Occurrences

Gobhilagṛhyasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra

Gobhilagṛhyasūtra
GobhGS, 1, 8, 8.0 pratyanakty avadānasthānāny ayātayāmatāyai //
GobhGS, 1, 8, 13.0 na pratyanakty avadānasthānaṃ yātayāmatāyai //
Kauśikasūtra
KauśS, 3, 7, 10.0 anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādyāvadānakṛtaṃ brāhmaṇān bhojayati //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 4.5 mahāvyāhṛtibhiścatasṛbhiḥ ye tātṛṣuḥ iti catasṛbhir aṣṭāvāhutīḥ sthālīpāko'vadānamiśraḥ //
Khādiragṛhyasūtra
KhādGS, 2, 1, 21.0 abhighārya pratyanaktyavadānasthānāni //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 16.0 apsv avadānahomaḥ //
KātyŚS, 1, 5, 12.0 grahaṇasādanāvadānapradāneṣu tu vacanāt //
KātyŚS, 6, 2, 4.0 vratopāyanapraṇītājyabhāgabhāgāvadānapūrṇapātraviṣṇukramān kuryāddhaviryajñavidhe //
KātyŚS, 6, 7, 9.0 avadānakāle prabhāgaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 62, 3.0 peśyo 'vadānasthāne 'ṅgāriṇīḥ kuryāt //
Pāraskaragṛhyasūtra
PārGS, 3, 12, 4.0 apsv avadānahomaḥ //
Taittirīyasaṃhitā
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa vā anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
Vaitānasūtra
VaitS, 3, 12, 17.2 avadānahomam āgneyam //
VaitS, 3, 14, 13.1 asyājyāvadānahomam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 12.1 eṣo 'vadānadharmaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 5.0 avadānadharmāś ca //
ŚāṅkhGS, 3, 13, 4.0 mahāvyāhṛtayaś catasro ye tātṛṣur iti catasro 'ṣṭāhuti sthālīpāko 'vadānamiśraḥ //