Occurrences

Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Kathāsaritsāgara
Nibandhasaṃgraha
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 3, 199, 29.2 kurvantyeva hi hiṃsāṃ te yatnād alpatarā bhavet //
MBh, 5, 59, 4.2 kurūñ śaktyālpatarayā duryodhanam athābravīt //
MBh, 6, 21, 7.2 jayantyalpatarā yena tannibodha viśāṃ pate //
MBh, 7, 167, 42.1 yadā gataṃ vayo bhūyaḥ śiṣṭam alpataraṃ ca naḥ /
MBh, 12, 81, 1.2 yad apyalpataraṃ karma tad apyekena duṣkaram /
MBh, 12, 169, 11.1 rātryāṃ rātryāṃ vyatītāyām āyur alpataraṃ yadā /
MBh, 12, 258, 23.2 pitā hyalpataraṃ sthānaṃ cintayiṣyāmi mātaram //
MBh, 12, 309, 82.2 teṣām alpataro dharmaḥ kāmabhogam ajānatām //
MBh, 14, 39, 6.2 alpaṃ tatra rajo jñeyaṃ sattvaṃ cālpataraṃ tataḥ //
MBh, 14, 39, 7.2 alpaṃ tatra tamo jñeyaṃ sattvaṃ cālpataraṃ tataḥ //
MBh, 14, 39, 8.2 alpaṃ tatra rajo jñeyaṃ tamaścālpataraṃ tataḥ //
Rāmāyaṇa
Rām, Ay, 94, 45.1 āyas te vipulaḥ kaccit kaccid alpataro vyayaḥ /
Saṅghabhedavastu
SBhedaV, 1, 36.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇo bhavati ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 47.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇa ityāhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 58.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtam āhāram āharati sa durvarṇo bhavatīty āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 118.2 asnehālpatarāhāraḥ so 'bhavat pratyahaḥ kṛśaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 709.2 uktād alpatare hīne krayo naiva praduṣyati //
Kūrmapurāṇa
KūPur, 1, 34, 26.2 svalpaṃ svalpataraṃ pāpaṃ yadā tasya narādhipa /
Liṅgapurāṇa
LiPur, 1, 8, 103.1 alakṣaṇamanirdeśyamaṇoralpataraṃ śubham /
LiPur, 1, 71, 106.2 aṇoralpataraṃ prāhur mahato'pi mahattaram //
LiPur, 1, 71, 141.2 procurnamaḥ śivāyeti pūjya cālpataraṃ hṛdi //
Matsyapurāṇa
MPur, 104, 11.2 svalpamalpataraṃ pāpaṃ yadā te syānnarādhipa /
Suśrutasaṃhitā
Su, Cik., 37, 65.2 tasyānyo 'lpataro deyo na hi snihyatyatiṣṭhati //
Kathāsaritsāgara
KSS, 5, 1, 135.2 māndyam alpatarāhārakṛśīkṛtatanur mṛṣā //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 12.2, 4.0 yathā bhavatyalpataraṃ bhūtaśabdo rajaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 68.2 tasmādalpataro doṣaḥ pibato me stanaṃ tava //
Sātvatatantra
SātT, 3, 28.2 hayagrīvādyavatāre tasmād alpatarā yataḥ //