Occurrences

Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Suśrutasaṃhitā

Mahābhārata
MBh, 6, 19, 4.2 saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn //
MBh, 12, 101, 44.1 saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn /
Manusmṛti
ManuS, 7, 191.1 saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 51.1 hared bahūṃś calān doṣān alpān alpān punaḥ punaḥ /
AHS, Sū., 18, 51.1 hared bahūṃś calān doṣān alpān alpān punaḥ punaḥ /
AHS, Sū., 18, 51.2 durbalasya mṛdudravyair alpān saṃśamayet tu tān //
Divyāvadāna
Divyāv, 12, 416.1 ye 'lpānapi jine kārān kariṣyanti vināyake /
Suśrutasaṃhitā
Su, Cik., 33, 37.1 durbalasya calān doṣānalpānalpān punaḥ punaḥ /
Su, Cik., 33, 37.1 durbalasya calān doṣānalpānalpān punaḥ punaḥ /
Su, Cik., 33, 37.2 haret prabhūtān alpāṃstu śamayet pracyutān api //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //