Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
Atharvaprāyaścittāni
AVPr, 2, 9, 13.0 atha yāv etau śīrṇamṛtau bhavatas tayoḥ prajñātāny avadānāny avadāyetarasya vā paśoḥ saṃpraiṣaṃ kṛtvā brāhmaṇān paricareyur apo vābhyupahareyuḥ spṛtibhiḥ //
AVPr, 3, 9, 14.0 yadi sauviṣtakṛtyā pracaranti khalu vai yadi bahūni vā sruveṇa yathāvadānenātikrāmet //
AVPr, 3, 10, 13.0 varāhamārjāramāhiṣāṃ śakuno 'nyo 'vadānāni māṃsāni jāṅgalāni ca yady aśiṣaḥ syān māsi māsi ṣaḍḍhotāraṃ juhuyāt //
AVPr, 4, 1, 19.0 devatāvadāne yājyānuvākyāvyatyāse 'nāmnātaprāyaścittānāṃ vā yady ṛkto 'bhy ābādhaḥ syād bhūr janad iti gārhapatye juhuyāt //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
AVPr, 5, 5, 8.0 yady avadānaṃ na vindet tadājyasyāvadyet //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 34.1 śiśnāt prāśitram apsv avadānaiś carantīti vijñāyate //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 12.1 prajñātāni cāvadānāni //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 11, 13.1 prajñātāni cāvadānāni //
BaudhGS, 2, 11, 34.1 athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti /
BaudhGS, 2, 11, 34.1 athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 16, 13.0 athainam abhimṛśati bharatam uddharem anuṣiñca avadānāni te pratyavadāsyāmi namas te 'stu mā mā hiṃsīr iti //
BaudhŚS, 1, 16, 15.0 abhighārayati pratyanakti yad avadānāni te 'vadyan vilomākārṣam ātmana ājyena pratyanajmy enat tat ta āpyāyatāṃ punar iti //
BaudhŚS, 1, 18, 3.0 dvitīyam avadānāni saṃbhidyāvadadhāti //
BaudhŚS, 4, 9, 17.1 atha paśor avadānāni saṃmṛśati aindraḥ prāṇo aṅge aṅge nidedhyat aindro 'pāno aṅge aṅge vibobhuvat deva tvaṣṭar bhūri te saṃ sam etu viṣurūpā yat salakṣmāṇo bhavatha /
Bhāradvājaśrautasūtra
BhārŚS, 7, 19, 14.0 sakṛc caturavadānasya dviḥ pañcāvadānasya //
BhārŚS, 7, 19, 14.0 sakṛc caturavadānasya dviḥ pañcāvadānasya //
BhārŚS, 7, 22, 11.0 catuś caturavadānasya pañcakṛtvaḥ pañcāvadānasya //
BhārŚS, 7, 22, 11.0 catuś caturavadānasya pañcakṛtvaḥ pañcāvadānasya //
Gobhilagṛhyasūtra
GobhGS, 1, 8, 7.0 abhighārayaty avadānāni //
GobhGS, 1, 8, 8.0 pratyanakty avadānasthānāny ayātayāmatāyai //
GobhGS, 1, 8, 13.0 na pratyanakty avadānasthānaṃ yātayāmatāyai //
GobhGS, 4, 1, 3.0 avadyanty avadānāni sarvāṅgebhyaḥ //
GobhGS, 4, 1, 9.0 plakṣaśākhāvati prastare 'vadānāni kṛtvā //
GobhGS, 4, 1, 10.0 sthālīpākāvṛtāvadānānāṃ kaṃse 'vadyati //
GobhGS, 4, 1, 12.0 caror uddhṛtya bilvamātram avadānaiḥ saha yūṣeṇa saṃnayet //
Gopathabrāhmaṇa
GB, 1, 3, 18, 2.0 uddhṛtyāvadānāni hanū sajihve prastotuḥ //
GB, 1, 3, 18, 32.0 ṣaṭtriṃśadavadānā gauḥ //
GB, 1, 4, 12, 5.0 ṣaṭtriṃśadavadānā gauḥ //
Kauśikasūtra
KauśS, 1, 4, 7.0 evaṃ sarvāṇyavadānāni //
KauśS, 3, 7, 10.0 anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādyāvadānakṛtaṃ brāhmaṇān bhojayati //
