Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Yājñavalkyasmṛti
Bhāratamañjarī
Kathāsaritsāgara
Spandakārikānirṇaya
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 4, 2, 36.0 tayā yūpāvaṭaṃ parilikhati yathāntarvedy ardhaṃ syād bahirvedy ardham parilikhitaṃ rakṣaḥ parilikhitā arātaya idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā apikṛntāmīti //
BaudhŚS, 4, 2, 37.0 athāgnīdhram āha agnīd ehīmaṃ yūpāvaṭaṃ khana uparasaṃmitaṃ prāk purīṣam udvapatāt caturaṅgulenoparam atikhanatāt iti //
BaudhŚS, 4, 4, 12.0 yūpa eṣa prakṣālitaḥ prapannaḥ sampannacaṣālaḥ prāg avaṭād upaśete //
BaudhŚS, 4, 4, 14.0 avaṭe 'po 'vanayati śundhatāṃ lokaḥ pitṛṣadana iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 2, 19.0 yat prāguttarasmāt parigrāhāt tat kṛtvāpareṇa yūpāvaṭadeśaṃ śamyayottaravediṃ parimimīte //
BhārŚS, 7, 7, 10.0 srucaḥ sādayitvāgreṇa dhruvāṃ vedaṃ sādayitvā sāvitreṇābhrim ādāyāgreṇāhavanīyaṃ yūpāvaṭaṃ parilikhaty ardham antarvedy ardhaṃ bahirvedi parilikhitaṃ rakṣaḥ parilikhitā arātaya iti //
BhārŚS, 7, 7, 13.0 avaṭe śeṣam avanayati śundhatāṃ lokaḥ pitṛṣadana iti //
BhārŚS, 7, 8, 9.0 te te dhāmāny uśmasī gamadhya ity avaṭe 'vadadhāti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 27, 1.14 iti triḥ pradakṣiṇaṃ parilikhya yathārtham avaṭān khātvābhyantaraṃ pāṃsūn karoti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 2, 8.0 devasya tvety abhrim ādāya yūpāvaṭaṃ parilikhatīdam aham ity āhavanīyasya purastād antarvedyardham //
KātyŚS, 6, 2, 17.0 avaṭe śeṣam āsiñcati śundhantām iti //
KātyŚS, 6, 2, 20.0 sruveṇāvaṭe juhoti tūṣṇīm //
Kāṭhakagṛhyasūtra
KāṭhGS, 55, 4.0 yeṣu vā yātudhānā iti darvyāvaṭeṣu saktūnām //
KāṭhGS, 71, 13.0 saṃ varatrān hiraṇyakośam avaṭam iti kūpayajñasya //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 6, 29.0 aditiṣ ṭvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭa //
MS, 2, 7, 15, 5.2 ye 'vaṭeṣu śerate tebhyaḥ sarpebhyo namaḥ //
MS, 3, 1, 8, 4.0 aditiṣ ṭvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭeti //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 3.0 tasyā avaṭamabhijuhoty acyutāya bhaumāya svāheti //
PārGS, 3, 5, 2.0 uttarapūrvasyāṃ diśi yūpavadavaṭaṃ khātvā kuśān āstīryākṣatān ariṣṭakāṃś cānyāni cābhimaṅgalāni tasmin minoti maṇikaṃ samudro 'sīti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 3, 2.0 aparigṛhīta uttarasmin parigrāhe vedyagre yūpāvaṭāya deśaṃ śiṣṭvottaravediṃ śamyayā parimimīte //
