Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mṛgendraṭīkā
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 1, 7, 5.1 yāḥ klandās tamiṣīcayo akṣakāmā manomuhaḥ /
AVP, 1, 49, 2.1 akṣāḥ phalavatīṃ divaṃ datta gāṃ kṣīriṇīm iva /
AVP, 4, 9, 1.1 saṃvasava iti vo nāmadheyam ugraṃpaśyā rāṣṭrabhṛto hy akṣāḥ /
AVP, 4, 9, 2.1 idam ugrāya babhrave yo 'kṣeṣu tanūvaśī /
AVP, 4, 9, 3.1 ghṛtam agne apsarābhyo vaha tvaṃ pāṃsūn akṣebhyaḥ sikatā apaś ca /
AVP, 4, 9, 4.1 yo no devo dhanam idaṃ dideśa yo akṣāṇāṃ grahaṇaṃ śeṣaṇaṃ ca /
AVP, 4, 9, 6.2 akṣān yad babhrūn ālabhe te no mṛḍantv īdṛśe //
AVP, 4, 10, 7.2 yenākṣā abhyaṣicyanta tenāham asyā mūrdhānam abhi ṣiñcāmi nāryāḥ //
AVP, 10, 6, 5.2 akṣeṣu strīṣu mā bhago bhago māvatu varcasā //
AVP, 12, 7, 8.1 yatra vo akṣā haritā arjunā āghāṭāḥ karkaryaḥ saṃvadanti /
Atharvaveda (Śaunaka)
AVŚ, 2, 2, 5.1 yāḥ klandās tamiṣīcayo 'kṣakāmā manomuhaḥ /
AVŚ, 4, 16, 5.2 saṃkhyātā asya nimiṣo janānām akṣān iva śvaghnī ni minoti tāni //
AVŚ, 4, 17, 7.1 tṛṣṇāmāraṃ kṣudhāmāraṃ atho akṣaparājayam /
AVŚ, 4, 38, 4.1 yā akṣeṣu pramodante śucaṃ krodhaṃ ca bibhratī /
AVŚ, 5, 18, 2.1 akṣadrugdho rājanyaḥ pāpa ātmaparājitaḥ /
AVŚ, 5, 31, 6.2 akṣeṣu kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 6, 38, 3.1 rathe akṣeṣv ṛṣabhasya vāje vāte parjanye varuṇasya śuṣme /
AVŚ, 6, 70, 1.1 yathā māṃsam yathā surā yathākṣā adhidevane /
AVŚ, 6, 118, 1.1 yaddhastābhyāṃ cakṛma kilbiṣāṇy akṣāṇāṃ gaṇam upalipsamānāḥ /
AVŚ, 6, 118, 2.1 ugraṃpaśye rāṣṭrabhṛt kilbiṣāṇi yad akṣavṛttam anu dattam na etat /
AVŚ, 7, 50, 1.2 evāham adya kitavān akṣair badhyāsam aprati //
AVŚ, 7, 50, 9.1 akṣāḥ phalavatīm dyuvaṃ datta gāṃ kṣīriṇīm iva /
AVŚ, 7, 109, 1.1 idam ugrāya babhrave namo yo akṣeṣu tanūvaśī /
AVŚ, 7, 109, 2.1 ghṛtam apsarābhyo vaha tvam agne pāṃsūn akṣebhyaḥ sikatā apaś ca /
AVŚ, 7, 109, 5.1 yo no dyuve dhanam idaṃ cakāra yo akṣāṇāṃ glahanaṃ śeṣaṇaṃ ca /
AVŚ, 7, 109, 6.1 saṃvasava iti vo nāmadheyam ugraṃpaśyā rāṣṭrabhṛto hy akṣāḥ /
AVŚ, 7, 109, 7.2 akṣān yad babhrūn ālabhe te no mṛḍantv īdṛśe //
AVŚ, 12, 3, 52.1 yad akṣeṣu vadā yat samityāṃ yad vā vadā anṛtaṃ vittakāmyā /
AVŚ, 14, 1, 35.1 yac ca varco akṣeṣu surāyāṃ ca yad āhitam /
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 2.1 śvopaspṛṣṭe tad yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtyātha sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣu hiraṇyaṃ nidhāyopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram anvavahṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣya japati //
BhārGS, 2, 7, 2.1 śvopaspṛṣṭe tad yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtyātha sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣu hiraṇyaṃ nidhāyopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram anvavahṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣya japati //
BhārGS, 2, 7, 2.1 śvopaspṛṣṭe tad yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtyātha sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣu hiraṇyaṃ nidhāyopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram anvavahṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣya japati //
Chāndogyopaniṣad
ChU, 7, 3, 1.2 yathā vai dve vāmalake dve vā kole dvau vākṣau muṣṭir anubhavaty evaṃ vācaṃ ca nāma ca mano 'nubhavati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 2, 21.0 akṣāṃś ced abhijuhuyus tatra gatvā tūṣṇīmupaviśet //
DrāhŚS, 12, 4, 18.0 agnyādheyāntān kurvate pūrṇāhutim akṣābhihomamiṣṭīriti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 7, 2.1 samupasṛte yajñopavīty ācānto 'nāprītena śarāveṇodakam āhṛtya sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupya vyūhya samūhya prathayitvopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram abhyāhṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣati /
HirGS, 2, 7, 2.1 samupasṛte yajñopavīty ācānto 'nāprītena śarāveṇodakam āhṛtya sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupya vyūhya samūhya prathayitvopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram abhyāhṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣati /
Jaiminīyabrāhmaṇa
JB, 1, 98, 1.0 svapnaṃ tandrīṃ manyum aśanayām akṣakāmyāṃ strīkāmyām iti //
Jaiminīyaśrautasūtra
