Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka

Aitareyabrāhmaṇa
AB, 6, 35, 11.0 yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha vā idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi //
Jaiminīyabrāhmaṇa
JB, 1, 238, 3.0 taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate //
JB, 1, 238, 4.0 evam eva dviṣantaṃ bhrātṛvyaṃ vyūhya vinudyāsmin loke 'nnam atti taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate ya evaṃ veda //
JB, 1, 248, 18.0 tasya na bhūtyā alpikeva canāśāsti paraiva bhavatīti //
JB, 1, 249, 9.0 tasya na śremṇo 'lpikeva canāśāsti //
Kauṣītakibrāhmaṇa
KauṣB, 11, 8, 20.0 sa yo 'lpakam anvāha yathālpadhānye pātrāṇi samṛccheran evaṃ tasyokthāni samṛcchante //
Kāṭhakasaṃhitā
KS, 10, 7, 37.0 te yad devānām apy alpakaṃ lohitam asurā akurvan //
Pañcaviṃśabrāhmaṇa
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 15.4 teṣām alpakād evāgnir asaṃcita āsa //
Aṣṭasāhasrikā
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.3 alpakāste jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 10, 22.1 śāriputra āha kiyantaste bhagavan bodhisattvā mahāsattvā bhaviṣyanti uttarasyāṃ diśi uttare digbhāge bahava utāho alpakāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante bhagavānāha bahavaste śāriputra subahavaḥ uttarāpathe uttarasyāṃ diśyuttare digbhāge bodhisattvā mahāsattvā bhaviṣyanti /
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
Mahābhārata
MBh, 2, 43, 21.2 śuciśukrāgame kāle śuṣye toyam ivālpakam //
MBh, 3, 34, 65.1 evam eva manuṣyendra dharmaṃ tyaktvālpakaṃ naraḥ /
MBh, 3, 167, 8.2 tadā mātalinā yattā vyacarann alpakā iva //
MBh, 5, 131, 8.2 susaṃtoṣaḥ kāpuruṣaḥ svalpakenāpi tuṣyati //
MBh, 5, 131, 25.1 aholābhakaraṃ dīnam alpajīvanam alpakam /
MBh, 9, 4, 21.2 pāṇḍavānāṃ prasādena bhuñjīyāṃ rājyam alpakam //
MBh, 12, 132, 4.1 yo hyanāḍhyaḥ sa patitastad ucchiṣṭaṃ yad alpakam /
MBh, 12, 137, 84.1 nityaṃ buddhimato hyarthaḥ svalpako 'pi vivardhate /
MBh, 13, 144, 16.2 ekadā smālpakaṃ bhuṅkte na vaiti ca punar gṛhān //
Manusmṛti
ManuS, 3, 219.1 piṇḍebhyas tv alpikāṃ mātrāṃ samādāyānupūrvaśaḥ /
ManuS, 4, 191.2 svalpakenāpy avidvān hi paṅke gaur iva sīdati //
ManuS, 7, 169.2 tadātve cālpikāṃ pīḍāṃ tadā saṃdhiṃ samāśrayet //
ManuS, 10, 117.2 kāmaṃ tu khalu dharmārthaṃ dadyāt pāpīyase 'lpikām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 58.2 mahārambho 'lpake hetāv ātaṅko doṣakarmajaḥ //
AHS, Śār., 1, 53.2 deyam apyahitaṃ tasyai hitopahitam alpakam //
AHS, Nidānasthāna, 12, 11.2 saśabdo niścared vāyur viḍ baddhā mūtram alpakam //
AHS, Cikitsitasthāna, 8, 86.1 ariṣṭaṃ mastu pānīyaṃ pānīyaṃ vālpakaṃ śṛtam /
AHS, Cikitsitasthāna, 19, 16.1 pracchānam alpake kuṣṭhe śṛṅgādyāśca yathāyatham /
AHS, Utt., 39, 32.1 athālpakair eva dinaiḥ surūpaḥ strīṣv akṣayaḥ kuñjaratulyavīryaḥ /
Bodhicaryāvatāra
BoCA, 7, 23.2 tasmād bahūni duḥkhāni hantuṃ soḍhavyamalpakam //
Matsyapurāṇa
MPur, 69, 3.2 svalpakenātha tapasā mahatphalamihocyatām //
Viṣṇupurāṇa
ViPur, 1, 17, 91.1 tasmin prasanne kim ihāsty alabhyaṃ dharmārthakāmair alam alpakās te /
ViPur, 1, 18, 26.2 vadantu sādhu vāsādhu viveko 'smākam alpakaḥ //
ViPur, 3, 12, 37.2 bhītāśvāsanakṛt sādhuḥ svargastasyālpakaṃ phalam //
ViPur, 5, 24, 4.3 guhāmukhādviniṣkrāntaḥ dadṛśe so 'lpakānnarān //
ViPur, 6, 2, 2.1 kasmin kāle 'lpako dharmo dadāti sumahat phalam /
ViPur, 6, 8, 56.2 vighno yatra niveśitātmamanaso brāhmo 'pi loko 'lpakaḥ /
Bhāratamañjarī
BhāMañj, 1, 361.2 evaṃvidhānāṃ mahasāmākaro jātu nālpakaḥ //
Garuḍapurāṇa
GarPur, 1, 65, 81.2 viṃśatirvāmavakrābhir āyuḥ kṣudrābhiralpakam //
GarPur, 1, 115, 38.2 asaṃtuṣṭaḥ kāpuruṣaḥ svalpakenāpi tuṣyati //
GarPur, 1, 157, 18.1 prāgrūpāṅgasya sadanaṃ cirāt pavana alpakaḥ /
GarPur, 1, 161, 12.1 saśabdo niḥsared vāyur vahate mūtramalpakam /
Hitopadeśa
Hitop, 1, 36.1 saṃhatiḥ śreyasī puṃsāṃ svakulair alpakair api /
Hitop, 4, 51.1 adeśastho hi ripuṇā svalpakenāpi hanyate /
Rasaprakāśasudhākara
RPSudh, 5, 81.2 guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati //
RPSudh, 6, 83.2 pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ //
Rasaratnasamuccaya
RRS, 3, 48.3 pāṣāṇagairikaṃ cānyatpūrvasmādalpakaṃ guṇaiḥ //
RRS, 15, 28.2 sarvamekatra vidrāvya kṣiptvālaṃ cālpamalpakam //
Rasendracūḍāmaṇi
RCūM, 10, 130.2 pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ //
RCūM, 11, 87.2 pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ //
Rājanighaṇṭu
RājNigh, 2, 32.1 yatra puṣpapravālādi nātidīrghaṃ na cālpakam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 9.0 tato'lpakaireva dinai rūpavāṃstaruṇīviṣaya akṣayaśaktigajasamānasāmarthya utkṛṣṭamedhādir asau bhavati //
Tantrāloka
TĀ, 6, 86.2 svātmautsukye prabuddhe hi vedyaviśrāntiralpikā //