiva //
MBh, 12, 162, 13.1 alpe 'pyapakṛte mūḍhastathājñānāt kṛte 'pi ca /
MBh, 12, 308, 138.1 paratantraḥ sadā rājā svalpe so 'pi prasajjate /
Manusmṛti
ManuS, 3, 49.2 same 'pumān puṃstriyau vā kṣīṇe 'lpe ca viparyayaḥ //
Rāmāyaṇa
Rām, Ki, 31, 7.2 anityatvāt tu cittānāṃ prītir alpe 'pi bhidyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 21.2 tatrālpe laṅghanaṃ pathyaṃ madhye laṅghanapācanam //
AHS, Sū., 11, 11.1 alpe 'pi ceṣṭite śvāsaṃ sphikstanodaralambanam /
AHS, Sū., 18, 36.2 utthāne 'lpe dine tasmin bhuktvānyedyuḥ punaḥ pibet //
AHS, Nidānasthāna, 12, 6.2 kṣīyate balataḥ śaśvacchvasityalpe 'pi ceṣṭite //
AHS, Nidānasthāna, 14, 12.2 rūḍhānām api rūkṣatvaṃ nimitte 'lpe 'pi kopanam //
AHS, Cikitsitasthāna, 16, 48.2 krameṇālpe 'nuṣajyeta pitte śākhāsamāśrite //
AHS, Utt., 27, 2.2 aśaktiśceṣṭite 'lpe 'pi pīḍyamāne saśabdatā //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 31.1 vastuny alpe 'py anātmajñāḥ saṃrabdhālohitānanāḥ /
BKŚS, 12, 45.1 sā kadācit kathaṃcit taṃ kāraṇe 'lpe 'pi pīḍitā /
Daśakumāracarita
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
Viṣṇupurāṇa
ViPur, 1, 9, 28.2 svalpe 'pi hi babhūvus te sābhilāṣā dvijottama //
ViPur, 1, 12, 66.1 nyagrodhaḥ sumahān alpe yathā bīje vyavasthitaḥ /
ViPur, 2, 6, 38.1 pāpe gurūṇi guruṇi svalpānyalpe ca tadvidaḥ /
Garuḍapurāṇa
GarPur, 1, 164, 12.2 rūḍhānāmapi rūkṣatvaṃ nimitte 'lpe 'tikopanam //
Hitopadeśa
Hitop, 3, 51.1 mahaty alpe'py upāyajñaḥ samam eva bhavet kṣamaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 5, 8.0 alpastapaḥprabhṛtīnāṃ saṃcayo'smin alpe āyuṣi tat tathā //