JaimŚS, 8, 21.0 taṃ pavayitvā paścād akṣaṃ sādayati //
Kauśikasūtra
KauśS, 2, 8, 17.0 kṛtasampannān akṣān ā tṛtīyaṃ vicinoti //
KauśS, 4, 6, 9.0 śīrṣaphāṇṭākṣaiḥ //
KauśS, 5, 1, 3.0 venas tad iti pañcaparveṣukumbhakamaṇḍalustambakāmpīlaśākhāyugedhmākṣeṣu pāṇyor ekaviṃśatyāṃ śarkarāsvīkṣate //
KauśS, 5, 5, 13.0 udbhindatīṃ saṃjayantīṃ yathā vṛkṣam aśanir idam ugrāyeti vāsitān akṣān nivapati //
KauśS, 8, 4, 1.0 yad akṣeṣv iti samānavasanau bhavataḥ //
KauśS, 14, 3, 15.1 viśve devā ahaṃ rudrebhiḥ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv arāgarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanaṃ svāhety agnau hutvā //
Kātyāyanaśrautasūtra
KātyŚS, 15, 3, 30.0 vāladāmabaddham akṣāvapaṇam //
KātyŚS, 15, 7, 5.0 abhibhūr ity asmai pañcākṣān pāṇāv ādhāya paścād enaṃ yajñiyavṛkṣadaṇḍaiḥ śanais tūṣṇīṃ ghnanti //
KātyŚS, 15, 7, 16.0 akṣān nivapati svāhākṛtā iti //
Kāṭhakasaṃhitā
KS, 8, 7, 2.0 atha madhyādhidevanam avokṣyākṣān nyupya juhoti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 11, 35.0 śatam asmā akṣān prayacchet //
Taittirīyāraṇyaka
TĀ, 2, 4, 2.1 yaddhastābhyāṃ cakara kilbiṣāṇy akṣāṇāṃ vagnum upajighnamānaḥ /
TĀ, 2, 4, 3.1 ugraṃpaśye rāṣṭrabhṛt kilbiṣāṇi yad akṣavṛttam anudattam etat /
Vaitānasūtra
VaitS, 2, 2, 10.1 idam ugrāyety anvaktān akṣān videvanāyādhvaryave prayacchati //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 33.1 tasya paścāc catuḥśatam akṣān nivapati //
VārŚS, 1, 4, 4, 11.1 upasanne haviṣy aprokṣite niṣasāda dhṛtavrata iti samūhyākṣān hiraṇyaṃ nidhāya madhyādhidevane rājanyasya juhuyāt //
VārŚS, 1, 4, 4, 13.1 tatra śatam akṣān yajamānāya prayacchati //
VārŚS, 3, 2, 2, 23.2 astu śrauṣaḍ iti caturakṣam /
VārŚS, 3, 2, 8, 3.3 anṛṇo devānām anṛṇaḥ pitṝṇāṃ manuṣyāṇām anṛṇo bhavāmi yad akṣavṛttaṃ saṃskarādīṣṭa sarvasmād anṛṇo bhavāmīti hutveṣṭiṃ nirvapati //
VārŚS, 3, 3, 3, 26.1 brāhmaṇaś catuḥśatam akṣān apacchidyodbhinnaṃ rājña iti rājñe prayacchati //
VārŚS, 3, 3, 3, 28.1 tataḥ pañcākṣān prayacchann āha diśo abhyabhūd ayam iti //
Āpastambadharmasūtra
ĀpDhS, 2, 16, 13.0 ṣaṣṭhe 'dhvaśīlo 'kṣaśīlaś ca //
ĀpDhS, 2, 25, 12.0 sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nivaped yugmān vaibhītakān yathārthān //
Āpastambagṛhyasūtra
ĀpGS, 18, 1.1 śvagrahagṛhītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ vā hrādayann advāreṇa sabhāṃ prapādya sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarair avokṣet prātar madhyandine sāyam //
ĀpGS, 18, 1.1 śvagrahagṛhītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ vā hrādayann advāreṇa sabhāṃ prapādya sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarair avokṣet prātar madhyandine sāyam //
Āpastambaśrautasūtra
ĀpŚS, 18, 18, 16.1 tenākṣāvāpo 'dhidevanam uddhatyokṣyākṣān nivapet //
ĀpŚS, 18, 19, 5.1 audbhidyaṃ rājña iti tebhyaś catuḥśatān sauvarṇān akṣān udupya vijitya diśo 'bhy ayaṃ rājābhūd iti pañcākṣān rājñe prayacchati //
ĀpŚS, 18, 19, 5.1 audbhidyaṃ rājña iti tebhyaś catuḥśatān sauvarṇān akṣān udupya vijitya diśo 'bhy ayaṃ rājābhūd iti pañcākṣān rājñe prayacchati //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 23.1 athākṣānnivapati /
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 1, 4.1 yad akṣeṣu hiraṇyeṣu goṣv aśveṣu yad yaśaḥ /
Ṛgveda
ṚV, 10, 27, 17.1 pīvānam meṣam apacanta vīrā nyuptā akṣā anu dīva āsan /
ṚV, 10, 34, 2.2 akṣasyāham ekaparasya hetor anuvratām apa jāyām arodham //
ṚV, 10, 34, 4.1 anye jāyām pari mṛśanty asya yasyāgṛdhad vedane vājy akṣaḥ /
ṚV, 10, 34, 6.2 akṣāso asya vi tiranti kāmam pratidīvne dadhata ā kṛtāni //
ṚV, 10, 34, 7.1 akṣāsa id aṅkuśino nitodino nikṛtvānas tapanās tāpayiṣṇavaḥ /
ṚV, 10, 34, 13.1 akṣair mā dīvyaḥ kṛṣim it kṛṣasva vitte ramasva bahu manyamānaḥ /
Arthaśāstra
ArthaŚ, 2, 13, 1.1 suvarṇādhyakṣaḥ suvarṇarajatakarmāntānām asambandhāveśanacatuḥśālām ekadvārām akṣaśālāṃ kārayet //
ArthaŚ, 2, 13, 30.1 akṣaśālām anāyukto nopagacchet //
ArthaŚ, 2, 19, 16.1 akṣeṣu nāndīpinaddhaṃ kārayet //
ArthaŚ, 4, 9, 6.1 kośabhāṇḍāgārākṣaśālābhyaś caturbhāgamūlyeṣu eta eva dviguṇā daṇḍāḥ //
ArthaŚ, 14, 4, 10.1 manuṣyāṇām akṣamātram gavāśvānāṃ dviguṇam caturguṇaṃ hastyuṣṭrāṇām //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 10.0 akṣaśalākāsaṅkhyāḥ pariṇā //
Aṣṭādhyāyī, 3, 3, 70.0 akṣeṣu glahaḥ //
