Occurrences

Vaikhānasagṛhyasūtra
Arthaśāstra
Buddhacarita
Mahābhārata
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasendracintāmaṇi
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Bhāvaprakāśa
Mugdhāvabodhinī

Vaikhānasagṛhyasūtra
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
Arthaśāstra
ArthaŚ, 2, 7, 41.1 aparādhaṃ sahetālpaṃ tuṣyed alpe 'pi codaye /
Buddhacarita
BCar, 11, 19.1 āsvādamalpaṃ viṣayeṣu matvā saṃyojanotkarṣamatṛptimeva /
Mahābhārata
MBh, 3, 76, 13.2 na me 'parādhaṃ kṛtavāṃs tvaṃ svalpam api pārthiva /
MBh, 5, 3, 5.1 kathaṃ hi dharmarājasya doṣam alpam api bruvan /
MBh, 12, 120, 34.1 nālpam arthaṃ paribhavennāvamanyeta śātravān /
Saundarānanda
SaundĀ, 10, 45.1 mahacca rūpaṃ svaṇu hanti rūpaṃ śabdo mahān hanti ca śabdamalpam /
Saṅghabhedavastu
SBhedaV, 1, 98.1 teṣām asmākaṃ yo 'lpam āhāram āhṛtavān sa varṇavān bhavati yaḥ prabhūtam āhāram āhṛtavān sa durvarṇa ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 6.2 vikāravṛddhim atyalpaṃ saṃrambham aparisrutam //
AHS, Cikitsitasthāna, 11, 58.1 tryahaṃ daśāhaṃ payasā guḍāḍhyenālpam odanam /
AHS, Cikitsitasthāna, 22, 1.4 alpālpaṃ pālayan vāyuṃ yathādoṣaṃ yathābalam //
AHS, Utt., 29, 31.3 phenānuviddhaṃ tanum alpam uṣṇaṃ sāsraṃ ca pūyaṃ sarujaṃ ca nityam //
Bodhicaryāvatāra
BoCA, 8, 162.2 alpamapyasya doṣaṃ ca prakāśaya mahāmuneḥ //
Daśakumāracarita
DKCar, 2, 2, 222.1 na smarāmi svalpamapi tavāpakāraṃ matkṛtam iti //
Kāmasūtra
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
Kātyāyanasmṛti
KātySmṛ, 1, 147.2 alpaṃ vā bahu vā kālaṃ dadyāt pratyarthine prabhuḥ //
Kūrmapurāṇa
KūPur, 2, 17, 17.2 ete śūdreṣu bhojyānnā dattvā svalpaṃ paṇaṃ budhaiḥ //
Suśrutasaṃhitā
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Viṣṇupurāṇa
ViPur, 2, 13, 57.2 kiṃ śrānto 'syalpam adhvānaṃ tvayoḍhā śibikā mama /
ViPur, 5, 7, 51.2 paramārtham aṇoralpaṃ sthūlātsthūlaṃ natāḥ sma tam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 37.1 kuśalaṃ hi me bahvanyad asti yatrāyam āvāpaṃ gataḥ svarge 'py apakarṣam alpaṃ kariṣyatīti //
Śatakatraya
ŚTr, 3, 106.1 pāṇiḥ pātraṃ pavitraṃ bhramaṇaparigataṃ bhaikṣyam akṣayyam annaṃ vistīrṇaṃ vastram āśādaśakam acapalaṃ talpam asvalpam urvīm /
Bhāratamañjarī
BhāMañj, 7, 267.2 pratijñābhāramakhilaṃ hṛṣṭaḥ svalpamamanyata //
Garuḍapurāṇa
GarPur, 1, 65, 114.1 vāmāvartaṃ nimnamalpaṃ duḥkhitānāṃ ca guhyakam /
GarPur, 1, 152, 27.2 kṛcchrasādhyāḥ kṣayāścātra sarvair alpaṃ ca varjayet //
GarPur, 1, 157, 10.1 picchilaṃ tatrānusāramalpālpaṃ sapravāhikam /
Hitopadeśa
Hitop, 3, 124.2 ārambhante 'lpam evājñāḥ kāmaṃ vyagrā bhavanti ca /
Kathāsaritsāgara
KSS, 3, 1, 116.1 etasya cālpamālokya śokaṃ vatseśvarastadā /
Rasendracintāmaṇi
RCint, 2, 22.1 ā ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt /
RCint, 2, 22.1 ā ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt /
Ānandakanda
ĀK, 1, 23, 135.1 alpamalpaṃ pūrvagandhaṃ vāraṃ vāraṃ vinikṣipet /
ĀK, 1, 23, 135.1 alpamalpaṃ pūrvagandhaṃ vāraṃ vāraṃ vinikṣipet /
Āryāsaptaśatī
Āsapt, 2, 196.2 jīryati karṇe mahatāṃ durvādo nālpam api viśati //
Āsapt, 2, 445.1 mahato 'pi hi viśvāsān mahāśayā dadhati nālpam api laghavaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 8.0 yathākramamiti śiśire raukṣyamalpaṃ tiktaṃ rasamalpaṃ ca daurbalyaṃ tathā vasante madhyaṃ raukṣyaṃ kaṣāyaṃ rasaṃ madhyaṃ daurbalyaṃ tathā grīṣme prakṛṣṭaṃ raukṣyaṃ kaṭukaṃ rasaṃ mahacca daurbalyaṃ darśayati //
ĀVDīp zu Ca, Śār., 1, 129.2, 6.0 prāyo hi kālādīnāṃ madhye anyatareṇāpyayogādinā puruṣaḥ sambadhyate tena ca nityāturā eva puruṣā bhavanti alpaṃ ca rogam anādṛtya svasthavyapadeśaḥ puruṣāṇāṃ kriyata iti bhāvaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 27.2 śothaṃ kṛmiṃ śūlamapākaroti prāhuḥ pare bṛṃhaṇam alpametam //
Mugdhāvabodhinī
MuA zu RHT, 5, 26.2, 5.0 punaḥ kiṃ kṛtvā gandhakadhūmaṃ dattvā vā stokaṃ stokaṃ alpamalpaṃ tālakadhūmaṃ dattvā vā śilāhvarasakasya śilāhvā manaḥśilā rasakaḥ kharparaḥ cakavad bhāvasamāsaḥ tasya dhūmaṃ dattvā //
MuA zu RHT, 5, 26.2, 5.0 punaḥ kiṃ kṛtvā gandhakadhūmaṃ dattvā vā stokaṃ stokaṃ alpamalpaṃ tālakadhūmaṃ dattvā vā śilāhvarasakasya śilāhvā manaḥśilā rasakaḥ kharparaḥ cakavad bhāvasamāsaḥ tasya dhūmaṃ dattvā //