Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa

Atharvaveda (Paippalāda)
AVP, 12, 8, 3.2 tābhir gandharvāṁ abhedyāṁ avakādān vy ṛṣatu //
AVP, 12, 8, 4.1 avakādāṁ abhiṣāco bhitsu dyotayamānakān /
Atharvaveda (Śaunaka)
AVŚ, 4, 37, 8.2 tābhir haviradān gandharvān avakādān vyṛṣatu //
AVŚ, 4, 37, 9.2 tābhir haviradān gandharvān avakādān vyṛṣatu //
AVŚ, 4, 37, 10.1 avakādān abhiśocān apsu jyotaya māmakān /
AVŚ, 8, 7, 9.1 avakolbā udakātmāna oṣadhayaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 4, 9.0 adbhir etad ahar avakāmiśrābhir adhvaryur māhendrasya stotram upākaroti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 14.0 apaḥ sāvakā upanidhāya mahānāmnībhiḥ stuvīran //
DrāhŚS, 9, 1, 18.0 aṣṭhīvatoravakā upoheran //
Kauśikasūtra
KauśS, 5, 4, 5.0 ihettham ity avakayā pracchādayati //
KauśS, 7, 3, 7.0 avakayā śālāṃ paritanoti //
Kātyāyanaśrautasūtra
KātyŚS, 21, 4, 19.0 avakābhiḥ kuśaiś ca pracchādya parikṛṣṭaṃ ced yavān vapet //
Kāṭhakasaṃhitā
KS, 21, 3, 36.0 avakām upadhāyeṣṭakām upadadhāti //
KS, 21, 3, 37.0 agner vā eṣā vaiśvānarasya yonir yad avakā //
KS, 21, 7, 24.0 avakayā ca vetasaśākhayā ca vikarṣati //
KS, 21, 7, 25.0 apāṃ vā etac charo yad avakāpām etat puṣyaṃ yad vetasaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 1, 1.6 samudrasya tvāvakayāgne parivyayāmasi /
MS, 3, 15, 1, 1.0 śādaṃ dadbhir avakān dantamūlair mṛdaṃ barsvai stegān daṃṣṭrābhyām avakrandena tālu vājaṃ hanubhyāṃ sarasvatyā agrajihvaṃ jihvāyā utsādam apa āsyena vṛṣaṇā āṇḍābhyām ādityāñ śmaśrubhiḥ panthāṃ bhrūbhyāṃ dyāvāpṛthivī vartobhyāṃ vidyutaṃ kanīnikābhyāṃ karṇābhyāṃ śrotre śrotrābhyāṃ karṇā avāryāṇi pakṣmāṇi pāryā ikṣavaḥ pāryāṇi pakṣmāṇy avāryā ikṣavaḥ //
Taittirīyasaṃhitā
TS, 5, 4, 2, 9.0 avakām anūpadadhāti //
TS, 5, 4, 4, 20.0 apāṃ śaro 'vakāḥ //
TS, 5, 4, 4, 21.0 vetasaśākhayā cāvakābhiś ca vikarṣati //
Vaitānasūtra
VaitS, 5, 2, 13.1 idaṃ va āpo himasya tvā upa dyām upa vetasam apām idam iti maṇḍūkāvakāvetasair dakṣiṇādi pratidiśaṃ vikṛṣyamāṇām //
Vārāhaśrautasūtra
VārŚS, 2, 2, 3, 17.1 avakāṃ vetasaśākhāṃ maṇḍūkam iti vaṃśe prabadhya samudrasya tvāvakayeti saptabhir agniṃ parikarṣati //
VārŚS, 2, 2, 3, 17.1 avakāṃ vetasaśākhāṃ maṇḍūkam iti vaṃśe prabadhya samudrasya tvāvakayeti saptabhir agniṃ parikarṣati //
VārŚS, 3, 2, 1, 59.1 māhendrasya stotram upākariṣyan toyāvakam udgātre prayacchati //
VārŚS, 3, 4, 5, 7.1 śādaṃ dadbhiḥ svāhāvakān dantamūlaiḥ svāheti paryāyair dyāvāpṛthivī vartobhyām ity etasya purastād araṇye 'nuvākyena gaṇena juhoti //
Āpastambaśrautasūtra
ĀpŚS, 16, 24, 10.1 sarvāsv ṛtavyāsv avakām anūpadadhāti //
ĀpŚS, 16, 24, 11.1 avakāsu sādayatīty eke //
ĀpŚS, 16, 25, 2.1 catasra āśāḥ pracarantv agnaya iti vopadhāyāvakābhiḥ parītasya jālena pracchādya śaṅkubhiḥ pariṇihatyāpāṃ gambhīraṃ gaccha mā tvā sūryaḥ parītāpsīn mo agnir vaiśvānaraḥ /
ĀpŚS, 17, 12, 7.0 avakā vetasaśākhāṃ maṇḍūkaṃ ca dīrghavaṃśe prabadhya samudrasya tvāvakayeti saptabhir aṣṭābhir vāgniṃ vikarṣati //
ĀpŚS, 17, 12, 7.0 avakā vetasaśākhāṃ maṇḍūkaṃ ca dīrghavaṃśe prabadhya samudrasya tvāvakayeti saptabhir aṣṭābhir vāgniṃ vikarṣati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 14.1 garteṣvavakāṃ śīpālam ity avadhāpayen na hāsya dāhuko bhavatīti vijñāyate //
ĀśvGS, 4, 4, 8.0 uttarapurastād āhavanīyasya jānumātraṃ gartaṃ khātvāvakāṃ śīpālam ity avadhāpayet tato ha vā eṣa niṣkramya sahaiva dhūmena svargaṃ lokam etīti ha vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 8, 3, 13.2 avakābhiḥ pracchādayati kam me 'sad iti /