Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Sāmavidhānabrāhmaṇa
Taittirīyāraṇyaka
Āpastambadharmasūtra
Mahābhārata
Manusmṛti
Amarakośa
Kūrmapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 31.1 yo brahmacārī striyam upeyāt so 'vakīrṇī //
BaudhDhS, 2, 13, 10.2 prāṇāgnihotralopena avakīrṇī bhavet tu saḥ //
BaudhDhS, 4, 2, 10.1 athāvakīrṇy amāvāsyāyāṃ niśy agnim upasamādhāya dārvihomikīṃ pariceṣṭāṃ kṛtvā dve ājyāhutī juhoti /
Gautamadharmasūtra
GautDhS, 3, 5, 17.1 gardabhenāvakīrṇī nirṛtiṃ catuṣpathe yajet //
GautDhS, 3, 7, 1.1 tad āhuḥ katidhāvakīrṇī praviśatīti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 9.0 avakīrṇī trīn kṛcchrāṃś caran parīto ṣiñcatā sutam iti caturtham āvartayet //
Taittirīyāraṇyaka
TĀ, 2, 18, 1.1 katidhāvakīrṇī praviśati caturdhety āhur brahmavādino marutaḥ prāṇair indraṃ balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa tasyaitāṃ prāyaścittiṃ vidāṃcakāra sudevaḥ kāśyapaḥ //
TĀ, 2, 20, 4.1 saha rakṣāṃsi yad devāḥ saptadaśa yad adīvyan pañcadaśāyuṣṭe catustriṃśad vaiśvānarāya ṣaḍviṃśatir vātaraśanā ha kūśmāṇḍair ajān ha pañca brahmayajñena grāme madhyandine tasya vai meghas tasya vai dvau ricyate duhe ha katidhāvakīrṇī bhūr namaḥ prācyai viṃśatiḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 26, 8.0 gardabhenāvakīrṇī nikṛtiṃ pākayajñena yajeta //
Mahābhārata
MBh, 5, 38, 4.1 cikitsakaḥ śalyakartāvakīrṇī stenaḥ krūro madyapo bhrūṇahā ca /
MBh, 12, 35, 5.1 avakīrṇī bhaved yaśca dvijātivadhakastathā /
Manusmṛti
ManuS, 3, 155.1 kuśīlavo 'vakīrṇī ca vṛṣalīpatir eva ca /
ManuS, 11, 119.1 avakīrṇī tu kāṇena gardabhena catuṣpathe /
Amarakośa
AKośa, 2, 462.2 dharmadhvajī liṅgavṛttiravakīrṇī kṣatavrataḥ //
Kūrmapurāṇa
KūPur, 2, 32, 39.2 mucyate hy avakīrṇī tu brāhmaṇānumate sthitaḥ //
Viṣṇusmṛti
ViSmṛ, 45, 29.1 ślīpady avakīrṇī //
Yājñavalkyasmṛti
YāSmṛ, 1, 222.2 avakīrṇī kuṇḍagolau kunakhī śyāvadantakaḥ //
YāSmṛ, 3, 280.1 avakīrṇī bhaved gatvā brahmacārī tu yoṣitam /
Garuḍapurāṇa
GarPur, 1, 99, 7.1 avakīrṇyāda yo ye ca ye cācāravivarjitāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 6.2 avakīrṇī śyāvadantaḥ sarvāśī vṛṣalīpatiḥ //