Aṣṭādhyāyī, 4, 4, 19.0 nirvṛtte 'kṣadyūtādibhyaḥ //
Carakasaṃhitā
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 15.0 bhallātakatailapātraṃ sapayaskaṃ madhukena kalkenākṣamātreṇa śatapākaṃ kuryāditi samānaṃ pūrveṇa //
Lalitavistara
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 1, 55, 39.2 tato 'kṣair vañcayitvā ca saubalena yudhiṣṭhiram //
MBh, 1, 176, 29.47 ratnāṅgulīyaprabhayā vidvān akṣān avāsṛjat /
MBh, 1, 189, 14.3 siṃhāsanasthaṃ yuvatīsahāyaṃ krīḍantam akṣair girirājamūrdhni //
MBh, 1, 189, 15.2 īśo 'ham asmīti samanyur abravīd dṛṣṭvā tam akṣaiḥ subhṛśaṃ pramattam //
MBh, 1, 214, 17.19 snuhivetrakuliṅgākṣair hintālaiśca samāvṛtam /
MBh, 1, 217, 19.1 tato 'kṣamātrā visṛjan dhārāḥ śatasahasraśaḥ /
MBh, 2, 44, 20.1 tasyākṣakuśalo rājann ādāsye 'ham asaṃśayam /
MBh, 2, 45, 37.1 aham akṣeṣvabhijñātaḥ pṛthivyām api bhārata /
MBh, 2, 45, 40.1 ayam utsahate rājañ śriyam āhartum akṣavit /
MBh, 2, 45, 47.1 tataḥ saṃstīrya ratnaistām akṣān āvāpya sarvaśaḥ /
MBh, 2, 51, 2.2 akṣān kṣipann akṣataḥ san vidvān aviduṣo jaye //
MBh, 2, 51, 3.1 glahān dhanūṃṣi me viddhi śarān akṣāṃśca bhārata /
MBh, 2, 51, 3.2 akṣāṇāṃ hṛdayaṃ me jyāṃ rathaṃ viddhi mamāstaram //
MBh, 2, 51, 4.2 ayam utsahate rājañ śriyam āhartum akṣavit /
MBh, 2, 53, 1.3 akṣān uptvā devanasya samayo 'stu yudhiṣṭhira //
MBh, 2, 53, 4.2 yo 'nveti saṃkhyāṃ nikṛtau vidhijñaś ceṣṭāsvakhinnaḥ kitavo 'kṣajāsu /
MBh, 2, 53, 5.1 akṣaglahaḥ so 'bhibhavet paraṃ nas tenaiva kālo bhavatīdam āttha /
MBh, 2, 53, 25.2 tato jagrāha śakunistān akṣān akṣatattvavit /
MBh, 2, 53, 25.2 tato jagrāha śakunistān akṣān akṣatattvavit /
MBh, 2, 55, 5.1 so 'yaṃ matto 'kṣadevena madhuvanna parīkṣate /
MBh, 2, 58, 13.2 evam uktvā tu śakunistān akṣān pratyapadyata /
MBh, 2, 58, 43.2 jitam ityeva tān akṣān punar evānvapadyata //
MBh, 2, 61, 20.2 mṛgayāṃ pānam akṣāṃśca grāmye caivātisaktatām //
MBh, 2, 66, 20.2 akṣān uptvā punardyūtam idaṃ dīvyantu pāṇḍavāḥ //
MBh, 2, 66, 21.2 ayaṃ hi śakunir veda savidyām akṣasaṃpadam //
MBh, 2, 67, 2.1 upastīrṇā sabhā rājann akṣān uptvā yudhiṣṭhira /
MBh, 2, 67, 4.1 akṣadyūte samāhvānaṃ niyogāt sthavirasya ca /
MBh, 2, 67, 13.2 akṣān uptvā punardyūtam ehi dīvyasva bhārata //
MBh, 2, 68, 26.2 śakuniṃ cākṣakitavaṃ sahadevo haniṣyati //
MBh, 2, 68, 39.1 akṣān yānmanyase mūḍha gāndhārāṇāṃ yaśohara /
MBh, 2, 68, 39.2 naite 'kṣā niśitā bāṇāstvayaite samare vṛtāḥ //
MBh, 3, 14, 7.1 striyo 'kṣā mṛgayā pānam etat kāmasamutthitam /
MBh, 3, 31, 17.1 rājan parītayā buddhyā viṣame 'kṣaparājaye /
MBh, 3, 31, 18.2 katham akṣavyasanajā buddhir āpatitā tava //
MBh, 3, 34, 3.2 akṣakūṭam adhiṣṭhāya hṛtaṃ duryodhanena naḥ //
MBh, 3, 35, 2.1 ahaṃ hyakṣān anvapadyaṃ jihīrṣan rājyaṃ sarāṣṭraṃ dhṛtarāṣṭrasya putrāt /
MBh, 3, 35, 3.1 mahāmāyaḥ śakuniḥ pārvatīyaḥ sadā sabhāyāṃ pravapann akṣapūgān /
MBh, 3, 35, 4.1 akṣān hi dṛṣṭvā śakuner yathāvat kāmānulomān ayujo yujaśca /
MBh, 3, 49, 32.1 akṣadyūtena bhagavan dhanaṃ rājyaṃ ca me hṛtam /
MBh, 3, 49, 32.2 āhūya nikṛtiprajñaiḥ kitavair akṣakovidaiḥ //
MBh, 3, 49, 33.1 anakṣajñasya hi sato nikṛtyā pāpaniścayaiḥ /
MBh, 3, 50, 3.2 akṣapriyaḥ satyavādī mahān akṣauhiṇīpatiḥ //
MBh, 3, 55, 13.2 tvam apyakṣān samāviśya kartuṃ sāhāyyam arhasi //
MBh, 3, 56, 5.1 akṣadyūte nalaṃ jetā bhavān hi sahito mayā /
MBh, 3, 56, 10.1 tam akṣamadasaṃmattaṃ suhṛdāṃ na tu kaścana /
MBh, 3, 57, 8.1 niśamya satataṃ cākṣān puṇyaślokaparāṅmukhān /
MBh, 3, 57, 14.1 yathā ca puṣkarasyākṣā vartante vaśavartinaḥ /
MBh, 3, 57, 14.2 tathā viparyayaścāpi nalasyākṣeṣu dṛśyate //
MBh, 3, 58, 15.1 vayam akṣāḥ sudurbuddhe tava vāso jihīrṣavaḥ /
MBh, 3, 58, 16.1 tān samīkṣya gatān akṣān ātmānaṃ ca vivāsasam /
MBh, 3, 63, 19.2 samīpam ṛtuparṇasya sa hi vedākṣanaipuṇam /
MBh, 3, 63, 21.1 bhaviṣyasi yadākṣajñaḥ śreyasā yokṣyase tadā /
MBh, 3, 70, 23.2 viddhyakṣahṛdayajñaṃ māṃ saṃkhyāne ca viśāradam //
MBh, 3, 70, 26.1 yatheṣṭaṃ tvaṃ gṛhāṇedam akṣāṇāṃ hṛdayaṃ param /
MBh, 3, 70, 27.1 tasyākṣahṛdayajñasya śarīrān niḥsṛtaḥ kaliḥ /
MBh, 3, 78, 14.2 akṣajña iti tat te 'haṃ nāśayiṣyāmi pārthiva //
MBh, 3, 78, 15.1 vedākṣahṛdayaṃ kṛtsnam ahaṃ satyaparākrama /
MBh, 3, 78, 16.3 bhagavann akṣahṛdayaṃ jñātum icchāmi tattvataḥ //
MBh, 3, 78, 17.1 tato 'kṣahṛdayaṃ prādāt pāṇḍavāya mahātmane /