VaikhŚS, 10, 7, 5.0 vaiśvadevavad ājyasādanāntaṃ kṛtvā devasya tvety abhrim ādāyārdham antarvedy ardhaṃ bahirvedi sarvataḥ prādeśasaṃmitaṃ yūpāvaṭaṃ triḥ pradakṣiṇaṃ parilikhitam iti parilikhati //
VaikhŚS, 10, 7, 6.0 agnīd yūpāvaṭaṃ khanoparasaṃmitaṃ dvyaṅgulena tryaṅgulena caturaṅgulena voparam atikhanatād iti saṃpreṣyati //
VaikhŚS, 10, 8, 1.0 adhvaryur agreṇāvaṭaṃ yūpaṃ prāgagraṃ sthāpayitvā yat te śikvaḥ parāvadhīd iti yūpaṃ prakṣālayati //
VaikhŚS, 10, 8, 3.0 śundhatāṃ lokaḥ pitṛṣadana iti yūpāvaṭe prokṣaṇīr ninīya yavo 'sīti yavaṃ prahṛtya pitṝṇāṃ sadanam asīty avaṭe prāgagraṃ barhir avastṛṇāti //
VaikhŚS, 10, 8, 3.0 śundhatāṃ lokaḥ pitṛṣadana iti yūpāvaṭe prokṣaṇīr ninīya yavo 'sīti yavaṃ prahṛtya pitṝṇāṃ sadanam asīty avaṭe prāgagraṃ barhir avastṛṇāti //
VaikhŚS, 10, 9, 2.0 te te dhāmānīti yūpam avaṭe 'vadadhāti //
Vaitānasūtra
VaitS, 2, 6, 9.1 dhartā dhriyasveti pādenāvaṭe nidhīyamānam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 61.1 aditiṣṭvā devī viśvadevyāvatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭa /
VSM, 13, 7.2 ye vāvaṭeṣu śerate tebhyaḥ sarpebhyo namaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 6, 1, 23.0 vitsva yajñapater iti paścād yūpāvaṭasya nivapati //
VārŚS, 1, 6, 2, 15.1 sanneṣv ājyeṣu yūpāvaṭaṃ parilikhati idam ahaṃ rakṣaso grīvā apikṛntāmīti pūrvasya vedyantasya madhye 'rdham antarvedy ardhaṃ bahirvedi //
VārŚS, 1, 6, 3, 1.4 śundhantāṃ lokā iti yūpāvaṭam //
VārŚS, 2, 1, 5, 1.2 siñcāmahā avaṭam udriṇaṃ vayaṃ viśvāhājasram akṣitam /
VārŚS, 2, 1, 5, 1.3 niṣkṛtāhāvam avaṭaṃ suvaratraṃ suṣecanam /
VārŚS, 3, 2, 6, 59.0 anavastīrṇo yūpāvaṭaḥ //
Āpastambaśrautasūtra
ĀpŚS, 7, 3, 10.0 tāṃ vedaṃ kṛtvā darśapūrṇamāsavat saṃnamanavarjaṃ prāg uttarāt parigrāhāt kṛtvāpareṇa yūpāvaṭadeśaṃ saṃcaram avaśiṣya vedyām uttaravediṃ daśapadāṃ some karoti //
ĀpŚS, 7, 9, 6.0 pūrvavad ājyāny abhimantryāgreṇāhavanīyaṃ yūpāvaṭaṃ parilikhaty ardham antarvedy ardhaṃ bahirvedi //
ĀpŚS, 7, 9, 9.1 agreṇāvaṭaṃ prāñcaṃ yūpaṃ nidhāya yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 10, 8.0 te te dhāmānīty avaṭe 'vadadhāti //
ĀpŚS, 16, 5, 8.0 aditis tvā devīty agreṇa gārhapatyam avaṭaṃ khātvā lohitapacanīyaiḥ saṃbhārair avastīrya devānāṃ tvā patnīr iti tasminn ukhām avadadhāti //
ĀpŚS, 16, 18, 2.1 niṣkṛtāhāvam avaṭam ity avaṭād udakam āhāveṣūtsiñcati //
ĀpŚS, 16, 18, 2.1 niṣkṛtāhāvam avaṭam ity avaṭād udakam āhāveṣūtsiñcati //
ĀpŚS, 19, 1, 7.1 śrapayitvāgreṇa gārhapatyam avaṭaṃ khātvā tasmin surāyāḥ kalpena surāṃ saṃdadhāti //
