Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasārṇava
Skandapurāṇa
Āryāsaptaśatī
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 31, 11.3 viprasyāvajñayā śakro mātuḥ sarpā vipadgatāḥ /
MBh, 1, 80, 19.2 druhyunā cānunā caiva mayyavajñā kṛtā bhṛśam //
MBh, 1, 96, 53.113 tāṃ śikhaṇḍinyabadhnāt tu bālā pitur avajñayā /
MBh, 3, 146, 74.1 avaikṣad atha sāvajñaṃ locanair madhupiṅgalaiḥ //
MBh, 3, 147, 17.1 sāvajñam atha vāmena smayañjagrāha pāṇinā /
MBh, 7, 39, 23.2 avajñāpūrvakaṃ vīraḥ saubhadrasya raṇājire //
MBh, 12, 56, 57.2 līlayā caiva kurvanti sāvajñāstasya śāsanam /
MBh, 12, 282, 19.1 avajñayā dīyate yat tathaivāśraddhayāpi ca /
MBh, 16, 4, 19.2 nirdiśann iva sāvajñaṃ tadā savyena pāṇinā //
Rāmāyaṇa
Rām, Bā, 12, 13.1 na cāvajñā prayoktavyā kāmakrodhavaśād api /
Rām, Bā, 12, 28.2 avajñayā na dātavyaṃ kasyacil līlayāpi vā /
Rām, Bā, 12, 28.3 avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ //
Rām, Yu, 9, 12.2 pareṣāṃ sahasāvajñā na kartavyā kathaṃcana //
Rām, Yu, 47, 4.1 nāvajñā ripave kāryā yair indrabalasūdanaḥ /
Rām, Utt, 33, 22.2 nāvajñā parataḥ kāryā ya icchecchreya ātmanaḥ //
Rām, Utt, 60, 15.2 avajñāṃ purataḥ kṛtvā mayā yūyaṃ viśeṣataḥ //
Saundarānanda
SaundĀ, 3, 19.1 pratipūjayā na sa jaharṣa na ca śucamavajñayāgamat /
SaundĀ, 8, 40.2 dhanavatsu caranti tṛṣṇayā dhanahīneṣu carantyavajñayā //
SaundĀ, 16, 95.1 alabdhasyālābho niyatamupalabdhasya vigamastathaivātmāvajñā kṛpaṇamadhikebhyaḥ paribhavaḥ /
Amarakośa
AKośa, 1, 227.2 rīḍhāvamānanāvajñāvahelanam asūrkṣaṇam //
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 31.2 tathā vijñāpyatāṃ cedaṃ yathāvajñāṃ na manyate //
Daśakumāracarita
DKCar, 2, 2, 165.1 mayoktam avajñāsodaryaṃ dāridryam iti //
DKCar, 2, 6, 186.1 mātṛpramukho 'pi jñātivargo māmavajñayaiva paśyati //
DKCar, 2, 8, 150.0 kiyatyavajñā soḍhavyā //
Divyāvadāna
Divyāv, 13, 46.1 atha tasya jñātayo lokadharmānuvṛttyā avajñāpūrvakena nāmadheyaṃ vyavasthāpayitumārabdhāḥ kiṃ bhavatu dārakasya nāmeti //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Kirātārjunīya
Kir, 14, 24.2 sthitiṃ samīkṣyobhayathā parīkṣakaḥ karoty avajñopahataṃ pṛthagjanam //
Kir, 15, 13.2 praṇudaty āgatāvajñaṃ jaghaneṣu paśūn iva //
Kāmasūtra
KāSū, 4, 2, 27.1 bhinnarahasyā hi bhartur avajñāṃ labhate //
KāSū, 4, 2, 64.3 na cāvajñāṃ cared āsu vyalīkān na saheta ca //
KāSū, 5, 1, 11.7 avajñayopamantrayata iti krodhaḥ /
KāSū, 5, 1, 11.19 ākārito 'pi nāvabudhyata ityavajñā /
Kūrmapurāṇa
KūPur, 1, 30, 18.1 hatvā gajākṛtiṃ daityaṃ śūlenāvajñayā haraḥ /
KūPur, 2, 31, 85.2 tamāpatantaṃ sāvajñam ālokayad amitrajit //
KūPur, 2, 35, 26.2 sāvajñaṃ vai vāmapādena mṛtyuṃ śvetasyainaṃ paśyato vyājaghāna //
Liṅgapurāṇa
LiPur, 1, 2, 51.1 halāhalasya daityasya kṛtāvajñā pinākinā /
LiPur, 1, 36, 23.2 sāvajñaṃ vāmapādena sa māṃ mūrdhni sadasyatha //
LiPur, 1, 67, 4.2 druhyena cānunā caiva mayyavajñā kṛtā bhṛśam //
LiPur, 1, 92, 82.2 sāvajñaṃ kandukenātra tasyedaṃ dehamāsthitam //