MBh, 3, 125, 8.2 akṣeṣu mṛgayāyāṃ ca pūrvasṛṣṭaṃ punaḥ punaḥ //
MBh, 3, 168, 4.2 dhārābhir akṣamātrābhiḥ prādurāsīn mamāntike //
MBh, 3, 174, 23.1 plakṣākṣarauhītakavetasāśca snuhā badaryaḥ khadirāḥ śirīṣāḥ /
MBh, 3, 296, 4.2 śakunistvāṃ yadājaiṣīd akṣadyūtena bhārata /
MBh, 4, 1, 21.2 kaṅko nāma dvijo bhūtvā matākṣaḥ priyadevitā //
MBh, 4, 1, 22.2 kṛṣṇākṣāṃllohitākṣāṃśca nirvartsyāmi manoramān /
MBh, 4, 1, 22.2 kṛṣṇākṣāṃllohitākṣāṃśca nirvartsyāmi manoramān /
MBh, 4, 1, 22.10 jyotiṣe śakunajñāne nimitte cākṣakauśale /
MBh, 4, 6, 1.3 vaiḍūryarūpān pratimucya kāñcanān akṣān sa kakṣe parigṛhya vāsasā //
MBh, 4, 6, 11.3 akṣān pravaptuṃ kuśalo 'smi devitā kaṅketi nāmnāsmi virāṭa viśrutaḥ //
MBh, 4, 12, 4.1 sa hyakṣahṛdayajñastān krīḍayāmāsa pāṇḍavaḥ /
MBh, 4, 15, 35.3 tasya tasyeha te vadhyā yeṣāṃ jyeṣṭho 'kṣadevitā //
MBh, 4, 19, 1.3 śaucadāsmi sudeṣṇāyā akṣadhūrtasya kāraṇāt //
MBh, 4, 39, 3.2 rājyam akṣaiḥ parākīrya na śrūyante kadācana //
MBh, 4, 39, 4.2 jitān akṣaistadā kṛṣṇā tān evānvagamad vanam //
MBh, 4, 45, 23.1 nākṣān kṣipati gāṇḍīvaṃ na kṛtaṃ dvāparaṃ na ca /
MBh, 4, 63, 29.3 akṣān āhara sairandhri kaṅka dyūtaṃ pravartatām //
MBh, 4, 63, 44.2 tataḥ prakupito rājā tam akṣeṇāhanad bhṛśam /
MBh, 5, 2, 11.1 sa dīvyamānaḥ pratidevanena akṣeṣu nityaṃ suparāṅmukheṣu /
MBh, 5, 3, 6.1 samāhūya mahātmānaṃ jitavanto 'kṣakovidāḥ /
MBh, 5, 3, 6.2 anakṣajñaṃ yathāśraddhaṃ teṣu dharmajayaḥ kutaḥ //
MBh, 5, 6, 6.2 anakṣajñaṃ matākṣaḥ san kṣatravṛtte sthitaṃ śucim //
MBh, 5, 30, 27.1 gāndhārarājaḥ śakuniḥ pārvatīyo nikartane yo 'dvitīyo 'kṣadevī /
MBh, 5, 33, 74.1 striyo 'kṣā mṛgayā pānaṃ vākpāruṣyaṃ ca pañcamam /
MBh, 5, 35, 23.2 yāṃ rātrim adhivinnā strī yāṃ caivākṣaparājitaḥ /
MBh, 5, 55, 6.2 praśaṃsasyabhinandaṃstān pārthān akṣaparājitān /
MBh, 5, 88, 55.2 akṣadyūtaṃ mṛgavadhaḥ kaccid eṣāṃ sukhāvaham //
MBh, 5, 125, 9.1 aparādho na cāsmākaṃ yat te hyakṣaparājitāḥ /
MBh, 5, 126, 6.1 akṣadyūtaṃ mahāprājña satām aratināśanam /
MBh, 5, 192, 23.1 darśayāmāsa tāṃ yakṣaḥ sthūṇo madhvakṣasaṃyutaḥ /
MBh, 6, 15, 66.2 śaraśaktigadākhaḍgatomarākṣāṃ bhayāvahām //
MBh, 6, 99, 44.2 akṣadyūtakṛtaṃ rājan sughoraṃ vaiśasaṃ tadā //
MBh, 7, 98, 5.1 na jānīṣe purā tvaṃ tu gṛhṇann akṣān durodare /
MBh, 7, 105, 16.2 akṣān saṃmanyamānaḥ sa prākśarāste durāsadāḥ //
MBh, 7, 105, 17.2 senāṃ durodaraṃ viddhi śarān akṣān viśāṃ pate //
MBh, 7, 107, 9.1 tato bhīmaḥ smaran kleśān akṣadyūte vane 'pi ca /
MBh, 7, 126, 10.2 akṣānna te 'kṣā niśitā bāṇāste śatrutāpanāḥ //
MBh, 7, 126, 10.2 akṣānna te 'kṣā niśitā bāṇāste śatrutāpanāḥ //
MBh, 7, 131, 27.1 vikṣiptam aṣṭacakreṇa vivṛtākṣeṇa kūjatā /
MBh, 7, 151, 17.1 tasyāpyakṣasamā bāṇā rukmapuṅkhāḥ śilāśitāḥ /
MBh, 7, 160, 31.1 eṣo 'kṣakuśalo jihmo dyūtakṛt kitavaḥ śaṭhaḥ /
MBh, 7, 172, 63.1 akṣamālāparikṣiptaṃ jyotiṣāṃ paramaṃ nidhim /
MBh, 8, 49, 85.1 na cābhinandāmi tavādhirājyaṃ yatas tvam akṣeṣv ahitāya saktaḥ /
MBh, 8, 49, 86.1 akṣeṣu doṣā bahavo vidharmāḥ śrutās tvayā sahadevo 'bravīd yān /
MBh, 8, 67, 3.1 yadā sabhāyāṃ kaunteyam anakṣajñaṃ yudhiṣṭhiram /
MBh, 8, 67, 3.2 akṣajñaḥ śakunir jetā tadā dharmaḥ kva te gataḥ //
MBh, 9, 4, 7.2 akṣadyūte ca nṛpatir jito 'smābhir mahādhanaḥ /
MBh, 9, 27, 47.1 yat tadā hṛṣyase mūḍha glahann akṣaiḥ sabhātale /
MBh, 9, 58, 8.1 nāsmākaṃ nikṛtir vahnir nākṣadyūtaṃ na vañcanā /
MBh, 9, 60, 44.1 anakṣajñaṃ ca dharmajñaṃ saubalenākṣavedinā /
MBh, 9, 60, 44.1 anakṣajñaṃ ca dharmajñaṃ saubalenākṣavedinā /
MBh, 12, 28, 31.1 striyo 'kṣā mṛgayā pānaṃ prasaṅgānninditā budhaiḥ /
MBh, 12, 59, 60.1 mṛgayākṣāstathā pānaṃ striyaśca bharatarṣabha /
MBh, 12, 138, 26.1 pānam akṣāstathā nāryo mṛgayā gītavāditam /
MBh, 12, 261, 23.1 nākṣair dīvyennādadītānyavittaṃ na vāyonīyasya śṛtaṃ pragṛhṇet /
MBh, 13, 43, 5.1 ye ca te puruṣā vipra akṣair dīvyanti hṛṣṭavat /
MBh, 13, 141, 28.2 akṣeṣu mṛgayāyāṃ ca pāne strīṣu ca vīryavān //
Manusmṛti
ManuS, 4, 74.1 nākṣair dīvyet kadācit tu svayaṃ nopānahau haret /
ManuS, 7, 47.1 mṛgayākṣo divāsvapnaḥ parivādaḥ striyo madaḥ /
ManuS, 7, 50.1 pānam akṣāḥ striyaś caiva mṛgayā ca yathākramam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 31.2 vargaḥ kaṣāyaḥ pathyākṣaṃ śirīṣaḥ khadiro madhu //
AHS, Cikitsitasthāna, 3, 53.1 kramāt paladvayārdhākṣakarṣārdhākṣapalonmitam /