KauśS, 8, 6, 4.1 viṃśatyodanāsu śrayaṇīṣu śatam avadānāni vadhrīsaṃnaddhāni pṛthagodaneṣūpary ādadhati //
KauśS, 8, 6, 12.1 athāmuṣyaudanasyāvadānānāṃ ca madhyāt pūrvārdhācca dvir avadāyopariṣṭād udakenābhighārya juhoti somena pūto jaṭhare sīda brahmaṇām ārṣeyeṣu ni dadha odana tveti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 4.5 mahāvyāhṛtibhiścatasṛbhiḥ ye tātṛṣuḥ iti catasṛbhir aṣṭāvāhutīḥ sthālīpāko'vadānamiśraḥ //
Kauṣītakibrāhmaṇa
KauṣB, 10, 9, 18.0 trayodaśa vai paśor avadānāni bhavanti //
Khādiragṛhyasūtra
KhādGS, 2, 1, 21.0 abhighārya pratyanaktyavadānasthānāni //
KhādGS, 3, 4, 14.0 sarvāṅgebhyo 'vadānānyuddhārayet //
KhādGS, 3, 4, 18.0 pṛthaṅmekṣaṇābhyāmavadānāni sthālīpākaṃ ca śrapayitvā //
KhādGS, 3, 4, 20.0 plakṣaśākhāsvavadānāni kṛtvā //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 16.0 apsv avadānahomaḥ //
KātyŚS, 1, 1, 17.0 śiśnāt prāśitrāvadānam //
KātyŚS, 1, 5, 12.0 grahaṇasādanāvadānapradāneṣu tu vacanāt //
KātyŚS, 1, 9, 6.0 madhyāt pūrvārdhāc cāsaṃbhindann aṅguṣṭhaparvamātram avadānam //
KātyŚS, 5, 5, 18.0 anyatareṇāvadānena saha meṣam //
KātyŚS, 5, 5, 20.0 vāruṇīvad avadānam //
KātyŚS, 5, 6, 21.0 gṛhamedhisviṣṭakṛtau cājyabhāgavat samāvadānau //
KātyŚS, 5, 10, 10.0 sarveṣām avadānaṃ sakṛtsakṛd atiriktavarjam //
KātyŚS, 6, 2, 4.0 vratopāyanapraṇītājyabhāgabhāgāvadānapūrṇapātraviṣṇukramān kuryāddhaviryajñavidhe //
KātyŚS, 6, 7, 9.0 avadānakāle prabhāgaḥ //
KātyŚS, 15, 10, 22.0 anuyājānte paśupuroḍāśārthaiś caraty āśvinena prāg avadānebhyaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 19, 6.0 yathāsthānaṃ paśur yathāsthānam avadānāni tathā haviḥ //
KāṭhGS, 51, 12.0 śṛtāṃ darbheṣūdagagreṣu nidhāyājyabhāgaparivapyau hutvā vapāṃ devatāyā upanāmayed upyaparivapyau hutvā sadarbhe vapāśrapaṇyā agnā anuprahṛtyāpohiṣṭhīyābhir mārjayitvoktāny avadānāni prāk sviṣṭakṛto devatāyai baliṃ haret //
KāṭhGS, 62, 3.0 peśyo 'vadānasthāne 'ṅgāriṇīḥ kuryāt //
Kāṭhakasaṃhitā
KS, 11, 1, 13.0 aindrasyāvadāyātha vaiśvadevasyobhe avadāne avadyet //
KS, 11, 4, 67.0 catvāricatvāri kṛṣṇalāny avadānaṃ bhavati //
KS, 13, 10, 18.0 yad avadyed avadānāny atirecayet //
KS, 13, 10, 27.0 yad rasam avadāneṣu vyānayati //
Maitrāyaṇīsaṃhitā
MS, 3, 10, 3, 30.0 ekādaśa vā etāny avadānāni //
MS, 3, 10, 3, 58.0 tryaṅgāṇi samavattam avadānāni //
Mānavagṛhyasūtra
MānGS, 2, 2, 16.0 upastīryāpa upaspṛśya mekṣaṇena sthālīpākasyāvadyati madhyāt pūrvārdhād dvitīyaṃ paścārdhāttṛtīyaṃ yadi pañcāvadānasya //
MānGS, 2, 2, 20.2 dvirvā yadi pañcāvadānasya //
MānGS, 2, 4, 10.0 pāśubandhikānāmavadānānāṃ rasasyāvadāya daivataiḥ pracarya vasāhomaśeṣeṇa diśaḥ pratiyajati yathā vājinena vanaspatimājyasya //
MānGS, 2, 9, 12.0 traidhaṃ vapāṃ juhuyātsthālīpākamavadānāni ca //
Pāraskaragṛhyasūtra