LiPur, 1, 96, 36.3 vihasyovāca sāvajñaṃ tato visphuritādharaḥ //
LiPur, 1, 99, 15.2 avajñādurmado dakṣo devadevamumāpatim //
LiPur, 1, 101, 40.2 nayanena tṛtīyena sāvajñaṃ tam avaikṣata //
LiPur, 2, 13, 32.2 yadyavajñā kṛtā loke yasya kasyacid aṅginaḥ //
Matsyapurāṇa
MPur, 34, 22.2 druhyuṇā cānunā caivamapyavajñā kṛtā bhṛśam //
Viṣṇupurāṇa
ViPur, 5, 4, 9.1 amareṣu mamāvajñā jāyate daityapuṃgavāḥ /
ViPur, 5, 14, 10.2 na cacāla tataḥ sthānādavajñāsmitalīlayā //
ViPur, 5, 20, 79.2 avajñayā hataṃ dṛṣṭvā kṛṣṇena mathureśvaram //
Śatakatraya
ŚTr, 3, 38.2 vāmākṣīṇām avajñāvihasitavasatir vṛddhabhāvo 'nyasādhuḥ saṃsāre re manuṣyā vadata yadi sukhaṃ svalpam apyasti kiṃcit //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 26.1 sa āhato viśvajitā hy avajñayā paribhramadgātra udastalocanaḥ /
BhāgPur, 3, 20, 8.3 līlāṃ hiraṇyākṣam avajñayā hataṃ saṃjātaharṣo munim āha bhārataḥ //
BhāgPur, 3, 22, 13.2 kṣīyate tadyaśaḥ sphītaṃ mānaś cāvajñayā hataḥ //
BhāgPur, 4, 7, 13.3 na brahmabandhuṣu ca vāṃ bhagavann avajñā tubhyaṃ hareś ca kuta eva dhṛtavrateṣu //
Bhāratamañjarī
BhāMañj, 1, 667.2 cakārārjunadivyāstranirviśeṣamavajñayā //
BhāMañj, 5, 547.1 yathāgataṃ vrajetyuktaḥ sa sāvajñaṃ kirīṭinā /
BhāMañj, 8, 45.2 tathā tvamapi karṇasya nāvajñāṃ kartumarhasi //
BhāMañj, 13, 63.1 tyajatastava sāvajñaṃ mohādanyatkimucyate /
BhāMañj, 13, 1248.1 nirdhanāvajñayā tasmai tāṃ yadā na dadau nṛpaḥ /
Garuḍapurāṇa
GarPur, 1, 114, 72.1 nopekṣitavyo durbaddhi śatruralpo 'pyavajñayā /
Hitopadeśa
Hitop, 1, 50.4 tato hiraṇyakaḥ sarvān sādaraṃ sampūjya āha sakhe citragrīva sarvathātra jālabandhanavidhau sati doṣam āśaṅkya ātmani avajñā na kartavyā /
Hitop, 2, 100.2 avajñā kriyate tena sadā paricayād dhruvam //
Hitop, 2, 173.2 rājā ghṛṇī brāhmaṇaḥ sarvabhakṣī strī cāvajñā duṣprakṛtiḥ sahāyaḥ /
Hitop, 3, 60.14 tatas tena vyāghrasiṃhādīn uttamaparijanān prāpya sadasi śṛgālān avalokya lajjamānenāvajñayā svajñātayaḥ sarve dūrīkṛtāḥ /
Kathāsaritsāgara
KSS, 1, 8, 17.2 tattvajñena kṛtāvajñaḥ ko nāmāntarna tapyate //
KSS, 3, 4, 131.2 alpabhāveṣu dhīrāṇāmavajñaiva hi śobhate //
KSS, 6, 1, 139.2 astreṣu bāhuvīrye ca sāvajño 'ntaratapyata //
Rasārṇava
RArṇ, 2, 132.1 avajñā rogajātaṃ ca saṃdehaśca pade pade /
Skandapurāṇa
SkPur, 5, 43.1 hastāṅguṣṭhanakhenāśu vāmenāvajñayaiva hi /
SkPur, 15, 4.2 nayanena tṛtīyena sāvajñaṃ tamavaikṣata //
Āryāsaptaśatī
Āsapt, 2, 477.1 racite nikuñjapatrair bhikṣukapātre dadāti sāvajñam /
Śukasaptati
Śusa, 4, 1.2 śukaḥ māṃ kṛtāvajñaṃ kṛtvā mā gaccha /
Śusa, 4, 1.4 kṛtāvajñaḥ purā devi vṛddhavākyaparāṅmukhaḥ /
Śusa, 4, 2.9 tena suhṛdāṃ nivārayatāmapi kṛtāvajñenoḍhā sarvarūpalāvaṇyaguṇopetā mohinī viṣakanyā /
Śusa, 4, 8.1 taddevi yaḥ karotyevamavajñāṃ vṛddhaśikṣitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 45, 16.1 avajñāṃ kuruṣe deva kimatra niyamānvite /
Sātvatatantra
SātT, 9, 7.1 madavajñāpāpaharaṃ nāmnāṃ sahasram uttamam /