AHS, Cikitsitasthāna, 3, 53.1 kramāt paladvayārdhākṣakarṣārdhākṣapalonmitam /
AHS, Cikitsitasthāna, 3, 55.1 tailabhṛṣṭaṃ ca vaidehīkalkākṣaṃ sasitopalam /
AHS, Cikitsitasthāna, 3, 56.1 daśamūlāḍhake prasthaṃ ghṛtasyākṣasamaiḥ pacet /
AHS, Cikitsitasthāna, 3, 163.1 akṣamātrair ghṛtaprasthaṃ kṣīradrākṣārasāḍhake /
AHS, Cikitsitasthāna, 3, 169.1 dattvārdhākṣaṃ paced bhūyaḥ sa lehaḥ śvāsakāsajit /
AHS, Cikitsitasthāna, 12, 1.4 snigdhasya sarṣapāriṣṭanikumbhākṣakarañjajaiḥ //
AHS, Cikitsitasthāna, 12, 16.1 śālasaptāhvakampillavṛkṣakākṣakapitthajam /
AHS, Cikitsitasthāna, 14, 81.1 tulyaṃ ghṛtaṃ tulyapayo vipaced akṣasaṃmitaiḥ /
AHS, Cikitsitasthāna, 14, 104.1 kuṣṭhaṃ sarpasugandhāṃ ca dvyakṣāṃśaṃ paṭupañcakam /
AHS, Cikitsitasthāna, 16, 26.1 madhutripalasaṃyuktān kuryād akṣasamān guḍān /
AHS, Cikitsitasthāna, 20, 6.1 phalgvakṣavṛkṣavalkalaniryūheṇendurājikākalkam /
AHS, Cikitsitasthāna, 20, 12.1 akṣatailadrutā lepaḥ kṛṣṇasarpodbhavā maṣī /
AHS, Kalpasiddhisthāna, 2, 50.2 akṣamātraṃ tayoḥ piṇḍaṃ madirālavaṇānvitam //
AHS, Kalpasiddhisthāna, 4, 9.1 dadyāt supiṣṭaṃ sahatārkṣyaśailam akṣapramāṇaṃ lavaṇāṃśayuktam /
AHS, Kalpasiddhisthāna, 4, 18.1 tān sarṣapailāmadanaiḥ sakuṣṭhair akṣapramāṇaiḥ prasṛtaiśca yuktān /
AHS, Kalpasiddhisthāna, 4, 31.1 yāpanaṃ saindhavārdhākṣahapuṣārdhapalānvitam /
AHS, Kalpasiddhisthāna, 4, 37.2 mañjiṣṭhāragvadhośīratrāyamāṇākṣarohiṇīḥ //
AHS, Kalpasiddhisthāna, 6, 26.1 akṣaṃ picuḥ pāṇitalaṃ suvarṇaṃ kavaḍagrahaḥ /
AHS, Utt., 6, 24.2 sasaptalākrimiharaiḥ kalkitairakṣasaṃmitaiḥ //
AHS, Utt., 7, 22.2 madayantyagniniculairakṣāṃśaiḥ sarpiṣaḥ pacet //
AHS, Utt., 11, 47.1 sāro madhūkānmadhumān majjā vākṣāt samākṣikā /
AHS, Utt., 13, 43.1 akṣabījamaricāmalakatvaktutthayaṣṭimadhukair jalapiṣṭaiḥ /
AHS, Utt., 13, 46.1 tilatailam akṣatailaṃ bhṛṅgasvaraso 'sanācca niryūhaḥ /
AHS, Utt., 30, 32.2 ghrāṇārjave 'dhaḥ surarājavaster bhittvākṣamātraṃ tvapare vadanti //
AHS, Utt., 34, 29.1 parūṣakaiśca vipacet prastham akṣasamair ghṛtāt /
AHS, Utt., 34, 37.2 piṣṭaiḥ priyālaiścākṣāṃśair dvibalāmadhukānvitaiḥ //
AHS, Utt., 34, 52.2 akṣamātrairajāmūtre kṣīre ca dviguṇe pacet //
AHS, Utt., 34, 65.1 piṣṭvākṣāṃśā ghṛtaprasthaṃ pacet kṣīracaturguṇam /
AHS, Utt., 39, 54.2 akṣamātraṃ tato mūlāc cūrṇitāt payasā pibet //
AHS, Utt., 40, 23.1 so 'kṣamātram ataḥ khādet yasya rāmāśataṃ gṛhe /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 36.1 tatrānyatamayor akṣān dīvyator akṣadhūrtayoḥ /
BKŚS, 23, 36.1 tatrānyatamayor akṣān dīvyator akṣadhūrtayoḥ /
BKŚS, 23, 36.2 akṣaḥ koṇena patitaḥ saṃdigdhapadapañcakaḥ //
BKŚS, 23, 48.2 akṣāṣṭāpadaśārīṇām ākhyaṃ bhūmeś ca lakṣaṇam //
BKŚS, 23, 49.2 supiṣṭam iṣṭakākṣodam akṣasyopari dattavān //
BKŚS, 23, 53.1 tatas tatroditaṃ kaiścid ayam akṣaviśāradau /
BKŚS, 23, 60.1 athāsau krodhalobhābhyām akṣadhūrtaḥ pratāritaḥ /
BKŚS, 23, 60.2 mayā saha sasaṃrambham akṣān ārabdho devitum //
BKŚS, 23, 61.1 tena cāhaṃ tribhiḥ pātair anakṣakuśalaḥ kila /
BKŚS, 23, 64.2 vailakṣyād ghaṭṭayann akṣān na kiṃcit pratipannavān //
Daśakumāracarita
DKCar, 2, 2, 96.1 anupraviśya ca dyūtasabhām akṣadhūrtaiḥ samagaṃsi //
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Harivaṃśa
HV, 10, 69.2 divyākṣahṛdayajño vai rājā nalasakho balī //
Harṣacarita
Harṣacarita, 1, 249.1 ātmanāpy āṣāḍhī kṛṣṇājinī akṣavalayī valkalī mekhalī jaṭī ca bhūtvā tapasyato janayitureva jagāmāntikam //
Harṣacarita, 2, 8.1 atha lalāṭantape tapati tapane candanalikhitalalāṭikāpuṇḍrakair alakacīracīvarasaṃvītaiḥ svedodabindumuktākṣavalayavāhibhir dinakarārādhananiyamā ivāgṛhyanta lalanālalāṭendudyutibhiḥ //
Kumārasaṃbhava
KumSaṃ, 3, 46.1 bhujaṃgamonnaddhajaṭākalāpaṃ karṇāvasaktadviguṇākṣasūtram /
KumSaṃ, 5, 11.2 kuśāṅkurādānaparikṣatāṅguliḥ kṛto 'kṣasūtrapraṇayī tayā karaḥ //
KumSaṃ, 5, 63.1 athāgrahaste mukulīkṛtāṅgulau samarpayantī sphaṭikākṣamālikām /
Kāmasūtra
KāSū, 7, 1, 1.5 etair eva supiṣṭair vartim ālipyākṣatailena narakapāle sādhitam añjanaṃ ca /
Kātyāyanasmṛti
KātySmṛ, 1, 941.1 ekarūpā dvirūpā vā dyūte yasyākṣadevinaḥ /
Kūrmapurāṇa
KūPur, 2, 16, 65.1 nākṣaiḥ krīḍenna dhāveta nāpsu viṇmūtramācaret /
Liṅgapurāṇa
LiPur, 1, 66, 24.1 divyākṣahṛdayajño vai rājā nalasakho balī /
LiPur, 1, 82, 3.2 pañcavaktro daśabhujo hyakṣapañcadaśairyutaḥ //