PārGS, 3, 8, 6.0 vapāṃ śrapayitvā sthālīpākamavadānāni ca rudrāya vapāmantarikṣāya vasāṃ sthālīpākamiśrānyavadānāni juhotyagnaye rudrāya śarvāya paśupataye ugrāyāśanaye bhavāya mahādevāyeśānāyeti ca //
PārGS, 3, 8, 6.0 vapāṃ śrapayitvā sthālīpākamavadānāni ca rudrāya vapāmantarikṣāya vasāṃ sthālīpākamiśrānyavadānāni juhotyagnaye rudrāya śarvāya paśupataye ugrāyāśanaye bhavāya mahādevāyeśānāyeti ca //
PārGS, 3, 11, 6.0 vapāṃ hutvāvadānāny avadyati //
PārGS, 3, 11, 8.0 sthālīpākamiśrāṇy avadānāni juhoti //
PārGS, 3, 12, 4.0 apsv avadānahomaḥ //
Taittirīyasaṃhitā
TS, 6, 3, 10, 3.5 ekādaśāvadānāny avadyati daśa vai paśoḥ prāṇā ātmaikādaśo yāvān eva paśus tasyāva //
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa vā anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa vā anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa vā anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 18, 13.0 plakṣaśākhāyāṃ svadhiter aśryāktayā haviṣo 'vadānāny avadyan manotāyai haviṣo 'vadīyamānasyānubrūhīti saṃpreṣyati //
Vaitānasūtra
VaitS, 3, 12, 17.2 avadānahomam āgneyam //
VaitS, 3, 14, 13.1 asyājyāvadānahomam /
VaitS, 5, 1, 5.1 ya ātmadā ity avadānānām //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 34.1 ājyasyopastīrya haviṣo 'vadānam abhighāraṇaṃ ca //
VārŚS, 1, 1, 1, 35.1 avadāyāvadāya havirdhruvāṃ pratyabhighārayed ā sviṣṭakṛdavadānāt //
VārŚS, 1, 1, 1, 37.1 aṅguṣṭhaparvamātrāṇy avadānāni //
VārŚS, 1, 1, 1, 39.1 madhyād avadāya haviṣaḥ pūrvārdhād dvitīyam avadyec caturavadānasya paścārdhāt tṛtīyaṃ pañcāvadānasya //
VārŚS, 1, 1, 1, 39.1 madhyād avadāya haviṣaḥ pūrvārdhād dvitīyam avadyec caturavadānasya paścārdhāt tṛtīyaṃ pañcāvadānasya //
VārŚS, 1, 1, 1, 42.1 sarveṣāṃ haviṣāṃ sviṣṭakṛte samavadyed uttarārdhāt sakṛt sakṛc caturavadānasya dvir dviḥ pañcāvadānasya //
VārŚS, 1, 1, 1, 42.1 sarveṣāṃ haviṣāṃ sviṣṭakṛte samavadyed uttarārdhāt sakṛt sakṛc caturavadānasya dvir dviḥ pañcāvadānasya //
VārŚS, 1, 4, 4, 33.1 mekṣaṇena dvitīyāṃ sviṣṭakṛtaḥ pañcāvadānasya caror avadyati //
VārŚS, 1, 7, 2, 36.0 mārutyāḥ pratiprasthātā pūrveṇāvadānena saha meṣīm avadyati vāruṇyā adhvaryur uttareṇa saha meṣam //
VārŚS, 1, 7, 4, 38.1 dakṣiṇato 'dhvaryur avadyati triś caturavadānasya catuḥ pañcāvadānasya //
VārŚS, 1, 7, 4, 38.1 dakṣiṇato 'dhvaryur avadyati triś caturavadānasya catuḥ pañcāvadānasya //
VārŚS, 3, 2, 6, 49.0 ekādaśa juhūr utpādyāvadānenānukramya caraṇenānukrāmati //
VārŚS, 3, 2, 6, 61.0 āvedanavelāyāṃ tvaṣṭāraṃ vanaspatiṃ cāvāhayati paryagnikṛtam utsṛjya yāvanti paśor avadānāni tāvatkṛtva ājyasyāvadāyāpraiṣaṃ tvaṣṭāraṃ vanaspatiṃ ca yajati //
VārŚS, 3, 2, 7, 52.1 aindrasyāvadānaiḥ prathamaṃ pracarati jaghanyam āśvinasya //
VārŚS, 3, 2, 7, 81.1 aindrasyāvadānaiḥ prathamaṃ carati jaghanyam āśvinasya //
VārŚS, 3, 2, 8, 13.1 avadāneṣu saptamaḥ //