ĀpŚS, 19, 6, 1.1 avaṭasthāne kārotaram eke samāmananti //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 2.1 athāvaṭam parilikhati /
ŚBM, 3, 7, 1, 3.2 prāñcam utkaramutkiraty upareṇa saṃmāyāvaṭaṃ khanati tadagreṇa prāñcaṃ yūpaṃ nidadhāty etāvanmātrāṇi barhīṃṣyupariṣṭād adhinidadhāti tad evopariṣṭād yūpaśakalamadhinidadhāti purastāt pārśvataś caṣālam upanidadhāty atha yavamatyaḥ prokṣaṇyo bhavanti so 'sāveva bandhuḥ //
ŚBM, 3, 7, 1, 6.2 tā avaṭe 'vanayati śundhantāṃ lokāḥ pitṛṣadanā iti pitṛdevatyo vai kūpaḥ khātas tam evaitanmedhyaṃ karoti //
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 35.0 avaṭārohaṇe //
Mahābhārata
MBh, 1, 73, 22.3 gṛhītvā dakṣiṇe pāṇāvujjahāra tato 'vaṭāt //
MBh, 3, 189, 8.1 ārāmāś caiva caityāś ca taṭākānyavaṭās tathā /
Rāmāyaṇa
Rām, Ār, 3, 23.2 avaṭe cāpi māṃ rāma nikṣipya kuśalī vraja //
Rām, Ār, 3, 24.2 avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ //
Rām, Ār, 67, 28.2 tāvan mām avaṭe kṣiptvā daha rāma yathāvidhi //
Rām, Ār, 67, 29.1 dagdhas tvayāham avaṭe nyāyena raghunandana /
Amarakośa
AKośa, 1, 245.1 gartāvaṭau bhuvi śvabhre sarandhre suṣiraṃ triṣu /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 148.2 tasmāt pātālagambhīrād avaṭād utthitas tritaḥ //
BKŚS, 20, 321.2 sa ca gatvā mayā dṛṣṭas tiṣṭhann avaṭasaṃkaṭe //
BKŚS, 20, 322.1 sa cāvaṭataṭastho mām ājñayānugṛhītavān /
Harṣacarita
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Kūrmapurāṇa
KūPur, 1, 35, 21.2 avaṭaḥ sarvasāmudraḥ pratiṣṭhānaṃ ca viśrutam //
KūPur, 1, 35, 27.1 atha saṃdhyāvaṭe ramye brahmacārī jitendriyaḥ /
Liṅgapurāṇa
LiPur, 2, 28, 45.2 dvihastamātramavaṭe sthāpanīyau prayatnataḥ //
Matsyapurāṇa
MPur, 27, 22.3 gṛhītvā dakṣiṇe pāṇāv ujjahāra tato'vaṭāt //
Suśrutasaṃhitā
Su, Utt., 29, 8.1 bhūtaudano nivedyaśca skandāpasmāriṇe 'vaṭe /
Vaikhānasadharmasūtra
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 98.2 avaṭaś caivam etāni sthānāny atra śarīrake //
Bhāratamañjarī
BhāMañj, 1, 762.2 vipāṭayanniva jagaddaṃṣṭrājvālaghaṭāvaṭaiḥ //
BhāMañj, 13, 1056.2 na caratyavaṭe tasya karmaṇo 'pi sukhaṃ sadā //
Kathāsaritsāgara
KSS, 4, 3, 27.1 pumāṃsam ākulaṃ krūrā patitaṃ durdaśāvaṭe /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ //
Haribhaktivilāsa
HBhVil, 5, 186.1 saprasravastanavicūṣaṇapūrṇaniścalāsyāvaṭakṣaritapheniladugdhamugdhaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 187, 5.2 avaṭaṃ dakṣiṇe kṛtvā liṅgaṃ tatraiva tiṣṭhati //
SkPur (Rkh), Revākhaṇḍa, 187, 7.1 tatrāvaṭaṃ samudbhūtaṃ dhūmāvartas tato 'bhavat /