LiPur, 1, 84, 60.1 brahmaṇaścākṣasūtraṃ ca kamaṇḍalumanuttamam /
LiPur, 1, 85, 111.1 padmākṣairdaśalakṣaṃ tu sauvarṇaiḥ koṭirucyate /
LiPur, 2, 25, 51.1 annamakṣapramāṇaṃ syācchuktimātreṇa vai tilaḥ /
LiPur, 2, 26, 9.2 nāsāgrakamale sthāpya dagdhākṣaḥ kṣubhikāgninā //
Matsyapurāṇa
MPur, 66, 10.1 evaṃ sampūjya gāyatrīṃ vīṇākṣamaṇidhāriṇīm /
MPur, 125, 48.2 sahacakro bhramatyakṣaḥ sahākṣo bhramati dhruvaḥ //
MPur, 154, 520.2 tatrākṣakrīḍayā devī vihartumupacakrame //
MPur, 163, 21.2 dhārābhirakṣamātrābhiḥ prādurāsītsamantataḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 185.1 yāṃ rātrim adhivinnā strī yāṃ caivākṣaparājitaḥ /
NāSmṛ, 2, 17, 1.1 akṣavardhraśalākādyair devanaṃ jihmakāritam /
NāSmṛ, 2, 17, 3.1 dvirabhyastāḥ patanty akṣā glahe yasyākṣadevinaḥ /
NāSmṛ, 2, 17, 3.1 dvirabhyastāḥ patanty akṣā glahe yasyākṣadevinaḥ /
NāSmṛ, 2, 17, 6.1 kūṭākṣadevinaḥ pāpān nirbhajed dyūtamaṇḍalāt /
Suśrutasaṃhitā
Su, Sū., 39, 14.2 biḍālapadakaṃ cūrṇaṃ deyaḥ kalko 'kṣasaṃmitaḥ //
Su, Cik., 3, 67.1 trapusākṣapriyālānāṃ tailāni madhuraiḥ saha /
Su, Cik., 4, 27.1 trivṛddantīsuvarṇakṣīrīsaptalāśaṅkhinītriphalāviḍaṅgānām akṣasamāḥ bhāgā bilvamātraḥ kalkas tilvakamūlakampillakayos triphalārasadadhipātre dve dve ghṛtapātramekaṃ tadaikadhyaṃ saṃsṛjya vipacet tilvakasarpir etat snehavirecanam upadiśanti vātarogiṣu /
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 7, 24.1 śvadaṃṣṭrāyaṣṭikābrāhmīkalkaṃ vākṣasamaṃ pibet /
Su, Cik., 9, 44.2 dhātrīpathyākṣopakulyāviḍaṅgān kṣaudrājyābhyāmekato vāvalihyāt //
Su, Cik., 9, 47.1 mañjiṣṭhākṣau vāsako devadāru pathyāvahnī vyoṣadhātrīviḍaṅgāḥ /
Su, Cik., 9, 50.1 rodhrāriṣṭaṃ padmakaṃ raktasāraḥ saptāhvākṣau vṛkṣako bījakaś ca /
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 17, 24.2 prakṣālane cāpi karañjanimbajātyakṣapīlusvarasāḥ prayojyāḥ //
Su, Cik., 25, 28.3 bījodbhavaṃ sāhacaraṃ ca puṣpaṃ pathyākṣadhātrīsahitaṃ vicūrṇya //
Su, Cik., 25, 34.2 lauhe supātre vinidhāya tailamakṣodbhavaṃ tacca pacet prayatnāt //
Su, Cik., 27, 12.1 cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃ dadyādāmalakarasacaturthabhāgaṃ tataḥ svinnamavatārya sahasrasampātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ yathāsātmyaṃ ca lavaṇaṃ pariharan bhakṣayet /
Su, Cik., 31, 6.2 tatra kecidāhuḥ tvakpatraphalamūlādīnāṃ bhāgastaccaturguṇaṃ jalaṃ caturbhāgāvaśeṣaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehaprasṛteṣu ṣaṭsu caturguṇaṃ dravamāvāpya caturaścākṣasamān bheṣajapiṇḍānityeṣa snehapākakalpaḥ /
Su, Cik., 38, 33.1 dattvādau saindhavasyākṣaṃ madhunaḥ prasṛtadvayam /
Su, Cik., 38, 37.2 dattvādau saindhavasyākṣaṃ madhunaḥ prasṛtidvayam /
Su, Cik., 38, 48.2 saguḍair akṣamātraistu madanārdhapalānvitaiḥ //
Su, Utt., 18, 96.2 maricānyakṣamajjānaṃ tulyāṃ ca gṛhagopikām //
Su, Utt., 39, 198.2 saśarkarām akṣamātrāṃ kaṭukāmuṣṇavāriṇā //
Su, Utt., 39, 208.2 sukhāmbunā prāgudayātpāyayetākṣasaṃmitam //
Su, Utt., 40, 52.2 hastidantyatha pippalyaḥ kalkāvakṣasamau smṛtau //
Su, Utt., 41, 50.1 elājamodāmalakābhayākṣagāyatryariṣṭāsanaśālasārān /
Su, Utt., 44, 26.1 mūlaṃ balācitrakayoḥ pibedvā pāṇḍvāmayārto 'kṣasamaṃ hitāśī /
Su, Utt., 44, 32.2 dagdhvākṣakāṣṭhair malamāyasaṃ vā gomūtranirvāpitamaṣṭavārān //
Su, Utt., 45, 24.2 pibedakṣasamaṃ kalkaṃ yaṣṭīmadhukam eva vā //
Su, Utt., 52, 40.1 taṃ bhakṣayedakṣaphalapramāṇaṃ yatheṣṭaceṣṭastrisugandhiyuktam /
Su, Utt., 54, 31.2 akṣābhayārasaṃ vāpi vidhireṣo 'yasām api //
Su, Utt., 57, 9.1 drākṣāpaṭolaviḍavetrakarīranimbamūrvābhayākṣabadarāmalakendravṛkṣaiḥ /
Su, Utt., 58, 29.1 kalkamervārubījānāmakṣamātraṃ sasaindhavam /
Su, Utt., 58, 36.2 pibedakṣasamaṃ kalkaṃ mūtradoṣanivāraṇam //
Su, Utt., 58, 37.1 abhayāmalakākṣāṇāṃ kalkaṃ badarasaṃmitam /
Su, Utt., 58, 45.1 akṣabījaṃ ca surayā kalkīkṛtya pibennaraḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Viṣṇupurāṇa
ViPur, 4, 4, 37.1 tatputraś ca ṛtuparṇaḥ yo 'sau nalasahāyo 'kṣahṛdayajño 'bhūt //
ViPur, 5, 28, 11.1 anakṣajño halī dyūte tathāsya vyasanaṃ mahat /
ViPur, 5, 28, 16.2 mudhaivākṣāvalepāndho yo 'vamene 'kṣakovidān //
ViPur, 5, 28, 16.2 mudhaivākṣāvalepāndho yo 'vamene 'kṣakovidān //
ViPur, 5, 28, 18.2 glahaṃ jagrāha rukmī ca tadarthe 'kṣānapātayat //