VārŚS, 3, 2, 8, 14.1 grahāṇām anuvākyā uttaraḥ praiṣā uttarā yājyottarās tisro 'vadānānām uttamaḥ sviṣṭakṛtaḥ pañcamo 'nuyājapraiṣā vāyodhasasya kavādvāyo vasāṃ praiṣān adhīmahi //
Āpastambagṛhyasūtra
ĀpGS, 7, 4.1 sakṛd upastaraṇābhighāraṇe dvir avadānam //
ĀpGS, 7, 8.1 sakṛd upastaraṇāvadāne dvir abhighāraṇam //
ĀpGS, 7, 9.1 madhyāt pūrvasyāvadānam //
Āpastambaśrautasūtra
ĀpŚS, 7, 23, 12.0 juhūpabhṛtor hiraṇyaśakalāv avadhāya barhiṣi plakṣaśākhāyām avadānāny avadyan saṃpreṣyati //
ĀpŚS, 13, 23, 9.0 evam avadāneṣu haviṣa ityantau namati //
ĀpŚS, 19, 19, 17.1 tatraindrasya prathamam avadānam avadāyobhe vaiśvadevasyāvadyet /
ĀpŚS, 20, 21, 9.1 haviṣā pracaryājyam avadānaṃ kṛtvā stegān daṃṣṭrābhyāṃ maṇḍūkāñ jambhyebhir ity etaiś caturdaśabhir anuvākaiḥ pratimantraṃ śarīrahomāñ juhoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 12.1 eṣo 'vadānadharmaḥ //
ĀśvGS, 1, 11, 12.0 ekādaśa paśor avadānāni sarvāṅgebhyo 'vadāya śāmitre śrapayitvā hṛdayaṃ śūle pratāpya sthālīpākasyāgrato juhuyāt //
ĀśvGS, 1, 11, 13.0 avadānair vā saha //
ĀśvGS, 1, 11, 14.0 ekaikasyāvadānasya dvir dvir avadyati //
ĀśvGS, 2, 4, 14.1 ataḥ avadānānāṃ sthālīpākasya cāgne naya supathā rāye 'smān iti dve /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 32.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhety etena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ vā antarikṣaṃ tad yad enenemāḥ prajāḥ prāṇatyaś codānatyaś cāntarikṣam anucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti yāni juhvām avadānāni bhavanti //
ŚBM, 3, 8, 3, 34.1 atha yānyupabhṛtyavadānāni bhavanti /
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 7.2 tadevaitam medhaṃ śrapayanty uṣṇīṣeṇāveṣṭya garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha samudyāvadānānyevābhijuhoti naitam medham udvāsayanti paśuṃ tadevaitam medhamudvāsayanti //
ŚBM, 4, 5, 2, 8.2 dakṣiṇato nidhāya pratiprasthātāvadyatyatha srucor upastṛṇīte 'tha manotāyai haviṣo 'nuvāca āhāvadyanti vaśāyā avadānānāṃ yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 8.2 dakṣiṇato nidhāya pratiprasthātāvadyatyatha srucor upastṛṇīte 'tha manotāyai haviṣo 'nuvāca āhāvadyanti vaśāyā avadānānāṃ yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 9.2 tasyām pratiprasthātā medhāyopastṛṇīte dviravadyati sakṛdabhighārayati pratyanaktyavadāne athānuvāca āhāśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 5, 1, 3, 5.1 dvedhāvadānāni śrapayanti /
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
ŚBM, 5, 1, 3, 6.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā pracareyur ekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 5.0 avadānadharmāś ca //
ŚāṅkhGS, 3, 13, 4.0 mahāvyāhṛtayaś catasro ye tātṛṣur iti catasro 'ṣṭāhuti sthālīpāko 'vadānamiśraḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 18, 9.0 uttarato 'vadānāni //