ViPur, 6, 3, 39.1 dhārābhir akṣamātrābhiḥ plāvayitvākhilāṃ bhuvam /
Viṣṇusmṛti
ViSmṛ, 3, 50.1 mṛgayākṣastrīpānābhiratiṃ pariharet //
ViSmṛ, 4, 8.1 taddvādaśakam akṣārdham //
ViSmṛ, 4, 9.1 akṣārdham eva sacaturmāṣakaṃ suvarṇaḥ //
ViSmṛ, 5, 134.1 dyūte kūṭākṣadevināṃ karacchedaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 138.2 nākṣaiḥ krīḍen na dharmaghnair vyādhitair vā na saṃviśet //
YāSmṛ, 2, 202.2 rājñā sacihnaṃ nirvāsyāḥ kūṭākṣopadhidevinaḥ //
Śatakatraya
ŚTr, 3, 44.2 itthaṃ nayau rajanidivasau lolayan dvāv ivākṣau kālaḥ kalyo bhuvanaphalake krīḍati prāṇiśāraiḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 51.1 akṣaḥ kaliḥ karṣaphalo vindhyajāto vibhītakaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 5, 21.2 kṛṣṇājinopavītākṣān bibhrad daṇḍakamaṇḍalū //
BhāgPur, 11, 17, 23.1 mekhalājinadaṇḍākṣabrahmasūtrakamaṇḍalūn /
Bhāratamañjarī
BhāMañj, 1, 1130.2 krīḍantamakṣaistaṃ dṛṣṭvā darpātprovāca vṛtrahā //
BhāMañj, 1, 1133.1 tato 'kṣakeliparyante tāṃ sabāṣpāṃ striyaṃ rahaḥ /
BhāMañj, 9, 59.1 dyūte raṇābhidhe tasminsāyakākṣānkṣipanmuhuḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 209.1 vibhītakaḥ karṣaphalo vāsanto'kṣaḥ kalidrumaḥ /
Garuḍapurāṇa
GarPur, 1, 23, 56.1 dakṣaiḥ karairvāmakaiśca bhujaṅgaṃ cākṣasūtrakam /
GarPur, 1, 50, 55.2 sphaṭikābjākṣarudrākṣaiḥ putrajīvasamudbhavaiḥ //
GarPur, 1, 96, 42.2 nākṣaiḥ krījecca kitavairvyādhitaiśca na saṃviśet //
GarPur, 1, 128, 8.1 upavāsaḥ praduṣyeta divāsvapnākṣamaithunāt /
GarPur, 1, 169, 23.1 sraṃsanī kaphavātaghnī hyakṣastadvattridoṣajit /
Kathāsaritsāgara
KSS, 5, 1, 102.2 japann āvartayāmāsa ciraṃ mithyākṣamālikām //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 30.2 vāsanto 'kṣo vindhyajātaḥ saṃvartastilapuṣpakaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 1.0 niyataviṣayatve'pyakṣāṇāmidaṃ tāvadbhavān pṛṣṭo vyācaṣṭāṃ yadi karṇarandhraviśiṣṭo nabhobhāgaḥ śabdavargasyetyanekavidhasya śabdasya dyotakaḥ tat nāsārandhrādicchidrāntaraṃ tathāvidhatvāducyatām //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 65.2 vibhītake bhūtavāso vāsanto'kṣo vaheṭakaḥ //
Rasahṛdayatantra
RHT, 19, 19.1 mākṣikaśilājatulohacūrṇapathyākṣaviḍaṅgaghṛtamadhubhiḥ /
Rasamañjarī
RMañj, 5, 70.1 dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān /
RMañj, 6, 193.1 raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /
Rasaratnasamuccaya
RRS, 2, 40.2 triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ //
RRS, 5, 150.1 akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
RRS, 5, 150.2 secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ /
RRS, 5, 176.1 arjunasyākṣavṛkṣasya mahārājagirerapi /
RRS, 11, 8.2 akṣaṃ biḍālapadakaṃ śuktiḥ pāṇitaladvayam //
RRS, 13, 39.1 rasagandhakapippalyo harītakyakṣavāsakam /
RRS, 13, 54.2 akṣapramāṇavaṭakaṃ chāyāśuṣkaṃ tu kārayet //
RRS, 13, 67.1 sapāṭhā lāṅgalī vyoṣasaindhavākṣaviṣaiḥ samam /
RRS, 13, 93.2 pathyākṣacūrṇādivaśād vyādhīṃś cānyān sudustarān //
RRS, 15, 22.2 akṣapramāṇavaṭakānkuryādevaṃ pṛthakpṛthak //
RRS, 16, 71.1 akṣamātraṃ kṣipedbhasma tatra mākṣikasambhavam /
RRS, 22, 23.1 gandhakaḥ palamātraśca pṛthagakṣau śilālakau /
Rasaratnākara
RRĀ, R.kh., 8, 84.1 ciñcākṣamikṣubhallātabalāvajralatābhavaiḥ /
RRĀ, R.kh., 8, 99.1 akṣabhallātakaṃ toyaiḥ piṣṭvā tāni vilepayet /
RRĀ, R.kh., 9, 65.2 secayedakṣapatraiśca saptavāraṃ punaḥ punaḥ //
RRĀ, Ras.kh., 7, 30.2 dāḍimasya tvacaścūrṇaṃ phalaṃ bhallātakākṣayoḥ //
RRĀ, Ras.kh., 7, 65.2 aśvagandhāpamārgau ca sārivākṣaphalaṃ tilāḥ //
RRĀ, Ras.kh., 7, 67.1 māṃsīmakṣaphalaṃ kuṣṭhamaśvagandhāṃ śatāvarīm /
RRĀ, Ras.kh., 8, 151.2 tāṃ pacedakṣajaiḥ kāṣṭhairbhāgaṃ devāya kalpayet //
RRĀ, V.kh., 10, 38.1 jyotiṣmatīkarañjākṣakaṭutumbīsamudbhavam /
Rasendracintāmaṇi
RCint, 6, 69.1 akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 354.1 dagdhvākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitam aṣṭavārān /
Rasārṇava
RArṇ, 12, 364.1 śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam /
RArṇ, 16, 78.1 palāśanimbabilvākṣakārpāsakaṭutumbinī /
Rājanighaṇṭu
RājNigh, Prabh, 149.1 devasarṣapakaś cākṣo badaro raktamūlakaḥ /
RājNigh, Āmr, 7.2 vikaṇṭakaḥ śivā saptāpy akṣaḥ pūgo 'ṣṭadhā smṛtaḥ //
RājNigh, Āmr, 231.1 hāryaḥ karṣaphalaḥ kalkir dharmaghno 'kṣo 'nilaghnakaḥ /
RājNigh, Kṣīrādivarga, 108.1 tailaṃ yat tilasarṣapoditakusumbhotthātasīdhānyajaṃ yaccairaṇḍakarañjakeṅgudīphalair nimbākṣaśigrvasthibhiḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 55.2, 2.0 tasmānmūlāc cūrṇitād akṣamātraṃ karṣamātraṃ dugdhena pibet mākṣikājyābhyāṃ vā lihyāt kṣīravartano 'nannāśī //
Tantrāloka
TĀ, 5, 83.1 divyo yaścākṣasaṃgho 'yaṃ bodhasvātantryasaṃjñakaḥ /
Ānandakanda
ĀK, 1, 3, 20.1 gandhapuṣpākṣairdhūpairdīpairnaivedyadarśanaiḥ /
ĀK, 1, 4, 480.2 jyotiṣmatīkarañjākṣakaṭutumbīsamudbhavam //
ĀK, 1, 6, 101.1 akṣādisaptavyasanaṃ chāyāśvatthakapitthayoḥ /
ĀK, 1, 12, 167.1 akṣakāṣṭhaiḥ pacettāṃ ca devātithyagnaye kramāt /
ĀK, 1, 15, 57.3 sudhākumbhavarākṣasragjñānamudrāṃ karāṃbujaiḥ //
ĀK, 1, 15, 359.2 dakṣiṇe'kṣaguṇaṃ vāme sudhāpūrṇaghaṭaṃ tataḥ //
ĀK, 1, 21, 38.2 sudhākumbhaṃ varākṣasraksaṃvinmudrāṃ karāṃbujaiḥ //
ĀK, 1, 23, 564.2 śatapalamabhayānām akṣadhātryostathaiva kvathitajalasamāṣṭau bhāgamaṣṭāvaśiṣṭam /
ĀK, 2, 6, 13.1 akṣabhallātakītoyaiḥ piṣṭvā patrāṇi lepayet /
ĀK, 2, 6, 31.2 ciñcākṣamikṣubhallātavāśāvajralatābhavaiḥ //
ĀK, 2, 7, 100.1 akṣāṅgārairdhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
ĀK, 2, 7, 100.2 secayedakṣapātrāntaḥ ṣaḍvāraṃ ca punaḥ punaḥ //
Āryāsaptaśatī
Āsapt, 2, 144.1 ekaikaśo yuvajanaṃ vilaṅghamānākṣanikaram iva taralā /
Āsapt, 2, 183.1 ko veda mūlyam akṣadyūte prabhuṇā paṇīkṛtasya vidhoḥ /
Āsapt, 2, 600.2 śārīva kitava bhavatānukūlitā pātitākṣeṇa //
Śyainikaśāstra
Śyainikaśāstra, 2, 3.1 striyo'kṣā madirāgītanṛtyavādyavṛthāṭanam /
Śyainikaśāstra, 2, 20.1 krīḍā sajīvanirjīvā glahapūrvākṣa ucyate /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 99.2 akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 1.0 atha maṇḍūrakaraṇavidhānamāha akṣeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 2.0 akṣāṅgārair iti bahuvacanatvenānyakāṣṭhodbhavair api dhamediti na doṣaḥ //
Abhinavacintāmaṇi
ACint, 1, 23.1 kolaṃ draṃkṣaṇakaṃ tathaiva vaṭakaṃ koladvayaṃ karṣakaṃ cākṣaḥ pāṇitalaṃ viḍālapadakaṃ tadvat suvarṇaṃ picuḥ /
ACint, 1, 59.1 lehaṃ pāṇiṃ talaṃ tathaiva guṭikā cākṣapramāṇaṃ rajaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 36.1 vibhītakas triliṅgaḥ syādakṣaḥ karṣaphalastu saḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.3 yojyaḥ sākṣo masaścitrabāhyārśaḥkuṣṭhasuptiṣu //
Haribhaktivilāsa
HBhVil, 2, 104.1 tatsamaṃ madhudugdhānnam akṣamātram udāhṛtam /
HBhVil, 4, 307.2 padmākṣais tulasīkāṣṭhaiḥ phalair dhātryāś ca nirmitāḥ //
HBhVil, 5, 89.3 mudrām akṣaguṇaṃ sudhāḍhyakalasaṃ vidyāṃ ca hastāmbujair bibhrāṇāṃ viśadaprabhāṃ trinayanāṃ vāgdevatām āśraye //
Mugdhāvabodhinī
MuA zu RHT, 19, 19.2, 3.0 mākṣikaṃ tāpyaṃ śilājatu prasiddhaṃ lohacūrṇaṃ māritamuṇḍasya rajaḥ pathyā harītakī akṣo vibhītakaḥ viḍaṅgaṃ kṛmighnaṃ ghṛtam ājyaṃ madhu kṣaudraṃ etaiḥ samprayuktaṃ rasaṃ kṣetrīkaraṇāya prayuñjīteti vākyārthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 66.2, 3.0 taṃ ca mākṣīkaśilājatulohacūrṇapathyākṣaviḍaṅgaghṛtamadhubhiḥ saṃyutaṃ kṛtvā kṣetrīkaraṇāya yuñjīteti rasahṛdaye //
Rasataraṅgiṇī
RTar, 2, 64.1 akṣaḥ sa eva kathito viḍālapadakaṃ tathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 19.1 yajñopavītaiśca śubhair akṣasūtraiśca bhārata /
SkPur (Rkh), Revākhaṇḍa, 20, 24.2 akṣasūtrodyatakaraṃ sūryāyutasamaprabham //
SkPur (Rkh), Revākhaṇḍa, 26, 43.2 yogapaṭṭākṣasūtreṇa chatreṇaiva virājitaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 17.1 nākṣakrīḍāṃ kariṣye 'dya tvayā saha maheśvara /
SkPur (Rkh), Revākhaṇḍa, 97, 137.2 akṣamālākarotkīrṇā dhyānayogaparāyaṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 54.2 haṃsopari samārūḍho hyakṣamālākarodyataḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 7.1 akṣasūtrakaro bhūtvā daṇḍī muṇḍī ca mekhalī /
SkPur (Rkh), Revākhaṇḍa, 212, 3.1 akṣasūtrodyatakaro bhasmaguṇṭhitavigrahaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 31.1 atha ḍākinīdamanamantraḥ akṣaḥ kṣāṃ kṣaukājasinau devatā tattvadhūlinī ghonāśālinī bhamantri bandhuśanādaivataṃ laghukaṇṭakena purum abhiśāsano devatāṃ mahābhairava maṇḍalam acala uoṃ cchaḥ cchaḥ cchaḥ ḍākinīmatabandhu namaḥ /
Yogaratnākara
YRā, Dh., 91.1 akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
YRā, Dh., 91.2 secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ //